Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXXXII

bhāsa uvāca |
mandare mṛdumandāramandire mandarābhidhām |
āliṃgyā'psarasaṃ suptaṃ sarittṛṇamivānayat || 1 ||
[Analyze grammar]

māmathāsau mayā pṛṣṭā samāśvāsya jalākulā |
bāle kimidamityuktaṃ tayā capalanetrayā || 2 ||
[Analyze grammar]

iha candrodayeṣvetāścandrakāntakaṭaprajāḥ |
nadyo mādyanti vanitāḥ seṣṭā iva niśāgame || 3 ||
[Analyze grammar]

tvatsaṃgamarasāveśavaśāttannanu vismṛtam |
ityuktvā māmupādāya soḍḍīnā vihagīva kham || 4 ||
[Analyze grammar]

bhṛṅgaṃ śrṛṅgavataḥ śrṛṅge gaṅgākanakapaṅkaje |
ahamāsaṃ samāḥ sapta tatklinno'kardamāplute || 5 ||
[Analyze grammar]

anyanmayā jagaddṛṣṭamṛkṣacakravivarjitam |
garbhagarbhasthaikajātisvaprakāśajanāvṛtam || 6 ||
[Analyze grammar]

na digvibhāgo na dināni yatra na caiva śāstrāṇi na vedavādāḥ |
na caiva daityādisurādibhedo jaganmayā tādṛgathātmadīptam || 7 ||
[Analyze grammar]

vidyādharāmaravihāravimānabhūmāvabhraṃlihācalanitambakadambakacche |
āsaṃ samāḥ samaraso'marasomanāmā saptānyasapta sasamudrataṭe tapasvī || 8 ||
[Analyze grammar]

pavanavahanasaṃniveśanānāsuhayapayodharadehakairanekaiḥ |
gajahariṇamṛgendravṛkṣavallīmṛganagapannagapakṣibhiḥ parītam || 9 ||
[Analyze grammar]

gaganamavanitaḥ sametya vahnervaravibhavena jagatyanantakośam |
kvacidahamabhito didṛkṣuragre sṛta uragāśanavadvalādavidyām || 10 ||
[Analyze grammar]

kvacidahaṃ jagataḥ parinirgataḥ patita ekamahārṇavavistṛte |
nabhasi tatra nivāsinibhe sitaḥ samayamanvabhavaṃ patanaṃ tathā || 11 ||
[Analyze grammar]

ākāśakośapatanānubhavaikavṛtteḥ śrāntasya me padamakāryatha nidrayāntaḥ |
tādṛksuṣuptavapuṣātha mayopalabdhaṃ svapnātmajāgrati tadātmani tatra viśvam || 12 ||
[Analyze grammar]

bhūyo digantabhuvanāmaramandarādrisaṃsāracañcalatayā latayeva pakṣī |
akṣīṇavātabalayā paricālyamānastanmāsu tāsu patito hi jagadguhāsu || 13 ||
[Analyze grammar]

viṣayāśā dṛśo yāvattāvadyātaḥ kṣaṇādaham |
punastathaiva paśyaṃstu dṛśyaṃ yātaḥ punaḥpunaḥ || 14 ||
[Analyze grammar]

iti dṛśyamadṛśyaṃ ca gamyaṃ cāgamyameva ca |
vegāllaṅghayato deśaṃ mama varṣagaṇā gatāḥ || 15 ||
[Analyze grammar]

dṛśyākhyāyā avidyāyā na tvantaṃ prāptavānaham |
mithyaiva hṛdi rūḍhāyāḥ piśācyā iva bālakaḥ || 16 ||
[Analyze grammar]

nedaṃ nedaṃ sadityeva vicārānubhave sthitam |
tathāpīdamidaṃ ceti durdṛṣṭirna nivartate || 17 ||
[Analyze grammar]

pratikṣaṇaṃ sukhairduḥkhairdeśakālaiḥ samāgamaiḥ |
saridvārivadālolā navamāyānti yānti ca || 18 ||
[Analyze grammar]

tālītamālabakulātulatuṅgaśrṛṅgamunnādavātajavamekamahaṃ smarāmi |
sūryādibhirvirahitaṃ prakaṭaṃ svakāntyā sasthāvarādritaṭajaṅgamameva viśvam || 19 ||
[Analyze grammar]

yadetadekāntavihārahāri svacchandamekāmitamastaśaṅkam |
kvacinmayā cārujagatsu dṛṣṭaṃ tulyā na tasyāmararājalakṣmīḥ || 20 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXXXII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: