Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.256

śaraṇaṃ te gacchāma asahyasāhi
teṣāṃ sulabdhaṃ ca su-āgataṃ ca //
sa tomarāṇām aham antike bhavaṃ
ye te prasannā śaraṇaṃ upenti /
atha apramattā sugatasya śāsane
kāhinti jātīmaraṇasya antaṃ //
gāthāparyavasāne mahatā janakāyena antaro dinno // atha khalu tomaro lecchavī yena bhagavāṃs tenopasaṃkramitvā bhagavataḥ pādau śirasā vanditvā bhagavantam etad avocat* // vaiśālikā bhagavaṃ lecchaviyo samvṛddhabālā abhyantaravaiśālakā ca bāhirakavaiśālakā ca bhagavataḥ pādā śirasā vandenti saśrāvakasaṃghasya sukhaṃ ca sparśavihāratāṃ ca pṛcchenti evaṃ ca vadenti // vaiśālyāṃ bhagavann amanuṣyavyādhi utpannaḥ bahūni prāṇisahasrāṇi anayavyasanam āpadyanti bhagavāṃ ca anukampako kāruṇiko sadevakasya // sādhu bhagavāṃ vaiśālim āgaccheya vaiśālikānām anukampām upādāya // bhagavān āha // tathāgato tomara rājño śreṇiyasya bimbisārasya yācitavāso vasati gaccham anujānāpehi // atha khalu tomaro lecchavi bhagavato pādau śirasā vanditvā bhagavantaṃ ca triṣkhuttaṃ pradakṣiṇīkṛtvā bhikṣusaṃghaṃ ca yena rājagṛhaṃ tena prakrāmi // atha khalu tomaro lecchavi yena rājā śreṇiyo bimbisāras tenopasaṃkramitvā rājānaṃ śreṇiyaṃ bimbisāraṃ sādhu ca suṣṭhu ca pratisaṃmodetvā etad uvāca // vaiśālīyaṃ mahārāja amanuṣyavyādhi utpanno bahūni prāṇisahasrāṇi anayavyasanam āpadyanti // tahiṃ ṣac chāstāro saṃmatā ānītā kāśyapo ca pūraṇo maskarī ca gośālī ajito ca keśakambalī kakudo ca kātyāyano

Like what you read? Consider supporting this website: