Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.427

taṃ brāhmaṇaṃ jalpati // brāhmaṇa tvaṃ jīrṇo vṛddho malallako taruṇīṃ strīm icchasi / na tvāṃ kadācit taruṇī strī hastena pādena spṛśeyā gaccha kiṃ te alindāye devīye aparityaktā rājño ikṣvākusya // so dāni brāhmaṇo tāṃ kubjāṃ āha // alpotsukā tuvaṃ kubje mālāṃ guhāhi priyo ahaṃ alindāye devīye yathā tuvaṃ nānye // tasyā dāni alindāye devīye anyā ceṭī varṇakapīṣikā / dāni taṃ brāhmaṇaṃ jalpati // brāhmaṇa tvaṃ jīrṇo vṛddho mahallako śayavastragandhiko durgandho na tava devī draṣṭuṃ pi icche kiṃ punaḥ praṣṭuṃ / gaccha kin te alindāye rājño ikṣvākusya aparityaktā // so dāni brāhmaṇo tāṃ ceṭīm āha // alpotsukā tuvaṃ ceṭī varṇakaṃ pīṣehi priyo ahaṃ alindāye devīye yathā tuvaṃ nānye // dāni alindā devī āha // na me kenacid upāyena eṣo brāhmaṇo ośiriṣyati // dāni devī uccena praruditā / tāye devīye rudamānāye parivāro pi se praruṇḍo / tatra antaḥpure mahanto ārāvaśabdo // aśroṣī khalu rājā ikṣvāku upariprāsādavaragataḥ antaḥpurasya uccaśabdaṃ mahāśabdaṃ / so dāni rājā varṣavarāṃ kāṃcukīyāṃś ca pṛcchati // bho bhaṇe kiṃ py eṣa strīṇāṃ ārāvaśabdaḥ śruyati // te dāni varṣavarā kāṃcukīyā āha // deva tena brāhmaṇena alindā devī gṛhītā / rājena me ikṣvākunā pravāritaṃ te strī ruccitā tāṃ gṛhṇāhīti / tataḥ me eṣā bhavatu / tato devī alindā praruṇḍā devīya rudamānāya parivāreṇa pi se ārāvo mukto // so dāni te pratiśrutvā svakam antaḥpuraṃ praviṣṭo taṃ brāhmaṇaṃ jalpati // brāhmaṇa tvaṃ jīrṇo vṛddho mahallako yadi rājakule icchasi nityabhaktikaṃ bhoktuṃ tat te dāsyāmi kin te alindāye devīye anyāṃ gṛhṇāhi // so dāni āha // mahārāja

Like what you read? Consider supporting this website: