Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.174

so haṃ cauro saṃvṛtto daṇḍakarmaṃ karotha yathā caurasya kriyati tasya me // māṇavakā āhansuḥ // bho upādhyāya na vayaṃ utsahāma upādhyāyasya daṇḍakarmaṃ kartuṃ / eṣo ca te candro rājā bhrātā tasya sakāśaṃ gacchāhi // so te daṇḍakarmaṃ dāsyati //
___atha khalu sūryo ṛṣir yena mithilā rājadhānī tena prayāsi rājño candrasya sakāśaṃ // aśroṣīd rājā candro bhrātā me sūryo ṛṣi mithilāyāṃ āgacchatīti // atha candro rājā caturaṃgena balakāyena sārdhaṃ sūryasya ṛṣisya pratyudgamanāya niryāti // atha khalu candro rājā yena sūryo ṛṣis tenopasaṃkramitvā yānāto oruhya sūryaṃ ṛṣim abhivādayati // atha khalu sūryo ṛṣi candraṃ rājānam etad uvāca // khalu punas tvaṃ mahārāja mama abhivādehi // evam ukte bhikṣavaś candro rājā sūryaṃ ṛṣim etad uvāca // kisyāhaṃ bhagavaṃ jyeṣṭhaṃ bhrātaraṃ sūryaṃ ṛṣiṃ dṛṣṭvā nābhivādayiṣyāmi // evam ukte bhikṣavaḥ sūryo ṛṣiś candraṃ rājānam etad avocat* //
ahaṃ cauro mahārāja adinnaṃ udakaṃ pibe /
tasya karohi me daṇḍaṃ yathā caurasya kriyati //
atha khalu bhikṣavaḥ candro rājā sūryam ṛṣim etad uvāca // anujānāmy ahaṃ bhagavaṃ yaṃ tvayā udakaṃ pītaṃ svavijitāto tam udakaṃ pītaṃ yaṃ mama rājyaṃ tava pi taṃ rājyaṃ gaccha yena icchasi bhagavaṃ kaukṛtyaṃ karohi // atha sūryo ṛṣiś candraṃ rājānaṃ gāthāye adhyabhāṣe //
nāhaṃ śakto mahārāja kaukṛtyaṃ prativinodituṃ /
sādhu me kriyatu daṇḍo yathā caurasya kriyati //

Like what you read? Consider supporting this website: