Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.322

vyaparopayitavyo // evam ukte ānanda jyotipālo māṇavo bhagavantaṃ kāśyapam etad avocat* // ayaṃ bhagavaṃ ghaṭikāro kumbhakāro yo me tadā evaṃ śīrṣasnātaṃ mūrdhni keśehi parāmṛṣati // tadāhaṃ evam āha // upasaṃkramema bhagavantaṃ kāśyapaṃ darśanāyopasaṃkramantaṃ paryupāsanāye // . . . . . . . . . . . . . api ca bhavāṃ sukhī bhavatu ghaṭikāro kumbhakāro eṣo'haṃ sarvāṇi evaṃ paṃca śikṣāpadāni samādiyāmi // atha khalv ānanda bhagavāṃ kāśyapo ghaṭikāraṃ kumbhakāraṃ jyotipālaṃ ca māṇavaṃ dhārmyayā kathayā saṃdarśayitvā samādāpayitvā samuttejayitvā saṃpraharṣayitvā udyojayi // atha khalv ānanda ghaṭikāro jyotipālo ca māṇavo bhagavato kāśyapasya pādau śirasā vanditvā prakrāmi //
___atha khalv ānanda jyotipālamāṇavo aciraprakrānto ghaṭikāraṃ kumbhakāram etad avocat* // tvaṃ pi bhaṇe ghaṭikāra bhagavato kāśyapasya samyagdharmaṃ deśitam ājānāsi yathaiva ahaṃ // evam ukte ānanda ghaṭikāro kumbhakāro jyotipālaṃ māṇavam etad avocat* // evam ukte samyagjyotipāla // ahaṃ pi bhagavato kāśyapasya evaṃ samyagdharmaṃ deśitam ājānāmi yathaiva tvaṃ // evam ukte ānanda jyotipālo māṇavo ghaṭikāraṃ kumbhakāram etad uvāca // kasmāt punaḥ tvaṃ ghaṭikāra bhagavato kāśyapasya santike na agārasyānagāriyaṃ pravrajasi // evam ukte ānanda ghaṭikāro kumbhakāro jyotipālaṃ māṇavam etad avocat* // asti me samyagjyotipāla mātāpitarau jīrṇavṛddhau durbalacakṣū teṣāṃ nāsty anyo upasthāyako // tenāhaṃ bhagavato kāśyapasya antike na agārasyānagāriyaṃ pravrajāmi // atha khalv ānanda jyotipālasya māṇavasya nacirasyaiva gṛhavāse aratir utpadyet pravrajyāyai cittaṃ name // atha khalv ānanda jyotipālo māṇavo yena ghaṭikāro ten'; upasaṃkramitvā ghaṭikāraṃ kumbhakāram etad avocat* // ehi samyagghaṭikāra

Like what you read? Consider supporting this website: