Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXXXI

daśaratha uvāca |
kliṣṭo'yaṃ yadavidyārthaṃ vipaścidavipaścitaḥ |
tadahaṃ ceṣṭitaṃ manye kaṣṭo'vastuni kiṃgrahaḥ || 1 ||
[Analyze grammar]

śrīvālmīkiruvāca |
asminnavasare tatra rājñaḥ pārśve vyavasthitaḥ |
prasaṅgapatitaṃ vākyaṃ viśvāmitro'bhyuvāca ha || 2 ||
[Analyze grammar]

aprāptottamabodhānāṃ bodhavedyā vilakṣaṇāḥ |
bhavantyevaṃvidhā rājanbahūnāṃ bahavo bhṛśam || 3 ||
[Analyze grammar]

adya saptadaśaṃ varṣalakṣamakṣīṇaniścayāḥ |
evameva bhramanto'syāṃ vaṭadhānā bhuvi sthitāḥ || 4 ||
[Analyze grammar]

bhūmerantāvalokārthamadyāpyudvegavarjitam |
pravṛttā na nivartante vahanātsarito yathā || 3 ||
[Analyze grammar]

ayaṃ khalu mahāloko vartulo vyomni saṃsthitaḥ |
bālasaṃkalpataruvadbrāhmasaṃkalpaniścayaḥ || 6 ||
[Analyze grammar]

kanduke vyomni saṃruddhe daśadikkaṃ pipīlikāḥ |
itthaṃ bhramanti bhūtāni tadādhārāṇi nityadā || 7 ||
[Analyze grammar]

bhūgolakādhobhāgāni tadaṅgānyūrdhvavanti ca |
tadā bhūtāni tiṣṭhanti tānyāviśya bhramanti ca || 8 ||
[Analyze grammar]

tamevāviśya dūreṇa saritaścarkṣamaṇḍalam |
asaṃsparśā bhramantyu'ccaiḥ sacandrārkādi saṃtatam || 9 ||
[Analyze grammar]

ihaiva sarvadikkaṃ dyostāmāveṣṭya vyavasthitā |
sarvadikkaṃ khamatyūrdhvaṃ tasyādhastānmahītalam || 10 ||
[Analyze grammar]

bhāvāḥ patanto dhāvanti tasyādhaḥ sarvatoṅgakam |
yatrotpatanto gacchanti tadūrdhvamiti śabditam || 11 ||
[Analyze grammar]

tatraikadeśe vidyante vaṭadhānābhidhānakāḥ |
jātāsteṣāṃ trayo rājan rājaputrāḥ purābhavan || 12 ||
[Analyze grammar]

te hyevamekasaṃkalpā bhūmyāderdṛśyavartmanaḥ |
ko'ntaḥ syāditi niryātā vihartuṃ dṛḍhaniścayāḥ || 13 ||
[Analyze grammar]

punarvāri punarbhūmisteṣāmākramatāṃ ciram |
navalabdhaśarīrāṇāṃ dīrghakālo vyavartata || 14 ||
[Analyze grammar]

svacchakandukavamrīkanyāyenāniśamatra te |
bhramanto nāpnuvantyantamanyatvaṃ saṃvidanti ca || 15 ||
[Analyze grammar]

vyomasthakandukabhrāntapipīlikavadākulam |
adyāpi saṃsthitā rājanna ca khedaṃ vrajanti te || 16 ||
[Analyze grammar]

deśaṃ bhūgolakasyāsya yaṃ yamāsādayanti ca |
iheva tatra tatroccairadhaścordhvaṃ tathā diśaḥ || 17 ||
[Analyze grammar]

te vadanti mahārāja yadyasmābhiritodyataiḥ |
na tāvadantaḥ saṃprāptaḥ saṃcarāma itaḥ param || 18 ||
[Analyze grammar]

itthaṃ na kiṃcidevedaṃ brahmasaṃkalpaḍambaram |
kiṃcitsaṃkalpamajñānamanantaṃ svapnadṛśyavat || 19 ||
[Analyze grammar]

kalpanaṃ tatparaṃ brahma paraṃ brahmaiva kalpanam |
cidrūpaṃ nānayorbhedaḥ śūnyatvākāśayoriva || 20 ||
[Analyze grammar]

cinmātraṃ yadyadābhātaṃ jalavāhavivartavat |
tattādṛkkathamanyābhamanyasyāsaṃbhavādbhavet || 21 ||
[Analyze grammar]

abhāvaḥ khe ca khamidaṃ sargādau paramāmbaram |
svayaṃ jagadivābhāti nānyatpralayasargakau || 22 ||
[Analyze grammar]

yathā kaṣati cidrūpaṃ tathaiva ratimetya tat |
dṛṣṭādṛṣṭaiḥ svasaṃsāraiściramāste yathā ciram || 23 ||
[Analyze grammar]

dṛśyātmakaṃ rūpamekamekamasyaivamakṣayam |
svayamevamajaṃ bhāti yanna bhātīva kiṃcana || 24 ||
[Analyze grammar]

cidaṇorudare santi samastānubhavāṇavaḥ |
śilāḥ śailodara iva svacchāḥ khātmani khātmikāḥ || 25 ||
[Analyze grammar]

svabhāvaniṣṭhāstiṣṭhanti te yadavyākṛtātmani |
mā tiṣṭhanti tu vai te yadavyāvṛttāḥ pare pade || 26 ||
[Analyze grammar]

tadeva jagadityuktaṃ brahma bhārūpamātatam |
pūrvāparaparāmarśānnipuṇaṃ nipuṇāśayāḥ || 27 ||
[Analyze grammar]

atyāścaryamanaṣṭo'yaṃ paramātsadanātsvayam |
nānātvabuddhyā nānaiva jīvo'hamiti tāmyati || 28 ||
[Analyze grammar]

ucyatāṃ bhāsa bho rājanvipaścidaparākhya he |
kiyaddṛṣṭaṃ kiyadbhrāntaṃ dṛśyaṃ smarasi kiṃca vā || 29 ||
[Analyze grammar]

bhāsa uvāca |
bahu dṛṣṭaṃ mayā dṛśyaṃ bahu bhrāntamakhedinā |
bahveva bahudhā nūnamanubhūtaṃ smarāmyaham || 30 ||
[Analyze grammar]

mayānubhūtāni mahānti rājaṃściraṃ sudūre vividhaiḥ śarīraiḥ |
sukhāni duḥkhāni jagantyanantānyanantamāsādya mahāmbaraṃ tat || 31 ||
[Analyze grammar]

vicitradehairvaraśāpayogāddṛśyānyanantāni mayā mahātman |
janmāntarāvartavivartanāni dṛḍhaikacittena varātkṛśānoḥ || 32 ||
[Analyze grammar]

dṛśyātmakorvīvapuṣastvavidyādṛśo javenāntaparīkṣaṇāya |
dehena dehena jagatprati prāk smṛteḥ sadāhaṃ ghanayatnamāsam || 33 ||
[Analyze grammar]

samāḥ sahasraṃ viṭapo'hamāsamantarmanāścetanabhuktaduḥkhaḥ |
cittaṃ vinā puṣpaphalapratāne vā kandavattattarasāṅgarāgaḥ || 34 ||
[Analyze grammar]

samāḥ śataṃ merumṛgo'hamāsaṃ suvarṇavarṇastaruparṇakarṇaḥ |
dūrvāṅkurāsvādanagītiniṣṭha ahankaniṣṭho vanavāsimadhye || 35 ||
[Analyze grammar]

pādāṣṭakairāvalitātmapṛṣṭho mṛte'mbhasaḥ kleśakṛtātmamṛtyuḥ |
samāḥ śatārdhaṃ śarabho'hamāsaṃ krauñcācale kāñcanakandarāsu || 36 ||
[Analyze grammar]

kālāgurudrumalatāvalitānilena vidyādharīsuratadharmakalāmṛtāni |
pītāni me malayasānuni mandare ca mandāracandanakadambalatāgṛheṣu || 37 ||
[Analyze grammar]

hemāravindamakarandapiśaṅgitāni pītāni pañcadaśavarṣaśatāni merau |
vairiñcahaṃsatanayena mayā payāṃsi tīrāntareṣu ramatopari nirjhariṇyāḥ || 38 ||
[Analyze grammar]

kṣīrodavelāvanagandhavāhavilolanīlālakavallarīṇām |
samāḥ śataṃ śokajarāpahāri gītaṃ śrutaṃ mādhavasundarīṇām || 39 ||
[Analyze grammar]

kālañjare mañjarite karañjaguñjāvane jambukatāṃ gato'ham |
gajena piṣṭe hariṇā hato'sau hastī mayātrārthamṛtena dṛṣṭaḥ || 40 ||
[Analyze grammar]

saṃtānakaprakarahāsini sahyasānau kasmiṃścidanyajagatīndumukhī surastrī |
ekākinī kṛtayugārdhamathāhamāsaṃ kalpadrumastabakasadmani siddhaśāpāt || 41 ||
[Analyze grammar]

adrīndrakacchakaravīralatālayeṣu nītaṃ samāśatamaśaṅkadhiyā mayānyat |
anyatra dūrajagatīndragirau virāvivālmīkapakṣivapuṣā'niśamekakena || 42 ||
[Analyze grammar]

anyatra sānuni mayā parilambamānāḥ sacchāyacandanavanāvalite latānām |
dṛṣṭāḥ striyaḥ phalamivāvalitā vilāsaibhuktāśca tā apahṛtā api siddhapānthaiḥ || 43 ||
[Analyze grammar]

anyatra parvatanitambakadambakacche nītāni tāpasatayottamayā dināni |
prāpyaikavastvabhiniveśaviṣūcikāttacittena tāntamatinā'matinā mayāntaḥ || 44 ||
[Analyze grammar]

brahmāṇḍasaṃpūritamanyadasti jalecarāśeṣadigantabhūtam |
saṃdigdhatejombaravātasattaṃ jalasthabhūtākṛtimātrabhūmi || 45 ||
[Analyze grammar]

ekatra dṛṣṭā vanitā mayaikā tasyāḥ śarīre trijaganti bhānti |
pratibimbitānīva sudarpaṇe'ntarākāśaśailādidigādimanti || 46 ||
[Analyze grammar]

pṛṣṭā mayāsau varagātri kāsi śarīrametacca kimīdṛśaṃ te |
tayoktamaṅgeha cidasmi śuddhā mamāṅgametāni mahājaganti || 47 ||
[Analyze grammar]

yathāhamevaṃ smayadehikeyaṃ sarvaṃ tathaivāṅga na citrametat |
anyaiḥ svabhāvo vidito na śuddho yadā na paśyanti tadetthamaṅga || 48 ||
[Analyze grammar]

avedaśāstreṇa jagatyaśeṣairbhūtaiḥ svadehālayabhittibhāgāt |
etadvidheyaṃ na vidheyametaddhvaniḥ svataḥ śrūyata eva nityam || 49 ||
[Analyze grammar]

īdṛksvabhāvaiva padārthasattā sā te'tra yadbhittyacalādayo'pi |
svapnādimāyāsviva me vadanti vācaṃ na yuṣmāsvasamañjasaṃ tat || 50 ||
[Analyze grammar]

astrīkasaṃsāragatena dṛṣṭaṃ mayā kvacidyāvadananyakāmam |
bhūtāni niryānti bahūni bhūtādviśanti bhūtāni bahūni bhūtam || 51 ||
[Analyze grammar]

ekāni dṛṣṭāni mayāñjasāni khe'bhrāṇyadabhrāṅga jhaṇajjhaṇāni |
vṛṣṭyā samantānnipatanti khaṇḍairbhavanti tīkṣṇāni janāyudhāni || 52 ||
[Analyze grammar]

anyatra dṛṣṭaṃ gaganena yāvadihāndhayā grāmagṛhāṇi yānti |
viśantyamutrānta ihābhavadvo grāmaḥ sa evānyata eva labdhaḥ || 53 ||
[Analyze grammar]

narāmarā'hipravibhāgamuktānyanyatra bhūtāni samāni santi |
khādeva sarvāṇi samudbhavanti tatraiva kāle na layaṃ prayānti || 54 ||
[Analyze grammar]

acandratārārkamanandhakāraṃ svayaṃprakāśākhilabhūtajātam |
smarāmi kiṃcijjagadekakāntaṃ jvālodarābhaṃ dinarātrimuktam || 55 ||
[Analyze grammar]

apūrvadaityāhinarāmarādibhūtānyapūrvadrumapattanāni |
apūrvalokāntarakāryavanti smarāmyanantāni mahājaganti || 56 ||
[Analyze grammar]

digasti sā no vihṛtaṃ na yasyāṃ na so'sti deśaḥ khalu yo na dṛṣṭaḥ |
yannānubhūtaṃ na tadasti kāryamanyāśrayaṃ nāparamasti marśāt || 57 ||
[Analyze grammar]

kṣīrodakabhramitamandararatnaśrṛṅgadhārāgranirdalanajātajhaṇajjhaṇānām |
ekatra saṃyutamupendrabhujāṅgadānāṃ śabdaṃ smarāmi ghanagarjitaśaṅkitena || 58 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXXXI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: