Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.432

upasaṃpādito / etha bhikṣavo caratha tathāgate brahmacaryaṃ // teṣāṃ bhagavatā ehibhikṣukāye ābhāṣṭānāṃ yat kiṃcid ṛṣiliṃgaṃ ṛṣigupti ṛṣidhvajaṃ ṛṣikalpaṃ sarvaṃ samantarahitaṃ tricīvaraṃ sānaṃ ca prādurbhūtaṃ sumbhakaṃ ca pātraṃ prakṛtisvabhāvasaṃsthitā ca keśā īryā ca saṃsthihe tadyathāpi nāma varṣaśatopasaṃpannānāṃ bhikṣūṇāṃ / eṣo āyuṣmato upasenasya ardhatriśataparivārasya pravrajyā upasaṃpadā bhikṣubhāvo // idaṃ bhagavato prathamaṃ śrāvakasaṃnipātaṃ ardhatrayodaśa bhikṣuśatāni //
___bhikṣū bhagavantam āhansuḥ // kasya bhagavaṃ karmasya vipākena āyuṣmantā uruvilvākāśyapanadīkāśyapagayākāśyapā trayo bhrātaro maharddhikā mahānubhāvā kṣiprādhigamā ca // bhagavān āha // eteṣām eva bhikṣavaḥ pūrvapraṇidhānaṃ buddhe oruptasya kuśalamūlasya vipāko yat te maharddhikā ca mahānubhāvāś ca kṣiprādhigamāś ca // bhūtapūrvaṃ bhikṣavo tītamadhvāne hastināpure rājā mahendro nāmābhūṣi kṛtapuṇyo maheśākhyo dhārmiko dharmarājā susaṃgṛhītaparivāro dānasaṃvibhāgaśīlo / tasya dāni rājño puṣpo nāma tathāgato rhan samyaksaṃbuddho saśrāvakasaṃgho hastināpure yācitako vasati // kaliṃgeṣu siṃhapuraṃ nāma nagaraṃ tatra trayo bhrātaro ekamātṛkā rājyaṃ kārayaṃti / teṣāṃ dāni tatra rājye ratanaṃ utpannaṃ te taṃ ratanam ādāya tataḥ siṃhapurāto hastināpuram āgatā / tehi taṃ ratanaṃ rājño mahendrakasya upanāmitaṃ // so dāni rājā mahendrako tena prābhṛtena teṣāṃ bhrātṝṇāṃ prīto saṃjāto // so āha // kiṃ vo kariṣyāmi // te dāni āhansuḥ // icchāmo bhagavāṃ puṣpo asmākaṃ nagare varṣāvāsaṃ vasetha asmākam anukampāya / adyaiva tena prāptena mahantam āpūrtaṃ kartukāmā // so dāni rājā mahendrako āha // puno pi bhagavāṃ puṣpo asmākaṃ nagare vasiṣyati //

Like what you read? Consider supporting this website: