Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.243

tato svayaṃ taṃ paṃjaraṃ praviśati / yadāpi paṃjarakāto niṣkramitukāmaḥ bhavati tato svayam eva nirdhāvati / taṃ na koci glānako ti kṛtvā nivāreti // so dāni śakuntako tathā durbalaśarīro yathā tato paṃjarāto advāreṇāpi praviśati viniṣkramati pi te pi taṃ śakuntako glānako ti kṛtvā upekṣanti // so dāni yaṃ velaṃ jānati sma viśvastā mama ete śākuntikā ti bahutarakaṃ ca nivāpaṃ carati bahutarakaṃ ca pānīyaṃ pibati yāva śakyaṃ palāyituṃ dūraṃ uḍḍīyituṃ // so dāni yaṃ velaṃ samutsāhībhūto ayaṃ me kālo palāyituṃ ti so tasya paṃjarasya uttariṃ sthitvā tāye velāye teṣāṃ śakuntakānāṃ purato imāṃ gāthāṃ adhyabhāṣe //
nācintayanto puruṣo viśeṣam adhigacchati /
paśya cintāviśeṣeṇa mukto smi ca svabandhanāt* //
so śakuntako etāṃ gāthāṃ bhāṣitvā tato śākuntikasya gṛhāto utpattitvā punaḥ araṇyaṃ gato //
___bhagavān āha // syāt khalu punar bhikṣavaḥ yuṣmākam evam asyād anyaḥ sa tena kālena tena samayena paṇḍitajātiko śakuntako abhūṣi / naitad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / ahaṃ so bhikṣavas tena kālena tena samayena paṇḍitajātiko śakuntako abhūṣi // anyo so tena kālena tena samayena śākuntiko abhūṣi / naitad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / eṣa bhikṣavo māro pāpīyāṃ tena kālena tena samayena so śākuntiko abhūṣi // tadāpi mayā etasya mārasya śākuntikasya paṃjarāto mokṣābhiprāyeṇa duṣkaraṃ cīrṇaṃ //

_____samāptaṃ śakuntakajātakaṃ //

Like what you read? Consider supporting this website: