Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXV

śrīvasiṣṭha uvāca |
athāgrasthabrahmaloko brahmaṇi dhyānaśālini |
nikṣiptākṣaḥ śanairdikṣu dṛṣṭavānahamagrataḥ || 1 ||
[Analyze grammar]

dvitīyamarkaṃ madhyāhne paścādabhyuditaṃ sphuṭam |
digdāhamiva digvakre vanadāhamivācale || 2 ||
[Analyze grammar]

vahnilokamiva vyomni vaḍavāgnimivārṇave |
tato'paśyamahaṃ dīptaṃ sūryaṃ nairṛtadiṅmukhe || 3 ||
[Analyze grammar]

sūryaṃ yāmye kakubbhāge sūryamagnikakuṣmukhe |
sūryamaindrakakubbhāge sūryamīśānadiṅmukhe || 4 ||
[Analyze grammar]

kuberakakubhi sūryaṃ sūryaṃ vāyavyadiktaṭe |
sūryaṃ varuṇadigbhāge tena vismayavānaham || 5 ||
[Analyze grammar]

yāvadvicārayāmyāśu vidhivaidhuryamākulam |
udabhūdbhūtalāttāvadarka aurva ivārṇavāt || 6 ||
[Analyze grammar]

ekādaśe'khilārkāṇāṃ pratibimbamivotthitam |
udabhūttrayamarkāṇāmantare diggaṇāmbare || 7 ||
[Analyze grammar]

taddhi raudraṃ vapustatra tanmadhye locanatrayam |
taddvādaśaparīmāṇaṃ dīptaṃ vṛndaṃ vivasvatām || 8 ||
[Analyze grammar]

sarvadikkaṃ dadāhoccaiḥ śuṣkaṃ vanamivānalaḥ |
athodabhūjjagatkhaṇḍaśoṣaṇagrīṣmavāsaraḥ || 9 ||
[Analyze grammar]

anagniragnidāho drāgadṛśyolmukagulmakaḥ |
anagnināgnidāhena tena tāmarasekṣaṇa || 10 ||
[Analyze grammar]

aṅgāni dāvadagdhāni khinnānīva mamābhavan |
pradeśaṃ tamatha tyaktvā dūramārūḍhavānaham || 11 ||
[Analyze grammar]

dṛḍhahastatalāghātahatakandukavannabhaḥ |
apaśyaṃ gaganastho'hamuditaṃ caṇḍatejasam || 12 ||
[Analyze grammar]

tapantaṃ dvādaśādityagaṇaṃ dikṣu daśasvapi |
bṛhattatra satārāvajvāleva bhagaṇaṃ calam || 13 ||
[Analyze grammar]

mahākuhakuhāśabdaṃ kvathatsaptābdhiḍambaram |
sajvālolmukanīrandhralokāntarapurāntaram || 14 ||
[Analyze grammar]

jvālāghanapaṭāṭopasindurīkṛtaparvatam |
dīpyamānamahāgārasthiravidyutkakutpaṭam || 15 ||
[Analyze grammar]

sphuratkaṭakaṭāṭopacaṭatpattanamaṇḍalam |
vidadhadbhūtalodbhūtadhūmadaṇḍaiḥ śilāghanaiḥ || 16 ||
[Analyze grammar]

kācastambhasahasrāḍhyaṃ bhuvanasthānamaṇḍapam |
kvathadbhūtamahābhūtatārākrandātighargharam || 17 ||
[Analyze grammar]

bhūtalokapurāpātasphuṭaccaṭacaṭodbhaṭam |
tārāviśaraṇoddhātaghṛṣṭaratnadharātalam || 18 ||
[Analyze grammar]

sarvasthalālayacaladdahyamānajanavrajam |
kṣīṇākrandakvathadbhūtagaṇadurvāsadiktaṭam || 19 ||
[Analyze grammar]

uttaptāmbūdarākhinnajalecaramahārṇavam |
sarvadikkānalaploṣakṣīṇākrandapurāntaram || 20 ||
[Analyze grammar]

vidaladdagdhadigdantidantottambhitabhūdharam |
dharādharadarīrandhradhūmamaṇḍalakuṇḍalam || 21 ||
[Analyze grammar]

patatparvataniṣpiṣṭapluṣṭapattanamaṇḍalam |
pacatpacapacāśabdaśabditādrīndrakuñjaram || 22 ||
[Analyze grammar]

tāpataptonnamadbhūtajvaritārṇavaparvatam |
hṛdayasphoṭaniḥsārapatadvidyādharāṅganam || 23 ||
[Analyze grammar]

ākrandarodanaśrāntamūrdhaniḥsaraṇāmaram |
nāgalokajvalajjvālāpātālottaptabhūtalam || 24 ||
[Analyze grammar]

śuṣkārṇavasadāpakvavivartograjalecaram |
aurveṇābindhanābhāvātproḍḍīyeva sahasradhā || 25 ||
[Analyze grammar]

gatena nṛtyatotthāya gṛhītagaganāṃganam |
athodabhūjjvalajjvālākiṃśukāṃśukaśobhitaḥ || 26 ||
[Analyze grammar]

tāṇḍavāyeva kalpāgnistaralolmukamālyavān |
tāraṃ paṭapaṭāṭopī raṭadbhaṭa ivodbhaṭaḥ || 27 ||
[Analyze grammar]

jvālodbhujo dhūmakaco jagajjīrṇakuṭīnaṭaḥ |
jajvalurvanajālāni purāṇi nagarāṇi ca || 28 ||
[Analyze grammar]

maṇḍaladvīpadurgāṇi jaṅgalāni sthalāni ca |
sarvakhāni mahākāśamāśā daśa divaḥ śiraḥ || 29 ||
[Analyze grammar]

śvabhrarūpāraghaṭṭāṭṭapaṭṭanodāradiktaṭaḥ |
śrṛṅgāṇi siddhavṛndāni girayaḥ sāgarārṇavāḥ || 30 ||
[Analyze grammar]

saraḥ sarasyaḥ sarito devāsuranaroragāḥ |
āśāḥ śanaśanāśabdaiḥ puruṣaiśca śivārciṣām || 31 ||
[Analyze grammar]

āsankṣveḍākurākṣasyo jvālājālojjvalordhvajāḥ |
bhamadbhamiti bhāṃkārairbhīṣaṇairbhūribhasmabhiḥ || 32 ||
[Analyze grammar]

jvālāḥ śvabhrādribhūmīnāṃ guhābhyaḥ pariniryayuḥ |
jvālodarasthā aruṇāḥ samastā bhūtajātayaḥ || 33 ||
[Analyze grammar]

sthalapadmodarālīnāmājahuḥ śriyamaśriyaḥ |
sadyo niḥsṛtaraktābhaiḥ sindūrāmbhodasundaraiḥ || 34 ||
[Analyze grammar]

dhagaddhagiti gāyadbhirjvālājālairjagadgataiḥ |
āsīdraktāṃśukaiḥ kīrṇaṃ saṃdhyābhrairiva vā nabhaḥ || 35 ||
[Analyze grammar]

utphullakiṃśukavanairuḍḍīnairiva vā''vṛtam |
aurveṇa cāvṛtā āsanphullāśokavanā iva || 36 ||
[Analyze grammar]

iva sthalābjavalitā rāvirā iva cārṇavāḥ |
nānāvarṇajvalajjvālādhūmavinyāsabandhavān || 37 ||
[Analyze grammar]

rūḍhaṃ vahnimivādhātuṃ citrasaudhalatāśrayam |
ananta iva vinyāsa vanayauvanapāvakaḥ || 38 ||
[Analyze grammar]

udayāstamayādibhyo vindhyo vidhuratāmagāt |
aṅgārakalpaviṭapairjvālāvanavivalganaiḥ || 39 ||
[Analyze grammar]

śanairīṣadiva kṣubdhaiḥ sahyo'sahyatvamāyayau |
madhyamadhyakacatkārṣṇyabhramaddhūmālimālitam || 40 ||
[Analyze grammar]

valajjvālābjamalinaṃ dṛṣṭaṃ sara ivāmbaram |
khe'drīṇāṃ śikhare vyomni śikhāśikharaśekharāḥ || 41 ||
[Analyze grammar]

nanṛturnīrasā nāśanartakyaḥ ketukuntalāḥ |
talāhitānalajvālā brahmāṇḍordhvakapāṭabhūḥ || 42 ||
[Analyze grammar]

tarjanaprotpatadbhūtadhānaughā bhraṣṭabhūmikā |
kvaṇacchreṇī mṛjjalāgnirnānāvarṇānanāruṇā || 43 ||
[Analyze grammar]

hṛtprakoṣṭhe jagallakṣmyāḥ sauvarṇīvābhavattadā |
śailāścaṭacaṭāsphoṭairvṛkṣāḥ kaṭakaṭāravaiḥ || 44 ||
[Analyze grammar]

deśā halahalollāsairalaṃ vidalanaṃ yayuḥ |
abdhayaḥ kvathitākārāḥ phenilollāsamāṃsalāḥ || 45 ||
[Analyze grammar]

vīcīkaratalāghātāṃścakrurarkamukhe mukhe |
anyonyavellitollolabhūtalākāraparvatam || 46 ||
[Analyze grammar]

jahṇurvīcīkarairdehe jaḍāḥ prakupitā iva |
āśākāśāśināmeṣāṃ guhāguhaguhāravān || 47 ||
[Analyze grammar]

papāṭha śabda āgneyo jvālātaṭataṭodbhavaḥ |
lokapālapurāpātataptāṅgārādribhittayaḥ || 48 ||
[Analyze grammar]

diśo daśāpi vaivaśyaṃ yayurunmattavṛttayaḥ |
kāñcanadravasādrīndradrumāgāraguhāgṛhaḥ || 49 ||
[Analyze grammar]

śanaiścārvākṛtirmerurāsīddhima ivātape |
kṣaṇenaivānalāttasmāddhimavāñjatuvaddrutaḥ || 50 ||
[Analyze grammar]

sarvāntaḥśītalaḥ śuddho durjanādiva sajjanaḥ |
tasyāmapi daśāyāṃ tu malayo'malasaurabhaḥ || 51 ||
[Analyze grammar]

āsīttyajatyudārātmā na nāśe'pyuttamaṃ guṇam |
naśyannapi mahān hlādaṃ na khedaṃ saṃprayacchati || 52 ||
[Analyze grammar]

candanaṃ dagdhamapyāsīdānandāyaiva jīvatām |
na kadācana saṃyāti vastūttamamavastutām || 53 ||
[Analyze grammar]

pralayānalanirdagdhamapi hema na naṣṭavat |
dve hemanabhasī tasminna naṣṭe pralayānale || 54 ||
[Analyze grammar]

tayoreva vapuḥ ślāghyaṃ sarvanāśe'pyanāśayoḥ |
nabho vibhutayā'nāśi hemākṛṣṭatayākṣayam || 55 ||
[Analyze grammar]

sattvamekaṃ sukhaṃ manye na rajo na ca vā tamaḥ |
caladuccavanānīva vikīrṇāṅgāravarṣaṇaḥ || 56 ||
[Analyze grammar]

dagdhābdādrirmahādhūmajvālo'bhūdvahnivāridaḥ |
rasavismaraṇārtānāṃ śūnyānāṃ sphāradehinām || 57 ||
[Analyze grammar]

śuṣkāṇāṃ vyomaviṭapipatrāṇāṃ pātrarūpiṇām |
vāridānāṃ savārīṇāṃ dagdhānāṃ pralayārciṣā || 58 ||
[Analyze grammar]

jñasyevāṅga na doṣāṇāṃ dṛṣṭaṃ bhasmāpi na kvacit |
na laṅghayati kailāsaṃ yāvadullasito'nalaḥ || 59 ||
[Analyze grammar]

tāvattaṃ kalpakupito rudro netrāgninādahat |
dāhasphuṭaddrumasthūlaśilācaṭacaṭāravāḥ || 60 ||
[Analyze grammar]

lakuṭopalaloṣṭaughairayudhyanteva bhūbhṛtaḥ |
jvālāghanaghaṭāṭopasāvataṃsacalāntimāḥ || 61 ||
[Analyze grammar]

babhūvurvyomavikasatsthūlapadmavanā iva |
sargaḥ kadācidevāsīdityagātsmaraṇīyatām || 62 ||
[Analyze grammar]

kalpāntaḥ smārayanmūrkhānagādasmaraṇīyatām |
tāpopatāpaparamāḥ paramāraṇatatparāḥ |
vahnayo'pahnavaṃ cakrurjagatāmasatāmiva || 63 ||
[Analyze grammar]

vavuraśaninipātapīḍitāṅgāḥ kacadanalolmukagulmamaṇḍalābhāḥ |
pralayasamayavāyavo'nalāntāddaladamarāvalayo laye lihantaḥ || 64 ||
[Analyze grammar]

vyālolasphuṭadānaladrumavanaprodbhūtabhasmoṣmaṇā dattābhrābhramadulmukāhativahatsāṅgāragaurārciṣaḥ |
bhraśyatpāvakaśṛṅgamadhyavilasajjvālāvalīśyāmalā niḥśeṣāgninikāśasustavajavā vegena vātā vavuḥ || 65 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: