Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.257

naitad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / ahaṃ so bhikṣavaḥ tena kālena tena samayena anahimavante mṛgayūthapati parikaḍḍhako surūpo nāma dharmiko mṛgarājā abhūṣi // tadā maye subhāṣitasyārthāye mānsaśoṇitaṃ parityaktaṃ etarahiṃ pi maye subhāṣitasyārthāye mānsaśoṇitaṃ parityaktaṃ //
_____surūpasya mṛgarājño jātakaṃ samāptaṃ //

evaṃ mayā śrutaṃ ekasmiṃ samaye bhagavān rājagṛhe viharati gṛddhakūṭe parvate mahatā bhikṣusaṃghena sārdhaṃ paṃcahi bhikṣuśatehi // atha khalu nando ca devaputro sunando ca devaputro sumano ca devaputro īśvaro ca devaputro maheśvaro ca devaputro ete cānye ca saṃbahulā śuddhāvāsakāyikā devaputrā abhikrāntavarṇā atikrāntāye rātrīye kevalakalpaṃ gṛddhakūṭaṃ parvataṃ varṇenāvabhāsayitvā yena bhagavāns tenopasaṃkramitvā bhagavataḥ pādau śirasā vanditvā ekamante asthāsi sagauravā sapratīsā ekāṃśīkṛtā prāṃjalikṛtā bhagavantam eva namasyamānā // ekāntasaṃsthitasya nandasya devaputrasya ayam evarūpo cetaso parivitarko udapādi // imaṃ avalokitaṃ nāma vyākaraṇaṃ purimakehi tathāgatehi arhantehi samyaksaṃbuddhehi bhāṣitaṃ ca bhāṣitapūrvaṃ ca sādhu bhagavāṃ pi etarahiṃ bhikṣūṇāṃ bhāṣe // bhagavto saṃmukhaṃ pratiśrutvā saṃmukhaṃ pratigṛhītaṃ tathatvāya dhārayiṣyanti bahujanahitāya bahujanasukhāya lokānukampāya mahato janasyārthāya hitāya sukhāya devānāṃ ca manuṣyāṇāṃ ca // adhivāseti bhagavān nandasya devaputrasya tūṣṇībhāvena anukampām upādāya // atha khalu nando ca devaputro sunando ca devaputro sumano ca

Like what you read? Consider supporting this website: