Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.414

___bhūtapūrvaṃ bhikṣavo ihaiva vārāṇasyāṃ nagare kṣīṇakulaputro abhūṣi kṛcchravṛttiko daridro parakarmeṇa vṛttiṃ kalpayati buddhānāṃ cānutpādāya pratyekabuddhā loke utpadyanti buddhānām antarā dakṣiṇeyā tūṣṇīkaśobhanā ekacarā khaḍgaviṣāṇakalpā ekam ātmānaṃ damenti parinirvāpayanti dakṣiṇīyā puṇyakṣetrā // tato bhadriko nāma pratyekabuddho ṛṣivadanāto kalpasyaiva nivāsayitvā pātracīvaram ādāya nātikāle nātivikāle samaye prātarāse vartamāne vārāṇasyāṃ nagare piṇḍāya praviṣṭo susaṃvṛto kāyena susaṃvṛto vācāya susaṃvṛto manena sūpasthitikāya smṛtiye samāhito ekāgracitto susaṃvṛtendriyo //
___so dāni vārāṇasīnagare piṇḍāya caranto tena kṣīṇakulaputreṇa puruṣeṇa dṛṣṭo / prāsādikābhiprasannā devamanuṣyā tasya kṣīṇakulaputrasya puruṣasya / bhadrikaṃ pratyekabuddhaṃ dṛṣṭvā atīva manaṃ prasannaṃ prasannacittena gṛhaṃ praveśetvā gṛhe āhāreṇa pratimānito evaṃ cānena prāṇidhānam utpāditaṃ yaṃ edṛśo dakṣiṇeye adhikāraṃ kṛtvā kuśalamūlaṃ kāṃcid durgatiṃ vinipātaṃ gaccheyaṃ kadācid daridreṣu kuleṣūpapadyeyaṃ āḍhyeṣu mahādhaneṣu mahābhogeṣu kuleṣūpapadyeyaṃ // so dāni bhadriko pratyekabuddho imam evarūpaṃ praṇidhānaṃ viditvā haṃsarājā viya vaihāyasena prakrānto // so dāni puruṣo taṃ bhadrikaṃ pratyekabuddhaṃ vaihāyasena haṃsarājā viya vikramantaṃ dṛṣṭvā ca tasya pratyekabuddhasya spṛhayanto bhūyo prasannacitto praṇidhānam utpādeti / eteṣāṃ dharmāṇāṃ lābhī bhaveyaṃ yeṣām eṣa pravrajito dharmāṇāṃ lābhī //
___bhagavān āha // eṣa bhikṣavaḥ yaśodo śreṣṭhiputro tena kālena tena samayena iha vārāṇasyāṃ

Like what you read? Consider supporting this website: