Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.244

gacchati // taṃ mātā putrasnehena nivāreti tatra pāradāriko ti kṛtvā ghātayiṣyati //
rakto arthaṃ na jānāti rakto dharmaṃ na paśyati /
andhakāre tadā bhavati yaṃ rāgo sahate naraḥ //
so tāṃ mātaraṃ ghātayitvā tasyā istrikāye sakāśaṃ gato yatra prasakto hasyaiva tāṃ prakṛtim ācikṣati // evaṃ tvaṃ mama iṣṭā yaṃ mayā tava kāraṇā mātā jīvitād vyaparopitā // strī udvignā saṃvṛttā // tāya ukto // me bhūyo āgacchasi // aparamātaraṃ prasakto // tato taṃ aparamātā āha // etha pitaraṃ jīvitād vyaparopehi tvaṃ ca me svāmiko bhaviṣyasīti // tena dāni so pitā jīvitād vyaparopito // so tatra adhiṣṭhāne jugupsito saṃvṛtto // mitrajñātikā parivarjenti // so tato adhiṣṭhānāto anyam adhiṣṭhānaṃ saṃkrānto atra me na koci jāniṣyati // tasya yo mātāpitṝṇāṃ bhikṣu kulopako āsi arahā mahānubhāvo so janapadacārikāṃ caramāṇo tam adhiṣṭhānam anuprāpto // tena dāni so dānapatiputro bhikṣuṇā tahiṃ adhiṣṭhāne dṛṣṭo // so pi taṃ bhikṣuṃ dṛṣṭvā śaṃkī saṃvṛtto me bhikṣu imaṃhi adhiṣṭhānaṃhi dūṣayatīti // tena dāni so pi arahā bhikṣu jīvitād vyaparopito // so dāni yo tadā āsi samyaksaṃbuddho tasya śāsane pravrajito // tena dāni śāsane pravrajitvā saṃgho ca bhinno buddhasya rudhiraṃ utpāditaṃ // etāni paṃcānantaryāṇi karmāṇi kṛtvā mahānarakeṣu upapanno //
___so aṣṭasu mahānarakeṣu ṣoḍaśotsadeṣu suciraṃ dīrgham adhvānaṃ saṃdhāvitvā saṃsaritvā

Like what you read? Consider supporting this website: