Yoga Vasistha [sanskrit]
223,437 words | ISBN-10: 8171101519
The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.
Chapter CXXXII
bhāsa uvāca |
mandare mṛdumandāramandire mandarābhidhām |
āliṃgyā'psarasaṃ suptaṃ sarittṛṇamivānayat || 1 ||
[Analyze grammar]
māmathāsau mayā pṛṣṭā samāśvāsya jalākulā |
bāle kimidamityuktaṃ tayā capalanetrayā || 2 ||
[Analyze grammar]
iha candrodayeṣvetāścandrakāntakaṭaprajāḥ |
nadyo mādyanti vanitāḥ seṣṭā iva niśāgame || 3 ||
[Analyze grammar]
tvatsaṃgamarasāveśavaśāttannanu vismṛtam |
ityuktvā māmupādāya soḍḍīnā vihagīva kham || 4 ||
[Analyze grammar]
bhṛṅgaṃ śrṛṅgavataḥ śrṛṅge gaṅgākanakapaṅkaje |
ahamāsaṃ samāḥ sapta tatklinno'kardamāplute || 5 ||
[Analyze grammar]
anyanmayā jagaddṛṣṭamṛkṣacakravivarjitam |
garbhagarbhasthaikajātisvaprakāśajanāvṛtam || 6 ||
[Analyze grammar]
na digvibhāgo na dināni yatra na caiva śāstrāṇi na vedavādāḥ |
na caiva daityādisurādibhedo jaganmayā tādṛgathātmadīptam || 7 ||
[Analyze grammar]
vidyādharāmaravihāravimānabhūmāvabhraṃlihācalanitambakadambakacche |
āsaṃ samāḥ samaraso'marasomanāmā saptānyasapta sasamudrataṭe tapasvī || 8 ||
[Analyze grammar]
pavanavahanasaṃniveśanānāsuhayapayodharadehakairanekaiḥ |
gajahariṇamṛgendravṛkṣavallīmṛganagapannagapakṣibhiḥ parītam || 9 ||
[Analyze grammar]
gaganamavanitaḥ sametya vahnervaravibhavena jagatyanantakośam |
kvacidahamabhito didṛkṣuragre sṛta uragāśanavadvalādavidyām || 10 ||
[Analyze grammar]
kvacidahaṃ jagataḥ parinirgataḥ patita ekamahārṇavavistṛte |
nabhasi tatra nivāsinibhe sitaḥ samayamanvabhavaṃ patanaṃ tathā || 11 ||
[Analyze grammar]
ākāśakośapatanānubhavaikavṛtteḥ śrāntasya me padamakāryatha nidrayāntaḥ |
tādṛksuṣuptavapuṣātha mayopalabdhaṃ svapnātmajāgrati tadātmani tatra viśvam || 12 ||
[Analyze grammar]
bhūyo digantabhuvanāmaramandarādrisaṃsāracañcalatayā latayeva pakṣī |
akṣīṇavātabalayā paricālyamānastanmāsu tāsu patito hi jagadguhāsu || 13 ||
[Analyze grammar]
viṣayāśā dṛśo yāvattāvadyātaḥ kṣaṇādaham |
punastathaiva paśyaṃstu dṛśyaṃ yātaḥ punaḥpunaḥ || 14 ||
[Analyze grammar]
iti dṛśyamadṛśyaṃ ca gamyaṃ cāgamyameva ca |
vegāllaṅghayato deśaṃ mama varṣagaṇā gatāḥ || 15 ||
[Analyze grammar]
dṛśyākhyāyā avidyāyā na tvantaṃ prāptavānaham |
mithyaiva hṛdi rūḍhāyāḥ piśācyā iva bālakaḥ || 16 ||
[Analyze grammar]
nedaṃ nedaṃ sadityeva vicārānubhave sthitam |
tathāpīdamidaṃ ceti durdṛṣṭirna nivartate || 17 ||
[Analyze grammar]
pratikṣaṇaṃ sukhairduḥkhairdeśakālaiḥ samāgamaiḥ |
saridvārivadālolā navamāyānti yānti ca || 18 ||
[Analyze grammar]
tālītamālabakulātulatuṅgaśrṛṅgamunnādavātajavamekamahaṃ smarāmi |
sūryādibhirvirahitaṃ prakaṭaṃ svakāntyā sasthāvarādritaṭajaṅgamameva viśvam || 19 ||
[Analyze grammar]
yadetadekāntavihārahāri svacchandamekāmitamastaśaṅkam |
kvacinmayā cārujagatsu dṛṣṭaṃ tulyā na tasyāmararājalakṣmīḥ || 20 ||
[Analyze grammar]
Other editions:
Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXXXII
Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)
Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)
[યોગ વસિષ્ઠએ] 9788192776460.
Buy now!
Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)
Set of 4 Volumes; 9789383972142.
Buy now!
The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)
Set of 2 Volumes; Khemraj Edition.
Buy now!