Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.258

devaputro īśvaro ca devaputro maheśvaro ca devaputro bhagavato tūṣṇībhāvenādhivāsanāṃ viditvā bhagavataḥ pādau śirasā vanditvā bhagavantaṃ triṣkṛtyo pradakṣiṇīkṛtvā tatraivāntarahāyensuḥ //
___atha khalu bhagavān tasyaiva rātryā atyayena yena saṃbahulā bhikṣavaḥ tenopasaṃkramitvā prajñapta evāsane niṣīdi // niṣadya khalu bhagavān tāṃ bhikṣūn āmantrayati // doṣā bhikṣavaḥ nando ca devaputro sunando ca devaputro sumanaś ca devaputro īśvaro ca devaputro maheśvaro ca devaputro abhikrāntavarṇā atikrāntāyāṃ rātryāyāṃ kevalakalpaṃ gṛdhrakūṭaṃ parvataṃ varṇenāvabhāsayitvā yena tathāgatas tenopasaṃkramitvā tathāgatasya pādau śirasā vindatvā ekamante asthāsi sagauravā sapratīśā ekāṃśīkṛtā tathāgatam eva namasyamānā // ekāntasthitasya bhikṣavo nandasya devaputrasya ayam evarūpo cetaso parivitarko udapāsi // ayaṃ avalokitaṃ nāma vyākaraṇaṃ purimakehi tathāgatehi arhantehi samyaksaṃbuddhehi bhāṣitaṃ ca bhaṣitapūrvaṃ ca // atha khalu bhikṣavaḥ nando ca devaputro tathāgatam etad avocat* // ayaṃ bhagavan* avalokitaṃ nāma vyākaraṇaṃ purimakehi tathāgatehi arhantehi samyaksaṃbuddhehi bhāṣitaṃ ca bhāṣitapūrvaṃ ca // sādhu bhagavāṃ pi etarahiṃ bhikṣuṇāṃ bhāṣeyā / bhikṣū bhagavataḥ saṃmukhaṃ śrutvā tathatvāya dhārayiṣyanti / taṃ bhaviṣyati bahujanahitāya bahujanasukhāya lokānukampāya mahato janakāyasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca // adhivāseti bhikṣavaḥ tathāgato nandasya devaputrasya tūṣṇībhāvenānukampām upādāya // atha khalu bhikṣavo nando ca devaputro sunando ca devaputro sumano ca devaputro īśvaro ca devaputro maheśvaro ca devaputro tathāgatasya tūṣṇībhāvenādhivāsanāṃ viditvā hṛṣṭatuṣṭā āttamanā pramuditā prītā saumanasyajātā

Like what you read? Consider supporting this website: