Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.152

yāvac ca tāṃ kumārasya udyānabhūmiṃ yathāṇattaṃ mārgaṃ pratijāgritaṃ deśedeśeṣu ca puruṣā sthāpitā yathā udyānabhūmiṃ niryāntasya purato na kvacij jīrṇo vṛddho vyādhito kāṇo khāḍo draduro kaṇḍūlo kacchulo vicarciko anyo kiṃcid amanāpaṃ kumārasya udyānabhūmim abhiniṣkramantasya purato na tiṣṭheyā // evaṃ kumāro mahāraheṇa saptaratnacitreṇa yānena mahatā rājānubhāvena mahatā rāja-ṛddhīye mahatīye vibhūṣāye udyānabhūmiṃ niryāntasya rājapuruṣā vāmadakṣiṇena utsāraṇāṃ kārayantā gacchanti yathā kumāro na kenacid amanāpaṃ paśyeyā // evaṃ kumāro mānāpikāni rūpāṇi paśyanto mānāpikāni śabdāni śṛṇvanto mānāpikāni gandhāni ghrāyanto ubhayato vāmadakṣiṇena aṃjaliśatasahasrāṇi pratīchanto vividhāni ca puṣpavarṣāṇi saṃpratīchanto kapilavastuto udyānabhūmiṃ nirdhāvantasya ghaṭikāreṇa ca kumbhakāreṇa śuddhāvāsadevaputrabhūtena tathā anyehi ca śuddhāvāsakāyikehi devaputrehi vyādhito purato abhinirmito śūnahastapādo śūnena mukhena pītapāṇḍuvarṇo dakodariko nābhīye dakadhārāye pravahantīye makṣikāsasrehi khādyamānā adrākṣaṇīyo saṃvegakārako // bodhisatvo taṃ dṛṣṭvā sārathiṃ pṛcchati / bho bhaṇe sārathi kim imo puruṣo evaṃ pratikūlo pītapāṇḍukavarṇo śūnahastapādo bhinnamukhavarṇo nābhīye dakadhārāye śravantīye makṣikāsahasrehi khādyati // sārathi āha // kumāra kin te etena pṛcchitena eṣo puruṣo vyādhinā parigataśarīro gacchāma udyānabhūmin tahiṃ deva krīḍāhi ramāhi pravicārehi // kumāro āha // bho bhaṇa sārathi vayam api vyādhidharmā vyādhidharmatāyām anatītā // yatra nāma jātasya jarā prajñāyati vyādhi ca prajñāyati atra paṇḍitasya ratiḥ / rūpasya

Like what you read? Consider supporting this website: