Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.303

ṣaṣṭhasya saptāhasyātyayena kṣīrikāvanaṣaṇḍe bahudevatake cetiye nirāhāro prītisukhena saptamaṃ saptāhaṃ vītināmesi // evaṃ bhagavāṃ saptasaptāhaṃ ekūnapaṃcāśad divasāṃ nirāhāro //
___uttarāpathe ukkalaṃ nāmādhiṣṭhānaṃ / tato ukkalāto adhiṣṭhānāto trapuso ca bhalliko ca nāma sārthavāhā āḍhyā mahādhanā mahābhogā puṇyavanto mahāparivārā dakṣiṇāpathāto paṃcahi dhuraśatehi tena mārgeṇa āgacchanti // teṣāṃ maṅgalīyānāṃ balīvardānāṃ puṃgavā eko sujātāye nakṣatre jātako aparo kīrtike / teṣāṃ evaṃ nakṣatrāṇāṃ nāmena sujātakīrtikanāmena jñāyanti // sarvasya sārthavāhasya purato sārthavāhasya yānakaṃ vahanti / yatra mārge kiṃcid bhayo bhavati siṃhabhayo vyāghrabhayo dvīpibhayaṃ gaṇḍakabhayaṃ hastibhayaṃ vanadevabhayaṃ udakavāhabhayaṃ caurabhayaṃ tatra te na gacchanti tataḥ te vāṇijakā jānanti bhayaṃ bhaviṣyatīti tathā saṃharitvā caturdiśaṃ pradhāvanti samantena avaloketvā // te dāni balīvardā sujātakīrtikā tahiṃ kṣīrikāvanakhaṇḍaṃ cānuprāptā / atra trapuṣabhalliyānāṃ ca vāṇijānāṃ pūrvajñātisālohitehi devabhūtehi tahiṃ kṣīrikāvanakhaṇḍe ṛddhiye nigṛhītā na śaknonti gantuṃ // tehi sthitehi sarve te puruṣā sārthāto bhītā tatra saṃnaddhā // teṣān te devatā pūrvajñātisālohitā antarīkṣagatā ghoṣam udīrayensuḥ śabdam anuśrāvayensuḥ // bhāyatha vāṇijā tti na bhavati vo upadravaṃ / eṣa buddho bhagavān iha vanaṣaṇḍe prativasati saptahi asaṃkhyeyakalpehi prādurbhūtaḥ bahujanahitāya bahujanasukhāya lokānukaṃpāya mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca

Like what you read? Consider supporting this website: