Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.151

gātrair gacchanto // bodhisatvo taṃ dṛṣṭvā sārathiṃ pṛcchati / kim imo puruṣo evaṃ pratikūlo jīrṇo vṛddho mahallako adhvagatavayamanuprāptaḥ śvetaśiro tilakāhatagātro bhagno gopānasīvakro purataḥprāgbhāro daṇḍam avaṣṭabhya prakhalamānair gātraiḥ gacchati // sārathi āha // kumāro kiṃca te etena pṛcchitena eṣa puruṣo jīrṇo nāma vayaparigataśarīro / gacchāma udyānabhūmiṃ tahiṃ devakumāra paṃcahi kāmaguṇehi krīḍāhi ramāhi pravicārehi // kumāro āha // bho bhaṇe sārathi vayam api jarādharmā jarādharmatāyām anatītāḥ / yatra nāma jātasya jarā prajñāyati atra paṇḍitasya rati // kumāro āha // sārathi nivartehi rathaṃ alaṃ udyānagamanāye //
___kumāro punarnivartitvā gṛhaṃ praviṣṭo // rājā śuddhodano amātyāṃ pṛcchati // bho bhaṇe kiṃ kumāro punar nivṛtto udyānabhūmiṃ na nirgato // amātyā āhansuḥ // mahārāja kumāro jīrṇo puruṣaṃ dṛṣṭvā niryāto na bhūyo udyānabhūmiṃ nirgato // rājño bhavati / haiva yathā asitena ṛṣiṇā kumāro vyākṛto tathā bhaviṣyati // rājñā kumārasya antaḥpuraṃ saṃdiṣṭaṃ / suṣṭu kumāraṃ krīḍāpetha ramāpetha pravicārāpetha nāṭyehi gītehi vāditehi yathā kumāro gṛhe abhirameyā // yathā devaloke evaṃ kumārasya evaṃrūpā antaḥpure saṃgīti vartanti / na ca kumārasya saṃgītiṣu manaṃ gacchati / tam eva jīrṇaṃ puruṣaṃ smarati //
___aparakālena kumāro āha // udyānabhūmiṃ nirdhāviṣyāmīti // rājā āha // mānāpikāni rūpaśabdāni upasthāpetha yathā kumāro udyānabhūmiṃ abhiniṣkramanto na kiṃcid amanāpaṃ paśyeya // evaṃ rājño vacanamātreṇa amātyehi yāva ca rājakulaṃ

Like what you read? Consider supporting this website: