Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.178

so dāni nāgarājā tahiṃ caturmahāpathe upavāsaṃ samādatto ahituṇḍakena dṛṣṭo / tena so ahituṇḍikena campako nāgarājo tataś caturmahāpathāto gṛhya sarpakaraṇḍake prakṣipto āsati / nāpi tasya ahituṇḍikasya kupyati nāntarahīyanto mahābalo mahātejo nāgarājā icchati sajanapadāṃ vārāṇasīṃ bhasmīkareyā // tatra sarpakaraṇḍe taṃ vrajam anupālento āsati // tenāpi nāgarājñā parivārasya nimittāni ācikṣitāni yadi mama ettha caturmahāpathe upavāsaṃ samādattasya kocid viheṭheya tahiṃ nāgabhavane nimittāni bhaviṣyanti / yadi iha nāgabhavane etāni vanaspatīni saṃmilāyensuḥ etāni ca utpalapadumakumudapuṇḍarīkasaugandhikāni tato jānetha baddho so nāgarājā / yadi etāni vanaspatīni sarvāṇi sarvaśuṣkapatrā bhavensuḥ etāni ca puṣkariṇīni nirodakāni bhavensuḥ tataḥ jānetha hato nāgarājā ti // tena dāni campakena nāgarājñā ahituṇḍakena sarpakaraṇḍake baddhena tahiṃ nāgabhavane etāni nimittāni prādurbhavanti // te dāni nāgā ca nāgakanyā ca tahiṃ nāgabhavane tāni nimittāni dṛṣṭvā sarve utkaṇṭhitā baddho nāgārājā / kiṃ tato // ekameko samartho taṃ nāgarājaṃ tataḥ ahituṇḍikasya hastāto mokṣayituṃ na ca taṃ nāgarājaṃ bhokṣayanti // yat kāraṇaṃ pūrve va nāgarājena parivārasya saṃdiṣṭaṃ / yadi mama upavāsasamaṃgisya kocid hareya bandheya na yuṣmābhis tasya kenacid apriyo viprayo kartavyo / yat kāraṇaṃ eṣa mama vratottamaḥ //
___tasya dāni nāgarājño agramahiṣī ṣoḍaśānāṃ strīsahasrāṇāṃ . . . . . / tāye ca vārāṇasīṃ gatvā rājño ugrasenasya upariprāsādavaragasya nāgarājño grahaṇaṃ sanidānam ārocitaṃ // rājā ugraseno tasyā nāginīye sakāśāto campakasya nāgarājño

Like what you read? Consider supporting this website: