Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.173

ye pi sūryasya kumārasyābhyantare parivārā abhūṣi te pi sūryeṇa sārdhaṃ ṛṣipravrajyāṃ pravrajitā sarve ca caturdhyānalābhī paṃcābhijñā maharddhikā mahānubhāvā saṃjātā // atha sūryasya ṛṣisya etad abhūṣi // ahaṃ khalu caturdhyānalābhī paṃcābhijño ayaṃ ca me parivāro sarvo caturdhyānalābhī paṃcābhijño yaṃ nūnāhaṃ uttariviśeṣaṃ ārabheyaṃ // tena dāni samādānaṃ kṛtaṃ na mayā adinnaṃ udakaṃ dantakāṣṭhaṃ pi paribhoktavyaṃ //
___atha khalu bhikṣavo sūryo ṛṣir aparakālena smṛtisaṃmohena aparasya ṛṣisya udakabhājanāto adinnaṃ udakaṃ pibe // tena pītena asya smṛtir utpadye mama vratasamādānaṃ na mayā adinnaṃ udakaṃ dantakāṣṭhaṃ pi paribhoktavyaṃ iti / imaṃ ca mayā imasya ṛṣisya udakabhājanāto smṛtisammohena udakam adinnaṃ pītaṃ / cauro ahanti tasya kaukṛtyam utpannaṃ cauryaṃ mayā kṛtaṃ ti yaṃ me parasya udakabhājanāto adinnaṃ udakaṃ pītanti // so dāni duḥkhadaurmanasyajāto āsanāto utthāya pṛthivyāṃ niṣaṇṇo // atha khalu te māṇavakā yena sūryo ṛṣis tenopasaṃkramitvā sūryaṃ ṛṣim abhivādensuḥ // atha khalu bhiksavo sūryo ṛṣī tāṃ māṇavakān etad avocat* // yūyaṃ māṇavakā mama abhivādetha // atha khalu bhikṣavas te māṇavakā sūryam ṛṣim etad avocat* // bho upādhyāya kisya vayaṃ upādhyāyaṃ nābhivādeṣyāmaḥ // sūryo ṛṣi āha // ahaṃ khalu māṇavakā cauro ti // māṇavakā āhansuḥ // kiṃ kathaṃ upādhyāya // sūryo ṛṣi āha // amukasya māṇavakasya udakabhājanāto adinnam udakaṃ pītaṃ // te dāni māṇavakā etam āhansuḥ // bhavan upādhyāya evaṃ vadehi // na bhavāṃ cauro yam asmākaṃ udakaṃ upādhyāyasya svakaṃ te udakaṃ pītaṃ kaukṛtyaṃ janehīti // sūryo ṛṣi āha // jānanti māṇavakā mama vratasamādānaṃ na mayā kadācid adinnaṃ udakaṃ dantakāṣṭhaṃ pi bhuktaṃ pūrvaṃ mayā adinnapūrvaṃ udakaṃ pi pītaṃ /

Like what you read? Consider supporting this website: