Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.75

hato / tena hastināgena evaṃ nagaradvāram oruddhaṃ na ca taṃ devadatto śaknoti ataḥ nagaradvārato apakarṣayituṃ laṃghayitvā atikrānto // so dāni hastināgo sundaranandena yānāto avataritvā tato dvārato sapta padāṃ kaḍḍhito / dṛṣṭvā mahājanakāyena hakkāro mukto / aho kumārasya sundaranandasya utsāho // sundaranando pi taṃ hastināgaṃ dvārato sapta padāni apakarṣitvā atikrānto // bodhisatvo mahatā samṛddhīye anuprāptaḥ // bodhisatvo pṛcchati / kisya eṣa nagaradvāre mahāṃ janakāyasamāgamo // te āhansuḥ // kumāra devadatto ca kapilavastuto nirdhāvati bhrānto ca hastināgo praviśati nagaradvāraṃ abhimukho devadattasya āpatito / tena ruṣitena so hastināgo ekāya talaprahārāye nihato so eṣo hastināgo nagaradvāraṃ orundhitvā patito ca / devadatto na śaknoti ataḥ nagaradvārato apakarṣituṃ laṃghitvā atikrānto / sundaranandena sapta padāni kaḍḍhito / tad eṣa janakāyo saṃpiṇḍāye kathaṃ pi nirdhāvati // tena kālena tena samayena kapilavastu saptahi prākārehi parikṣipto abhūṣi / bodhisatvena yānāto avataritvā mātāpitṛkena balena taṃ hastināgaṃ ato nagarāto teṣāṃ saptānāṃ prākārāṇāṃ paratareṇa kṣipto // taṃ bodhisatvasya utsāhaṃ dṛṣṭvā anekehi devamanuṣyasahasrehi hakkārā muktāḥ bodhisatvo pi nirdhāvito // rājāpi śuddhodano śākyamaṇḍalaparivṛto mahānāmo pi śākyo nirdhāvato //
___tahiṃ kumāreṇa sarvārthasiddhena darśano dinnaṃ sarvaśilpakarmāyatanāni kumāreṇa saṃdarśitā // siddhārthakumārasya na kocit samasamo tathā yuddhe niryuddhe na kocit kumārasya samasamo // paścime nidarśane bāṇā vidhyanti // ete daśa krośā tatra sapta tālāṃ / sapta tālā krośāntareṇa nikhatā saptānāṃ purito bherī occhritā //

Like what you read? Consider supporting this website: