Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.254

ye ete tubhyehi ānītā aśāstāro aśāstāravādino naite śaktā vaiśālakānām amanuṣyavyādhiḥ pratiprasraṃbhayituṃ // eṣa buddho bhagavāṃ asaṃkhyehi kalpehi samudāgato arhan samyaksaṃbuddho apariśeṣajñānadarśano maharddhiko mahānubhāvo sarvajño sarvadarśāvī yatra grāmakṣetrasīmāyāṃ prativasati sarvaṃ tatra ītikalahaṃ kalakalaṃ upadravā upasargā praśāmyanti // tam ānetha / tena āgatena vaiśālakānam amanuṣyavyādhiḥ pratiprasrabhyate iti //
rājagṛhe mandirapure viharati varakamalagarbhasukumāro /
sarvā kalikalahāni praśamayitāni jitakleśena //
sopadravaṃ kāñcananibho yaṃ prāpto grāmanigama nagaraṃ /
śāmayati tatra ītayo rajam iva balavāṃ salilavṛṣṭiḥ //
pāṇḍaravarṇaṃ kāñcananibhaṃ dinakaraparipūrṇacārumukhaṃ /
varasurabhiśīlagandhaṃ ānetha śāmyati tu vyādhi //
vaiśālyāṃ tomaro nāma lecchavimahattarako mahāpakṣo mahāparivāro paṇḍito ca // so gaṇena adhyeṣya preṣito // gaccha rājagṛhaṃ tahiṃ buddho bhagavāṃ prativasati // śreṇiyasya bimbisārasya yācitavāso prativasati // taṃ gatvā vaiśālakānāṃ licchavīnāṃ vacanena vandanāṃ vadesi saparivārasya alpābādhatāṃ ca alpātaṃkatāṃ ca sukhasparśavihāratāṃ ca pṛcchesi evaṃ ca vadesi // vaiśālakānāṃ bhagavaṃ licchavīnām amanuṣyavyādhi utpanno bahūni prāṇasahasrāṇi anayavyasanam āpadyanti / sādhu bhagavān arthakāmo hitaiṣī

Like what you read? Consider supporting this website: