Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXL

vyādha uvāca |
bhagavaṃstvādṛśastāṃ tāmavasthāṃ ca kathaṃ gataḥ |
kathaṃ dhyānaprayogeṇa tadā nopaśamaṃ gataḥ || 1 ||
[Analyze grammar]

muniruvāca |
kalpānteṣu vinaśyanti nāśairnānāvidhātmabhiḥ |
jaganti bhrāntirūpāṇi nabhasyābhāsarūpibhiḥ || 2 ||
[Analyze grammar]

kadācitkramaśo nāśaḥ kalpānte saṃpravartate |
aśaṅkitaṃ kadāciddrāgekadhādivikārataḥ || 3 ||
[Analyze grammar]

tadā drāgityeva yadā vikṛtaṃ vāri tattathā |
tena yāvatsarantyādyaṃ tāvannītā jalaiḥ surāḥ || 4 ||
[Analyze grammar]

anyacca vipinādhīśa kālaḥ sarvaṃkaṣo hyayam |
yatra kāle tatastasmiṃstvavaśyaṃbhāvi tattathā || 5 ||
[Analyze grammar]

balaṃ buddhiśca tejaśca kṣayakāla upasthite |
viparyasyati sarvatra sarvathā mahatāmapi || 6 ||
[Analyze grammar]

anyacca vipinādhīśa mayaitattava varṇitam |
svapnadṛṣṭaṃ kila svapne kiṃ na saṃbhavatīha kam || 7 ||
[Analyze grammar]

vyādha uvāca |
asadetadyadi vibho svapnasaṃbhramamātrakam |
kathitena tadaitena ko'rthaḥ kalyāṇakovida || 8 ||
[Analyze grammar]

muniruvāca |
tvadbodhanātmakaṃ kāryaṃ mahadastyatra buddhiman |
etadbhramātmakaṃ vetti bhavānsatyaṃ tu me śrṛṇu || 9 ||
[Analyze grammar]

anantaramahaṃ tasminmattaikārṇavaraṃhasi |
jantorojaḥ sthitaḥ svapne bhrāntaṃ bhrānto vyalokaya || 10 ||
[Analyze grammar]

yāvatsasakalaṃ vāri kvāpi nirgantumudyatam |
vikṣubdhavajravitrastasapakṣādrīndravṛndavat || 11 ||
[Analyze grammar]

labdhavānuhyamāno'haṃ kaṃciddaivavaśāttaṭam |
avasaṃ tamavaṣṭabhya śikharaprāntasaṃnibham || 15 ||
[Analyze grammar]

atha kṣaṇena salilaṃ tadaśeṣeṇa niryayau |
vīcyagrasphuṭitākārairdevaistārakitāmbaram || 13 ||
[Analyze grammar]

tārāgaṇaiśca pātālagatairmaṇimayodaram |
āvarteṣu parāvṛttaiḥ sphāramadrijarattṛṇaiḥ || 14 ||
[Analyze grammar]

hemadvīpopamairvyāptaṃ gīrvāṇapuramandiraiḥ |
bhramatsurāṅganālīnanalinījālamālitam || 15 ||
[Analyze grammar]

madhyohyamānakalpābhranīlaśaivālajālakam |
vidyudgorocanāmbhodanīlanīrajanirbharam || 16 ||
[Analyze grammar]

sphuratsīkaranīhārameghādrikṛtadiktaṭam |
ulloladvīcisaṃdigdhavahatkalpadrumavrajam || 17 ||
[Analyze grammar]

athaikārṇavakhāto'sāvabhavacchuṣkakoṭaraḥ |
kvacidgalitasahyādri kvacitsaṃśīkamandaraḥ || 18 ||
[Analyze grammar]

kvacitkaṅkanimagnenduyamavāsavatakṣakaḥ |
kvacitpaṅkanimagnādhaḥśākhakalpadrumotkaraḥ || 19 ||
[Analyze grammar]

kvacitkamalavatkīrṇalokapālaśiraḥkaraḥ |
kvacitpaṅkajaviśrāntarudhirahradapāṭalaḥ || 20 ||
[Analyze grammar]

kvacidākaṇṭhanirmagnakvaṇadvidyādharīgaṇaḥ |
kvacitsvapnamṛtebhābhayāmyogramahiṣāvṛtaḥ || 21 ||
[Analyze grammar]

kvacitsannamahākāyagaruḍāmaraparvataḥ |
kvacinmattamahāseturyamadaṇḍena bhūjuṣā || 22 ||
[Analyze grammar]

kvacitpramṛtavairiñcahaṃsasasmitapaṅkabhūḥ |
kvacitpaṅkavinirmagnadehārdhāmaravāraṇaḥ || 23 ||
[Analyze grammar]

etasminnantare tatra sānuṃ prāpyāśrame śramāt |
viśrāntosmi yadā tena bhṛśaṃ nidrājagāma mām || 24 ||
[Analyze grammar]

tataḥ suṣuptanidrāntastayā vāsanayānvitaḥ |
taṃ tādṛgeva kalpāntamapaśyaṃ svaujasi sthitaḥ || 25 ||
[Analyze grammar]

dṛṣṭvā taddviguṇaṃ duḥkhaṃ cireṇātrāhamākulaḥ |
prabuddho dṛṣṭavānsānuṃ tamevāsya hṛdi sthitam || 26 ||
[Analyze grammar]

atha tatra dvitīye'hni bhāskarodayasundaram |
salokākāśabhūśailaṃ bhuvanaṃ dṛṣṭavānaham || 27 ||
[Analyze grammar]

dyauḥ kṣamā vāyurākāśaṃ parvatāḥ sarito diśaḥ |
iti me cetaso jātaṃ patrādi viṭapādiva || 28 ||
[Analyze grammar]

tatastasmiṃstathā dṛṣṭe bhūtale taiḥ padārthakaiḥ |
vyavahāraṃ pravṛtto'haṃ kiṃcidvismṛtadhīritaḥ || 29 ||
[Analyze grammar]

jātasya me'dya varṣāṇi ṣoḍaśaiṣa pitā mama |
iyaṃ mātāspadaṃ cedamiti me pratimodabhūt || 30 ||
[Analyze grammar]

apaśyaṃ grāmakaṃ kaṃcitkaṃcicca brāhmaṇāśramam |
kiṃcidgehaṃ tathā kaścidvandhuḥ kasmiṃścidāśrame || 31 ||
[Analyze grammar]

atha me tiṣṭhataḥ sārdhaṃ bandhubhirgrāmamandire |
ahorātreṣu gacchatsu jāgradādīṃstadeva sat || 32 ||
[Analyze grammar]

tataḥ kālavaśāttatra prāktanī bodhadhīrmama |
vismṛtā tādṛśābhyāsādaho tasyeva matsyatā || 33 ||
[Analyze grammar]

ityahaṃ grāmavāstavyaḥ saṃpanno brāhmaṇastadā |
dehamātrakabaddhāstho dūrīkṛtavivekabhūḥ || 34 ||
[Analyze grammar]

śarīramātrātmavapurdāramātrānurañjitaḥ |
vāsanāmātrasārātmā dhanamātraikatatparaḥ || 35 ||
[Analyze grammar]

jīrṇagomātrakadhanaḥ saṃropitalatāvṛtiḥ |
saṃcitāgnyavaniprāṇirupārjitakamaṇḍaluḥ || 36 ||
[Analyze grammar]

calavṛkṣakabaddhāstho lokācārarataḥ sadā |
gṛhapārśvagatānīlaśādvalasthalikāsthitiḥ || 37 ||
[Analyze grammar]

śākaśākāyatārāmaracanānītavāsaraḥ |
saridhradanadītīrthasarasi snānatatparaḥ || 38 ||
[Analyze grammar]

gomayānnajalāmbvagnikāṣṭheṣṭā kaṣṭasaṃcayī |
idaṃ kāryamidaṃ neti pāśābhyāṃ vivaśīkṛtaḥ || 39 ||
[Analyze grammar]

iti me jīvatastatra saṃvatsaraśataṃ gatam |
ekadābhyāgato dūrāttāpaso'tithirātmavān || 40 ||
[Analyze grammar]

pūjito'sau viśaśrāma mṛdgṛhe snānapūrvakam |
bhuktavāñchayane sthitvā rātrau varṇitavānkathām || 41 ||
[Analyze grammar]

nānādigdeśaśailorvīvyavahāramanohare |
kathāprasaṅge kasmiṃścinnānāvidharasāśraye || 42 ||
[Analyze grammar]

sarvaṃ cinmātramevedamanantamavikāri ca |
jagattayeva kacati yathāsthitamapi sthitam || 43 ||
[Analyze grammar]

ityahaṃ bodhitastena bodhaikaghanatāṃ gataḥ |
smṛtavāṃstamaśeṣeṇa vṛttāntaṃ dhāraṇāvaśāt || 44 ||
[Analyze grammar]

smṛtavānātmavṛttāntaṃ yasyāhamudare sthitaḥ |
taṃ virāḍapamāśaṅkya tasmānnirgantumudyataḥ || 49 ||
[Analyze grammar]

tadāsyaṃ nirgamadvāramatha jānāmi no yadā |
vistīrṇe bhuvane yasminbhūmyabdhyadrisaridvṛte || 46 ||
[Analyze grammar]

tadā tamatyajanneva deśaṃ bandhujanāvṛtam |
tasya prāṇaṃ praviṣṭo'haṃ nirgantuṃ pavanaṃ bahiḥ || 47 ||
[Analyze grammar]

ihasthasya virājo'sya bāhyamābhyantaraṃ tathā |
anyajaṃ sarvamīkṣe'hamiti nirṇīya tādṛśam || 48 ||
[Analyze grammar]

dhāraṇāṃ saṃvidā baddhvā pradeśaṃ svaṃ tamatyajam |
tatprāṇaiḥ saha niryāta āmodaḥ kusumādiva || 49 ||
[Analyze grammar]

pavanaskandhamāsādya prāpya tanmukhakoṭaram |
bahirvātarathenāhaṃ nirgato dṛṣṭavānpuraḥ || 50 ||
[Analyze grammar]

yāvattathaiva maddeho baddhapadmāsanaḥ sthitaḥ |
kvāpi munyāśramaḥ śiṣyaiḥ pālito girikandare || 51 ||
[Analyze grammar]

puro me tiṣṭhatāṃ teṣāṃ matsaṃrakṣaṇakarmaṇām |
muhūrtamātraṃ ca gataḥ kālaścānte nivāsinām || 52 ||
[Analyze grammar]

hṛdayaṃ saṃpraviṣṭo'sau yasyāhaṃ sa pumānapi |
pṛṣṭhenotsavalabdhena śete tṛpto'ndhasā sukham || 53 ||
[Analyze grammar]

tadāścaryaṃ mayā dṛṣṭvā noktaṃ kiṃca na kasyacit |
punastasyaiva hṛdayaṃ praviṣṭaḥ kautukādaham || 54 ||
[Analyze grammar]

prāpto'smyojaḥpradeśaṃ taṃ tasya tasminhṛdantare |
avekṣituṃ svabandhūṃstānvyāpto vāsanayā tayā || 55 ||
[Analyze grammar]

yāvattatra yugasyāntaḥ saṃpravṛtto'tidāruṇaḥ |
bhuvanaṃ tadviparyāsamāgataṃ saha saṃsthayā || 56 ||
[Analyze grammar]

anya evācalāstatra vasudhānyā ca saṃsthitā |
anya eva kakubbhedastathānyā bhuvanasthitiḥ || 57 ||
[Analyze grammar]

te bandhavaḥ sa ca grāmaḥ sa bhūbhāgaḥ sa diktaṭaḥ |
na jāne kva gataṃ sarvaṃ vyūhya nītamivānilaiḥ || 58 ||
[Analyze grammar]

tadā paśyāmi bhuvanaṃ yāvadanyadavasthitam |
apūrvasaṃniveśaṃ tajjagadanyadivoditam || 59 ||
[Analyze grammar]

tapanti dvādaśādityāḥ prajvalanti diśo daśa |
śītāśyānāmbuvacchailāḥ pravṛttā galituṃ balāt || 60 ||
[Analyze grammar]

adrāvadrau diśidiśi jvalanti vanapaṅktayaḥ |
dagdhāḥ smṛtipadaṃ yātāḥ samastā ratnabhūtayaḥ || 61 ||
[Analyze grammar]

sarva evābdhayaḥ śuṣkā mahāvātāḥ puraḥsthitāḥ |
aṅgārarāśitāṃ yātaṃ bhūmaṇḍalamaśeṣataḥ || 62 ||
[Analyze grammar]

pātālato bhūtalato'tha digbhyo jvālā vinirgantumanupravṛttāḥ |
saṃdhyābhravaccāśu babhūva viśvaṃ jvālāmaye maṇḍalamekameva || 63 ||
[Analyze grammar]

jvālāmaye sadmani hemapadmakośe bhramadbhṛṅga iva praviṣṭaḥ |
tato'hamārācchalabhakrameṇa na cāptavāndāhavikāraduḥkham || 64 ||
[Analyze grammar]

jvālāmaye sādhu mahāmbuvāhe bhramāmyahaṃ vidyudivānilātmā |
jvālāparispandavilolavarṣmā sthalābjakhaṇḍabhramaropamaśrīḥ || 65 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXL

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: