Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.430

bhagavān āha //
mayā vinīte na santi doṣā atrāniyato kāśyapa na vidyate /
nabhaṃ pateya pṛthivī phaleya ca na buddhadānto saviṣo caret* //
visarjito bhagavatā sa saṃvartanāga ti pannago bhaṇito /
mānuṣakāyo bhūtvā praṇipate caraṇeṣu sugatasya //
śaraṇaṃ bhavāhi naravara ayaṃ na me atyayo mahāprajña /
yasya mama āsi cittaṃ praduṣṭam apaviddhaṃ pratyakṣaṃ //
bāhyaṃ kṛtaṃ narottama aparādho mama anatyayo yam ahaṃ /
taṃ khalu vināyakavara puna te śaraṇaṃ ahaṃ gacche //
vaṃditva vandanīyaṃ bahuśo ca pradakṣiṇīkaritvāna /
gurugāraveṇa mahatā namasya nāgo apakrānto //
bhagavatā uruvilvākāśyapo paṃcaśataparivāro nadīkāśyapo ca triśataparivāro gayākāśyapo ca dviśataparivāro sarve trayo bhrātaro paṃcahi prātihāryaśatehi balavaśībhāve vinītā ehibhikṣukāye sarve pravrājitā upasaṃpāditā / etha bhikṣavaś caratha tathāgate brahmacaryaṃ // teṣāṃ dāni bhagavatā ehibhikṣukāye ābhāṣṭānāṃ yat kiṃcid ṛṣiliṃgaṃ ṛṣigupti ṛṣidhvajaṃ ṛṣikalpaṃ sarvaṃ samantarahitaṃ tricīvarā ca sānaṃ prādurbhavensuḥ sumbhakā ca pātrā prakṛtisvabhāvasaṃsthitā ca keśā īryāpatho sānaṃ saṃsthihe tadyathā varṣaśatopasaṃpannānāṃ bhikṣūṇāṃ / evam āyuṣmantānām uruvilvākāśyapanadīkāśyapagayākāśyapānāṃ trayāṇāṃ bhrātṝṇāṃ saparivārāṇāṃ upasaṃpadā bhikṣubhāvo //

Like what you read? Consider supporting this website: