Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.76

tatra kocit* ekatālaskandhaṃ nistāḍeti koci dve tālaskandhān nistāḍeti / devadattasya śaro dve tālaskandhā nistāḍitvā tṛtīye tālaskandhe lagno / sundaranandasya śaro trayas tālaskandhāṃ nistāḍetvā caturthasya tālaskandhasya antarabhūmyāṃ nipatito // bodhisatvena devakulāto pitāmahasya siṃhahanuṣya rājño dhanus tatra ānāpitaṃ // so dhanu tatra raṃgamadhye nikṣipto // yo śaknoti etaṃ dhanu pūrayituṃ dhāretu // taṃ dhanu hastāto janakāyena jijñāsito na ca śaknoti kocit pūrayituṃ / śākyakumārehi pi sarvehi jijñāsitaṃ na kociś śaknoti pūrayituṃ / koliyakumārehi pi jijñāsituṃ licchavikumārehi pi jijñāsituṃ anyehi pi kumārehi jijñāsituṃ na koci śaknoti pūrayituṃ // paścād bodhisatvena gṛhītaṃ / pitāmahasya gauraveṇa taṃ dhanuṃ bodhisatvena gandhamālyena pūjetvā pūritaṃ // tasya dhanuṣya pūriyantasya sarvakapilavastuṃ śabdena vijñāpituṃ devamanuṣyehi ca hakkāraṃ muktaṃ // evaṃ saptatālaṃ bodhisatvenaikaśareṇa nistāḍetvā sāpi bherī nistāḍitā bherīṃ nistāḍetvā rasātalaṃ praviṣṭo // devamanuṣyehi hakkāraṃ muktaṃ / devatānāṃ sahasrehi ca antarīkṣāto divyaṃ kusumavarṣaṃ osṛṣṭaṃ // kumārasya balaparākramaṃ buddhibalaṃ ca dṛṣṭvā sarvatra gatiṃgato balena ca ṛddhīyena ca jñānena ca sarvaśākyarāṣṭraṃ tathānye pi rājāno prīto saṃvṛttāḥ / sulabdhā lābhā śākyānāṃ rājño ca śuddhodanasya yasya ayam edṛśo mahāpuruṣo utpanno //
___yadā bodhisatvo abhiniṣkrānto anuttarāṃ samyaksaṃbodhim abhisaṃbuddho pravṛttapravaradharmacakro

Like what you read? Consider supporting this website: