Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.412

saptatālāto ṣaṭtālaṃ ṣaṭtālāto paṃcatāle sthito paṃcatālāto catustāle catustālāto tritāle sthito tritālāto dvitāle sthito dvitālāto ekatāle sthito ekatālāto dharaṇyāṃ sthito eko pi bhūtvā bahudhā bhavati bahudhāpi bhūtvā eko bhavati // iti āvirbhāvaṃ tirokuḍyaṃ tirośailaṃ tiroparvateṣu asajjamāno gacchati imasmiṃ pṛthivīyaṃ unmajjati nimajjati / dharaṇīto abhyudgamya gacchati pi tiṣṭhati pi niṣīdati pi śayyām api kalpayati paritapati paribhramati pi //
___atha khalu anyatīrthikacarakaparivrājakā traidaṇḍikam ānandikaguruputrakagautamadharmacintikavṛddhaśrāvakatṛtīyā ulūkapakṣikabhaginī śramaṇā yaśodasya śreṣṭhiputrasya imāni evaṃrūpāṇi vividhāni vicitrāṇi ṛddhiprātihāryāṇi dṛṣṭvāścaryādbhutasaṃvignasaṃhṛṣṭaromajātā abhūnsuḥ yāvat svākhyāto bhagavato gautamasya dharmavinayo vivṛto daṇḍacchinnapilotiko alaṃ alaṃkārāya alaṃ prasādāya yatra hi nāma gṛhīto avadātavasano kāśikaśucivastradharo candanānuliptakagātro aṃgadī kuṇḍalī evam evarūpaṃ dharmaṃ sākṣīkaroti //
___atha khalu bhagavāṃ tāye velāye yaśodaṃ śreṣṭhiputraṃ ārabhya imam udānam udānaye //
na muṇḍabhāvo na jaṭā na paṃko
nānāsanaṃ thaṇḍilaśāyikā /
rajojalaṃ votkuṭukaprahāṇaṃ
duḥkhapramokṣaṃ na hi tena bhoti //
alaṃkṛto vāpi careya dharmaṃ
kṣānto dānto niyato brahmacārī /
sarvehi bhūtehi nivārya daṇḍaṃ
so brāhmaṇo so śramaṇo sa bhikṣuḥ //

Like what you read? Consider supporting this website: