Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.242

tad ahaṃ tathā kariṣyāmi yathā me na kocit krīṇiṣyati adhikāraṃ pi me alabhamāno na koci gṛhṇīṣyati // tattakaṃ āhāraṃ kariṣyāmi yathā naivaṃ vaḍḍībhaviṣyāmi na mariṣyāmi // so dāni tattakaṃ āhāraṃ paribhuṃjati udakaṃ tattakaṃ pibati yathā naiva vaḍḍībhavati nāpi marati cāpi // puruṣo śakuntakānāṃ krayiko āgacchati // tato so śakuntako tasya paṃjarasya dvārasya agrato evan tiṣṭhati // so śakuntakrayiko puruṣo hastaṃ paṃjare prakṣipitvā taṃ śakuntakaṃ parāmṛśati na ca taṃmānsaṃ hastena gacchati uttoleti na ca guruko // tataḥ paṃjarāto ekāntena kṛtvā anye vaḍḍavaḍḍā śakuntakā gurukā tato nilayaṃ gṛhṇati / taṃ śuṣkaśakuntako ti glānako ti kṛtvā na koci taṃ gṛhṇāti // so pi śākuntiko paśyati / bhavitavyaṃ sa eṣa śakuntako glāno ti yadā eṣo glānabhūto mukto bhaviṣyati tato nivāpaṃ ca bahutaraka bhuṃjiṣyati udakaṃ ca bahutarakaṃ pibiṣyati / tataḥ vaṭṭībhūto samāno vikrāsyati // eṣo anyān api śakuntakāṃ glānāṃ kariṣyati saṃsargena paṃjarāto niṣkuṭṭiya vāhyato paṃjarasya attīyati pāṭiyekaṃ nipāpaṃ labhati pāṭiyekaṃ pānīyaṃ labhati yaṃ velaṃ vaṭṭo bhaviṣyati tato vikrayiṣyatīti //
___so pi paṇḍito śakuntako tasya śākuntakasya visrambhesi / yaṃ velaṃ so śākuntiko taṃ paṃjaradvāraṃ muṃcati śakuntakānām arthāye nivāpasya arthāye udakasya tataḥ so śakuntako apy ajñāto va taṃ paṃjaraṃ praviśati / yaṃ velaṃ so parokṣo bhavati

Like what you read? Consider supporting this website: