Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.255

vaiśālim āgaccheyā anukampām upādāya // atha tomaro lecchavigaṇasya pratiśrutvā yathānurūpeṇa parivāreṇa sārdhaṃ bhadrāṇi yānāni āruhitvā vaiśālito nagarāto nirgamya yena rājagṛhaṃ nagaraṃ tena prayāsi // atha khalu tomaro lecchavi rājagṛhanagaraṃ gatvā praviśitvā rājagṛhanagaraṃ yena veṇuvanaṃ kalandakanivāpaṃ tena prakrami bhagavantaṃ darśānāya upasaṃkramaṇāya paryupāsanāya // tena khalu punaḥ samayena bhagavān tadahopoṣadhe paṃcadaśyāṃ pūrṇāyāṃ pūrṇamāsyāṃ paṃcānāṃ bhikṣuśatānāṃ anyāye ca janatāye anekasahasrāye pariṣāye dharmaṃ deśayati ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāne kalyāṇaṃ svarthaṃ suvyañjanaṃ kevalaparipūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ prakāśayati // atha tomaro lecchavī yāvattakā yānasya bhūmis tāvad yānena gatvā yānād avatīrya padbhyām eva yena bhagavāṃs tenopasaṃkrami // so dāni maheśākhyāṃ pariṣāṃ sannipatitāṃ na śaknoti prasahya bhagavantam upasaṃkramituṃ // so dāni ekāṃsam uttarāsaṃgaṃ kṛtvā yena bhagavāṃs tenāṃjaliṃ praṇāmetvā bhagavantaṃ gāthāye adhyabhāṣi //
upoṣadhe paṃcadaśīviśuddhaye
upāsituṃ te ṛṣayo samāgatā /
śakro ca devo tridaśāna indro
puraskṛto teṣu asahyasāhi //
virocamāno bhāṣasi uttamaṃ padaṃ
dharmeṇa tarpesi bahuṃ imāṃ prajāṃ /
mahāṃ va meghaḥ salilena medinīṃ
te tuhya śrutvā madhurām imāṃ girāṃ //
anelikāṃ dhārayato mahāmune
namaskṛtvā aṃjaliṃ vandamānā /

Like what you read? Consider supporting this website: