Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.179

taṃ guṇaparikīrtanaṃ śrutvā prīto saṃvṛtto / rājā tāṃ nāgakanyām āha // niṣīdāhi svakaṃ bhavanaṃ gacchāhi yāvat sudūtā taṃ nāgarājam anveṣiya āgacchanti iti // nāginī āha // mahārāja ahituṇḍikaṃ saṃtoṣayitvā grāmavareṇa hiraṇyasuvarṇena taṃ nāgarājānaṃ mokṣehi rājājñayā // rājā āha // nāgini evam astu ahituṇḍikaṃ paritoṣetvā grāmavareṇa hiraṇyasuvarṇena caṃpakaṃ nāma nāgarājānaṃ mokṣayiṣyāmi // dāni nāgakanyā ugrasenasya kāśirājño āha // śaraṇagato te mahārāja caṃpako nāma rājā sārdhaṃ ṣoḍaśahi strīsahasrehi // evam uktvā nāgakanyā antarahitā // rājñā ugrasenena samantā dūtā preṣitā / campako nāgarājā upavāsasamaṃgī ahituṇḍikena gṛhītako taṃ ānetha //
manasā devānāṃ vacasā pārthivānāṃ
acireṇāḍhyānāṃ karmaṇā daridrāṇāṃ //
rājño ugrasenasya vacanamātreṇa rājadūtehi ahituṇḍako sanāgarājo ānīto // rājñā taṃ ahituṇḍikaṃ paritoṣetvā grāmavareṇa hiraṇyasuvarṇena ca caṃpako nāgarājo bhokṣitaḥ // muktamātro ca campako nāgarājā devarājaviṣayo saṃvṛtto nāgabhavano ca yathāpaurāṇaṃ saṃvṛttaṃ devabhavanasannibhaṃ tasya ca nāgarājño parivāro yathāpaurāṇaṃ naṃ bhavanaṃ dṛṣṭvā prītā tuṣṭā saṃvṛttā / mukto nāgarājā //
___so dāni nāgarājā ugrasenena kāśirājā sārdhaṃ ekaparyaṃkena niṣaṇṇo // so taṃ kāśirājaṃ nimantreti icchāmi mahārāja yaṃ saparivāro mama bhavanaṃ paśyesi // rājā āha // yūyaṃ nāgā tīkṣṇaviṣā ca krodhanā ca / na śakyāmi nāgabhavanaṃ gantuṃ // nāgarājā tam āha // mahāraja saśarīro so mahānarake prapateyā yo

Like what you read? Consider supporting this website: