Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.428

ahaṃ jīrṇo vṛddho kāsanako ca muhūrte muhūrte mūrcchiyāmi / na śaknomi svayaṃ utthihiyuṃ svakāṃ śeyyāṃ omūtremi tad enām eva dehi tuvaṃ eṣā me utthāpayiṣyati eṣā me paricariṣyati / bhavān ikṣvākuḥ mama strīyāya pravārayitvā paścād anutapyāhi / atha dāni bhavān ikṣvākuḥ mithyāyācanāṃ karotīti āmantremi gacchāmi // rājā āha // nāhaṃ brāhmaṇa mithyāyācanāṃ karomi nāpi dattvā anutapyāmi api tvaṃ jirṇo vṛddho mahallako iyaṃ ca devī taruṇī sukumārā tan te na icchati / vistīrṇo yaṃ cāntaḥpuro bahūni strīsahasrāṇi te strī ruccati tāṃ gṛhṇāhi tāye sārdhaṃ abhiramāhi te upasthihiṣyati // brāhmaṇa āha // alaṃ mahārāja eṣā eva me bhavatu tiṣṭhati māninī tiṣṭhamānā anavadyāṃgī mandaṃ prekṣati / eṣā eva me bhavatu tiṣṭhati māninī tiṣṭhamānā anavadyāṃgī mṛgībhāvaṃ ca prekṣati / eṣā me bhotu tiṣṭhati māninī tiṣṭhamānā anavadyāṃgī sukhaṃ aśrūhi siṃcati / alaṃ me mahārāja antaḥpurikāye eṣā eva me devī bhavatu eṣā me utthāpayiṣyati eṣā me upasthāsyati eṣā me paricariṣyati bhavān ikṣvāku mama strīṃ pravārayitvā anutapyāhi / atha dāni (yāva) gacchāmi // rājā ikṣvāku āha // (yāvad*) api tvaṃ jīrṇo vṛddho mahallako iyaṃ ca devī taruṇā sukumārā taṃ te na icchati / ayan te vṛṣalā kubjā maithunārthikā dāsī te ayaṃ bhavatu yena tvaṃ icchasi tena tāṃ nehi eṣā te upasthāsyati // kubjā āha // mahārāja eṣo brāhmaṇo pūtivalī palitamukho vadarīkusumo va sudurgandho chagalo va gandhaprāpto / viṣaṃ bhuktvā mariṣyaṃ sace me deva etasya desi / imaṃ sthaviraṃ bhagnāṃgaṃ māreṣyaṃ rahogatā // so dāni brāhmaṇo āha //

Like what you read? Consider supporting this website: