Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.321

etad avocat* // kiṃ me bhaṇe ghaṭikāra tehi śramaṇakehi darśanāye upasaṃkramantehi paryupāsanāye // atha khalv ānanda ghaṭikāro kumbhakāro jyotipālaṃ māṇavaṃ kṛkāṭikāyāṃ gṛhya etad avocat* // ayaṃ samyagjyotipāla bhagavāṃ kāśyapo imasmiṃ eva vanakhaṇḍe kiṃ punar vayaṃ samyagjyotipāla yena bhagavāṃ kāśyapo ten'; upasaṃkramema bhagavantaṃ kāśyapaṃ darśanāyopasaṃkramantaṃ paryupāsanāya // atha khalv ānanda jyotipālo māṇavo ghaṭikāraṃ kumbhakāraṃ apadhunitvā prayāti // tam enaṃ ghaṭikāro kumbhakāro anujavitvā praveṇikeśehi gṛhītvā etad avocat* // ayaṃ samyagjyotipāla bhagavāṃ kāśyapo imasmiṃ eva vanakhaṇḍe viharati kiṃ punar vayaṃ samyagjyotipāla yena bhagavāṃ kāśyapas tenoupasaṃkramema bhagavantaṃ kāśyapaṃ darśanāya paryupāsanāya // atha khalv āyuṣman ānanda jyotipālamāṇavasya etad abhūṣi // na khalv apratyayaṃ taṃ yaṃ me ghaṭikāro kumbhakāro śīrṣasnātaṃ murdhni keśeṣu parāmṛṣati nudantakaṃ hīnāya jātyā samāno // tena hi bhaṇe ghaṭikāra sukhī bhava yasya dāni manyase //
___atha khalv ānanda ghaṭikāro kumbhakāro jyotipālena māṇavena sārdhaṃ yena bhagavāṃ kāśyapo ten'; upasaṃkramitvā bhagavataḥ kāśyapasya pādau vanditvā ekānte asthāsi // ekāntasthitaḥ ānanda ghaṭikāro kumbhakāro bhagavantaṃ kāśyapam etad avocat* // ayaṃ me bhagavan* jyotipālamāṇavo dārakavayasyo sahapāṃśukrīḍanako priyo manāpo ajanyasya brāhmaṇasya putro taṃ bhagavāṃ ovadatu anaśāsatu // atha khalv ānanda bhagavāṃ kāśyapo jyotipālaṃ māṇavaṃ trīhi ca śaraṇagamanehi paṃcahi ca śikṣāpadehi samādāpaye // atha khalv ānanda jyotipālo māṇavo bhagavantaṃ kāśyapam etad avocat* // na tāvad ahaṃ bhagavan sarvāṇi paṃca śikṣāpadāni samādāpayiṣyaṃ // asti tāva me eko puruṣo viheṭhako roṣako jīvitād vyaparopayitavyo // evam ukte bhagavāṃ jyotipālaṃ māṇavam etad avocat* // katamo punar jyotipāla eko puruṣo viheṭhako roṣako jīvitād

Like what you read? Consider supporting this website: