Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.413

___atha khalu bhagavāṃ yaśodasya mātāpitṝṇāṃ tasya ca janakāyasya prasādanīyāṃ kathāṃ kathaye / tadyathā dānakathāṃ śīlakathāṃ svargakathāṃ puṇyakathāṃ puṇyavipākakathāṃ / abhiprasādayanti yaśodasya mātāpitarau bhagavato santike cittaṃ taṃ ca mahājanakāyaṃ abhiprasannacitto // bhagavāṃ yaśodasya mātāpitṝṇāṃ tasya ca mahato janakāyasya catvāry āryasatyāni prakāśayati duḥkhaṃ duḥkhasamudayaṃ duḥkhanirodhaṃ duḥkhanirodhamārgaṃ // atha khalu yaśodasya śreṣṭhiputrasya mātāpitṝṇāṃ teṣv evāsaneṣu niṣaṇṇānāṃ virajaṃ vigatamalaṃ dharmeṣu dharmacakṣurviśuddhaṃ bahūnāṃ ca prāṇisahasrāṇāṃ adhigatā ca dharmā // te punar yaśodasya śreṣṭhiputrasya mātāpitarau bhagavantam etad avocat* // pravrājehi bhagavaṃ yaśodaṃ śreṣṭhiputraṃ upasaṃpādehi sugata yaśodaṃ śreṣṭhiputraṃ // atha khalu bhagavāṃ ehibhikṣukāye ābhāṣe / ehi bhikṣu cara tathāgate brahmacaryaṃ //
___atha khalu yaśodasya śreṣṭhiputrasya bhagavatā ehibhikṣukāye ābhāṣṭasya yat kiṃcid gṛhiliṃgaṃ gṛhiguptaṃ gṛhidhvajaṃ gṛhikalpaṃ sarvam antarahāye tricīvaraṃ cāsya prādurbhavet suṃbhakaṃ ca kaṃsapātraṃ prakṛtisvabhāvasaṃsthitā ca keśā īryāpatho cāsya saṃsthihe tadyathā nāma varṣaśatopasaṃpannasya bhikṣusya / eṣā āyuṣmato yaśodasya śreṣṭhiputrasya pravrajyā upasaṃpadā bhikṣubhāvo //

_____samāptaṃ yaśodasya śreṣṭhiputrasya vastuṃ //

___bhikṣū bhagavantam āhansuḥ // kasya bhagavan karmasya vipākena yaśodo śreṣṭhiputro āḍhyo mahādhano mahābhogo śreṣṭhikule upapanno kṣiprādhigamo ca gṛhasthabhūtenaiva balavaśībhāvaṃ prāptaṃ // bhagavān āha // etasyaiva bhikṣavo yaśodasya śreṣṭhiputrasya pūrvapraṇidhānaṃ //

Like what you read? Consider supporting this website: