Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.431

___teṣāṃ dāni upaseno nāma bhāgineyo tasyaiva nadyā nairaṃjanāyās tīre āśramaṃ māpayitvā patropetaṃ puṣpopetaṃ phalopetaṃ tatrāsau prativasati triśataparivāro caturdhyānalābhī paṃcābhijño maharddhiko mahānubhāvo // tehi dāni uruvilvākāśyapapramukhehi bhikṣūhi sarvantaṃ ṛṣibhāṇḍaṃ ajinopānahacīvarā ca kaṭhīnakā ca kamaṇḍaluṃ ca nadyāṃ nairaṃjanāyāṃ pravāhitā / so asmākaṃ bhāgineyo upaseno etena ṛṣibhāṇḍena saparivāro kāryaṃ kariṣyati // tehi taṃ bhāṇḍaṃ nairaṃjanāyāṃ vuhyantaṃ dṛṣṭvā tehi taṃ bhāṇḍaṃ sarvaṃ utkaḍḍhitaṃ // tasya dāni upasenasya ṛṣisya etad abhūṣi / haiva me mātulakā kenacid viheṭhitā bhaviṣyanti // so dāni śīghraśīghraṃ tvaramāṇarūpo saparivāro uruvilvākāśyapanadīkāśyapagayākāśyapānāṃ āśramaṃ āgato bhagavāṃ ca saparivāro kṛtabhaktakṛtyo / bhikṣusaṃgho nadyāṃ nairaṃjanāyāṃ pātrāṇi nimajjetvā śodhenti parimārjanti //
___atha khalu upaseno ṛṣir yena uruvilvākāśyapo tenopasaṃkramitvā āyuṣmantaṃ uruvilvākāśyapaṃ gāthāye adhyabhāṣe //
mohaṃ te juhito agni mohan te so tapo kṛto /
yaṃ jahe paścime kāle jīrṇāṃ va urago tvacaṃ //
atha khalv āyuṣmāṃ uruvilvākāśyapo upasenaṃ ṛṣiṃ gāthāye pratyabhāṣe //
mohaṃ me juhito agni mohaṃ me so tapo kṛto /
yaṃ jahe paścime kāle jīrṇāṃ va urago tvacaṃ //
so pi ca bhagavatā saparivāro balavaśībhāve vinīto ehibhikṣukāye pravrājito

Like what you read? Consider supporting this website: