Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.320

tatraiva viharati anyatarasmiṃ vanakhaṇḍe // kiṃ punar vayaṃ samyagjyotipāla yena bhagavāṃ kāśyapo tenopasaṃkramema bhagavantaṃ kāśyapaṃ darśanāye vandanāye paryupāsanāye // evam ukte jyotipālo māṇavo ghaṭikāraṃ kumbhakāram etad avocat* // kiṃ me bhaṇe ghaṭikāra tehi muṇḍikehi śramaṇehi darśanāye upasaṃkrāntehi paryupāsanāye / dvitīyaṃ tṛtīyaṃ pi ānanda ghaṭikāro kumbhakāro jyotispālaṃ māṇavam etad uvāca // . . . . . . . kiṃ me bhaṇe ghaṭikāra tehi muṇḍehi śramaṇehi darśanāye upasaṃkrāntehi paryupāsanāye // atha khalv ānanda ghaṭikārasya kumbhakārasya etad abhūṣi // ko nu khalu syād upāyo yaṃ jyotipālo māṇavo bhagavantaṃ kāśyapaṃ darśanāya upasaṃkrameya paryupāsanāya atha khalu ānanda ghaṭikārasya kumbhakārasya etad abhūṣi // asti khalu tasyaiva vanakhaṇḍasya avidūre sumukā nāma puṣkariṇī yaṃ nūnāhaṃ jyotipālena māṇavena sārdhaṃ yena sumukā nāma puṣkariṇī gaccheyaṃ śīrṣasnāpanāya // atha khalv ānanda ghaṭikāro kumbhakāro yena jyotipālo māṇavo ten'; upasaṃkramitvā jyotipālaṃ māṇavam etad uvāca // kiṃ punar vayaṃ samyagyotipāla yena sumukā nāma puṣkariṇī tenopasaṃkramema śīrṣasnāpanāya // evam ukte ānanda jyotipālo māṇavo ghaṭikāraṃ kumbhakāram etad uvāca // tena hi bhaṇe ghaṭikāra sukhī bhava yasyedāni kālaṃ manyase // atha khalv ānanda ghaṭikāro kumbhakāro śīrṣasnānīyaśāṭim ādāya jyotipālena māṇavena sārdhaṃ yena puṣkariṇī tenopasaṃkramensu snānāya // atha khalv ānanda jyotipālo māṇavo śīrṣasnāto udakatīre asthāsi keśāṃ santhāpayamāno // atha khalv ānanda ghaṭikāro kumbhakāro jyotipālaṃ māṇavam etad avocat* // ayaṃ samyagjyotipāla bhagavāṃ kāśyapo imasmiṃ yena vanakhaṇḍe kiṃ punar vayaṃ samyagjyotipāla yena bhagavāṃ kāśyapo ten'; upasaṃkramema bhagavantaṃ kāśyapaṃ darśanāya paryupāsanāya // evam ukte jyotipālo māṇavo ghaṭikāraṃ kumbhakāram

Like what you read? Consider supporting this website: