Sanghabhedavastu [sanskrit]

79,275 words

The Sanskrit edition of the Sanghabhedavastu: The 17th and last section of the Vinaya of the Mulasarvastivadin. The text includes descriptions of the life of the Buddha Original titles: Saṅghabhedavastu (सङ्घभेदवस्तु), Saṃghabhedavastu (संघभेदवस्तु, Samghabhedavastu)

Chapter 43 - Disgusting sight in harem

tato bodhisatvasyāntaḥpurasametasya niṣpuruṣeṇa tūryeṇa (a 374 ) krīḍato ramamāṇasya paricārayata etadabhavat: bhaviṣyanti me atonidānaṃ pare vaktāraḥ śākyamuniḥ kumāro'pumān, yena yaśodharāgopikāmṛgajāprabhṛtīni ṣaṣṭistrīsahasrāṇyapāsya pravrajita iti; yanvahaṃ yaśodharayā sārdhaṃ paricārayeyamiti; tena yaśodharayā sārdhaṃ paricāritam; yaśodharā āpannasatvā saṃvṛttā; tasyā etadabhavat: prabhātāyāṃ rajanyāṃ bodhisatvasyārocayiṣyāmi iti; atha bodhisatvastasyāṃ velāyāṃ pratītyasamutpādayogādgāthāṃ bhāṣate
nārīsahāgāraśayyā apaścimā mamādyeyam |
nāhaṃ punarapi vatsye agāre saha yuvatyā || iti:
atha tāḥ striyo nṛttagītavāditrapariśrāntā lālāprasrutavadanā prakīrṇakeśyo vikṣiptabhujavāsasaḥ kānyapi kānyapyaślīkāni pralapantyo middhamavakrāntāḥ; adrākṣīdbodhisatvastā striyaḥ prasrutavadanāḥ prakīrṇakeśyaḥ vikṣiptabhujavāsasaḥ kānyapi kānyapyaślīkāni pralapantyaḥ middhamavakrāntāḥ; dṛṣṭvā ca punarasyāntaḥpure śmaśānasaṃjñā samutpannā; sa gāthāṃ bhāṣate
vātāhataṃ kamalaṣaṇḍamivāpaviddhaṃ (82)
vikṣiptabāhucaraṇaṃ dharaṇītale'smin |
keśākulaṃ vivṛtaguhyakaṭipradeśaṃ
dṛṣṭvāpi śākyatanayodvijito'smi bhāvāt ||
etān śmaśānasadṛśān vikṛtasvabhāvān
paśyāmi cārurahitān yuvatījanaughān |
kiṃ bho vicetanamatismṛtisaṃprayukto
yadbālasatvacarito viṣaye ramedyaḥ ||
dhikkāmapaṅkaśaraśaktiviṣāgnitulyān
svapnopamān lavaṇapānaviṣopamāṃśca |
eṣa tyajāmi bhujagendranibhān durantān
kāmānanarthakalikilbiṣahetubhūtān ||िti |

Like what you read? Consider supporting this website: