Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.429

sarvakubjehi me vairaṃ ye kecit pṛthiviniśritā //
yatrāyaṃ vṛṣalā kubjā mama icchati ghātituṃ //
alaṃ mahārāja kubjāye eṣā eva me devī bhavatu eṣā me upasthāsyati eṣā paricariṣyati / bhavāṃ mama striyaṃ pravārayitvā anutapyāhi / atha tava mithyāyācanāṃ karosīti āmantremi gacchāmi // rājā āha // nāhaṃ brāhmaṇa mithyāyācanāṃ karomi nāpi dattvā anutapyāmi / api tvaṃ jīrṇo vṛddho mahallako iyaṃ ca devī taruṇī sukumārā taṃ te na icchati / yadi tvaṃ taruṇo bhaveyā taṃ eṣā devī utkaṇṭheyā api tu nāhaṃ mithyāyācanāṃ karomi gaccha gṛhya alindāṃ devīṃ nehi yatrecchasi // so dāni brāhmaṇo rājño ikṣvākusya pratiśrutvā hṛṣṭaḥ tuṣṭaḥ prīto saṃvṛtto // alindāṃ devīm āliṃgya tataḥ praveśaṃ praveśayanto tasyā eva upari prapatito strīsahasrehi aṭṭahāso mukto / devīye kalyāṇo anurūpaḥ puruṣo labdhaḥ // alindāpi devī aśrukaṇṭhā rudanmukhī pralapantī brāhmaṇena haste gṛhya ākaḍḍhati kaṭṭīkriyati ito ca ito ca laggati / ucchvasantena praśvasantena aśrūhi vahantehi ālāpena galantī pradeśe deśe omūtrentena susaṃgṛhītāṃ kṛtvā anālambantī rājagṛhāto kaṭṭīyamānī nikkāsitā vikalībhūtā ca saṃvṛttā //
___tena brāhmaṇena nagarasya anuprākāraṃ daridragrāme vaṃkajarjaraśālāṃ nirmiṇitvā jarjaramaṃce tṛṇapalāśaṃ prajñapitaṃ khaṇḍaghaṭakaṃ dakasya sthāpitaṃ // tatra alindā devī praveśitā vastrehi naṣṭapraṇaṣṭehi ābharaṇehi lugnapralugnehi śeṣāvaśeṣehi na kadācit

Like what you read? Consider supporting this website: