Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.254

ye ete tubhyehi ānītā aśāstāro aśāstāravādino naite śaktā vaiśālakānām amanuṣyavyādhiḥ pratiprasraṃbhayituṃ // eṣa buddho bhagavāṃ asaṃkhyehi kalpehi samudāgato arhan samyaksaṃbuddho apariśeṣajñānadarśano maharddhiko mahānubhāvo sarvajño sarvadarśāvī yatra grāmakṣetrasīmāyāṃ prativasati sarvaṃ tatra ītikalahaṃ kalakalaṃ upadravā upasargā praśāmyanti // tam ānetha / tena āgatena vaiśālakānam amanuṣyavyādhiḥ pratiprasrabhyate iti //
rājagṛhe mandirapure viharati varakamalagarbhasukumāro /
sarvā kalikalahāni praśamayitāni jitakleśena //
sopadravaṃ kāñcananibho yaṃ prāpto grāmanigama nagaraṃ /
śāmayati tatra ītayo rajam iva balavāṃ salilavṛṣṭiḥ //
pāṇḍaravarṇaṃ kāñcananibhaṃ dinakaraparipūrṇacārumukhaṃ /
varasurabhiśīlagandhaṃ ānetha śāmyati tu vyādhi //
vaiśālyāṃ tomaro nāma lecchavimahattarako mahāpakṣo mahāparivāro paṇḍito ca // so gaṇena adhyeṣya preṣito // gaccha rājagṛhaṃ tahiṃ buddho bhagavāṃ prativasati // śreṇiyasya bimbisārasya yācitavāso prativasati // taṃ gatvā vaiśālakānāṃ licchavīnāṃ vacanena vandanāṃ vadesi saparivārasya alpābādhatāṃ ca alpātaṃkatāṃ ca sukhasparśavihāratāṃ ca pṛcchesi evaṃ ca vadesi // vaiśālakānāṃ bhagavaṃ licchavīnām amanuṣyavyādhi utpanno bahūni prāṇasahasrāṇi anayavyasanam āpadyanti / sādhu bhagavān arthakāmo hitaiṣī

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: