Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXXX

śrīvālmīkiruvāca |
atha rāma uvācāsya mune kena vipaścitaḥ |
syādupāyena duḥkhāntaḥ prāktanātmodayāditi || 1 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
yenaivābhyuditā yasya tasya tena vinā gatiḥ |
na śobhate na sukhadā na hitāya na satphalā || 2 ||
[Analyze grammar]

vipaścito'gniḥ śaraṇaṃ tatpraveśādayaṃ mṛgaḥ |
pūrvarūpamavāpnoti nirmalaṃ kanakaṃ yathā || 3 ||
[Analyze grammar]

karomyetadahaṃ sarvaṃ dṛśyatāṃ darśayāmi vaḥ |
agnipraveśaṃ hariṇaḥ karotyeṣo'dhunā puraḥ || 4 ||
[Analyze grammar]

śrīvālmīkiruvāca |
ityuktvā sa munistatra vasiṣṭhaḥ śreṣṭhaceṣṭitaḥ |
upaspṛśya yathānyāyaṃ svakamaṇḍaluvāriṇā || 5 ||
[Analyze grammar]

dadhyāvanindhanaṃ vahniṃ jvālāpuñjamayātmakam |
taddhyānena sabhāmadhyājjvālājālaṃ samudyayau || 6 ||
[Analyze grammar]

aṅgārarahitākāramindhanena vivarjitam |
svacchaṃ dhamadhamāyantamadhūmamapakajjalam || 7 ||
[Analyze grammar]

mugdhamugdhakacatkānti hemamandirasundaram |
utphullakiṃśukākāraṃ saṃdhyāmbudavadutthitam || 8 ||
[Analyze grammar]

dūrāpasṛtasabhyaṃ tajjvālājālaṃ vilokayan |
mṛgaḥ prāgbhaktibhāvena prollalāsa vilokitaiḥ || 9 ||
[Analyze grammar]

taṃ samālokayanvahniṃ vivikṣuḥ kṣīṇaduṣkṛtaḥ |
paścādupasasārāśu dūraṃ siṃha ivotpatan || 10 ||
[Analyze grammar]

etasminnantare dhyāne vicārya munipuṅgavaḥ |
mṛgaṃ vilokitaiḥ kṣīṇapāpaṃ kurvannuvāca ha || 11 ||
[Analyze grammar]

saṃsmṛtya prāktanīṃ bhaktiṃ bhagavanhavyavāhana |
kuru kāruṇyataḥ kāntaṃ mṛgamenaṃ vipaścitam || 12 ||
[Analyze grammar]

vadatyevaṃ munau dūrāddhāvitvā nṛpasaṃsadi |
mṛgo'gniṃ veganirmuktaḥ śaro lakṣyamivāviśat || 13 ||
[Analyze grammar]

jvālājālaṃ praviṣṭo'sāvādarśa iva bimbitaḥ |
saṃdhyābhra iva viśrānto dṛṣṭaḥ spaṣṭaśarīrakaḥ || 14 ||
[Analyze grammar]

sa paśyatsveva sabhyeṣu mṛgo'tha naratāmagāt |
jvālodare nabhasyabhralavo rūpāntaraṃ yathā || 15 ||
[Analyze grammar]

adṛśyatātha jvālāyāmantaḥkanakakāntimān |
puruṣaḥ pāvanākāraḥ kāntāvayavasundaraḥ || 16 ||
[Analyze grammar]

arkabimba ivādityaścandrabimba ivoḍupaḥ |
mahāmbhasīva varuṇaḥ saṃdhyābhra iva vā śaśī || 17 ||
[Analyze grammar]

cakṣuḥkanīnikākośe mukure salile maṇau |
pratibimba ivārkābho bhaktinādhārapāvakaḥ || 18 ||
[Analyze grammar]

anantaraṃ sabhāmadhyādvātairdīpa ivāhataḥ |
jvālājālaṃ yayau kvāpi saṃdhyāmbuda ivāmbarāt || 19 ||
[Analyze grammar]

kuṭīkuḍyeṣu bhagneṣu pratibimba ivāmaraḥ |
atiṣṭhatpuruṣastatra paṭānnaṭa ivodgataḥ || 20 ||
[Analyze grammar]

akṣamālādharaḥ śānto hemayajñopavītavān |
agniśaucāmbaracchannaḥ sadyaścandra ivoditaḥ || 21 ||
[Analyze grammar]

aho bhā iti sabhyoktyā tasya veṣasya bhāsanāt |
bhāsvāniva viśālābho bhāsa ityeṣa śabditaḥ || 22 ||
[Analyze grammar]

asau mūrta ivābhāso bhāsanāmnā bhaviṣyati |
sabhāsthaiḥ kaiścidityuktaṃ tena bhāsaḥ sa ucyate || 23 ||
[Analyze grammar]

athopaviśya tatraiva sa bhāso dhyānasaṃsthitaḥ |
ātmodantamaśeṣeṇa sasmāra prāktanaṃ tanau || 24 ||
[Analyze grammar]

sabhāloke gataspande smayenātmani tiṣṭhati |
bhāso muhūrtamātreṇa dṛṣṭvā svodantamakṣatam || 25 ||
[Analyze grammar]

āyayau pūrvajanmabhyo dhyānālokādvyabudhyata |
sabhāmālokayāmāsa samutthāya yathākramam || 26 ||
[Analyze grammar]

sa cāgatya vasiṣṭhāya praṇāmamakaronmudā |
jñānārkaprāṇada brahmannamaste'stvityudāharat || 27 ||
[Analyze grammar]

tamuvāca vasiṣṭho'pi hastena śirasi spṛśan |
adya te sucirādrājannavidyāyāḥ kṣayo'stviti || 28 ||
[Analyze grammar]

rāmaṃ jayeti jalpantaṃ nataṃ daśaratho'tha tam |
āsanātkiṃciduttiṣṭhansamuvāca hasanniva || 29 ||
[Analyze grammar]

daśaratha uvāca |
svāgataṃ te'stu bho rājannidamāsanamāsyatām |
anekabhavasaṃbhārabhrānta viśramyatāmiha || 30 ||
[Analyze grammar]

śrīvālmīkiruvāca |
vadatyevaṃ daśarathe vipaścidbhāsanāmabhṛt |
viveśa viṣṭare viśvāmitrādīnpraṇamanmunīn || 31 ||
[Analyze grammar]

daśaratha uvāca |
aho bata ciraṃ kālamālāneneva dantinā |
vanyenāvidyayā duḥkhamanubhūtaṃ vipaścitā || 32 ||
[Analyze grammar]

asamyagbodhadurdṛṣṭeraho nu viṣamā gatiḥ |
vyomnyeva darśayatyeṣā sargāḍambarasaṃbhramam || 33 ||
[Analyze grammar]

kiyantyāścaryametāni jaganti vitatātmani |
saṃtatāni ciraṃ tāni vibhrāntāni vipaścitā || 34 ||
[Analyze grammar]

vyomātmano'pi mahimāyamaho nu kīdṛgasya svabhāvavibhavasya cidātmavṛtteḥ |
yaḥ śūnya eva paramātmaghane'mbare'ntarevaṃvidhāni vividhāni jaganti bhānti || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXXX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: