Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXIV

śrīvasiṣṭha uvāca |
tasminkalpe tu saṃkalpe tasya yadvapurāsthitam |
śrṛṇu tatra vyavastheyaṃ vicitrācārahāriṇī || 1 ||
[Analyze grammar]

paramaṃ yaccidākāśaṃ tadvirāḍātmano vapuḥ |
ādyantamadhyarahitaṃ laghu tvasya vapurjagat || 2 ||
[Analyze grammar]

saṃkalparahito brahmā svāṇḍaṃ saṃkalpanātmakam |
vapuṣaḥ parito bhāsvatpaśyatyākāśameva tat || 3 ||
[Analyze grammar]

brahmātmaiṣa svasaṃkalpaṃ svamaṇḍamakaroddvidhā |
taijasaṃ taijasākāraḥ puṣṭaḥ puṣṭaṃ vihaṃgavat || 4 ||
[Analyze grammar]

aṇḍasyaikaṃ nabho dūraṃ gataṃ saṃbuddhavānasau |
bhuvodhaḥsaṃsthitaṃ bhāgaṃ vyatiriktaṃ ca nātmanā || 5 ||
[Analyze grammar]

brahmāṇḍabhāga ūrdhvastho virājaḥ śira ucyate |
adhobhāgo'sya pādākhyo nitambo madhyamātrakham || 6 ||
[Analyze grammar]

dūraṃ vimuktayoḥ saṃdhiḥ khaṇḍayoriti vistṛtā |
anantā vyomalekhā sā śyāmā śūnyeti dṛśyate || 7 ||
[Analyze grammar]

dyaustālu vipulaṃ tasya tārārudhirabindavaḥ |
saṃvidvātalavā dehe surāsuranarādayaḥ || 8 ||
[Analyze grammar]

dehāntaḥ kṛmayastasya bhūtapretapiśācakāḥ |
lokāntarāṇi randhrāṇi suṣirāṇyasya dehake || 9 ||
[Analyze grammar]

brahmāṇḍakhaṇḍamasyādho vistṛtaṃ pādayostalam |
jānumaṇḍalarandhrāṇi pātālakuharāṇyadhaḥ || 10 ||
[Analyze grammar]

jalaiścalacalāyantī suṣirānekarandhrikā |
bhūrantarmaṇḍalī lolā samudradvīpaveṣṭanā || 11 ||
[Analyze grammar]

jalairguḍaguḍāyantyo nadyo nāḍyaḥ saridrasaḥ |
jambūdvīpaṃ hṛdambhojamasya hemādrikarṇikam || 12 ||
[Analyze grammar]

kukṣayaḥ kakubhaḥ śūnyā yakṛtplīhādayo'calāḥ |
mṛdvyaḥ snigdhāḥ paṭākārā medaso jālikā ghanāḥ || 13 ||
[Analyze grammar]

candrārkau locane tasya brahmaloko mukhaṃ smṛtam |
tejaḥ somo'sya kathitaḥ śleṣmā prāleyaparvataḥ || 14 ||
[Analyze grammar]

agnilokastathaurvāgniḥ pittamasyātiduḥsaham |
vātaskandhamahāvātāḥ prāṇāpānā hṛdi sthitāḥ || 15 ||
[Analyze grammar]

kalpadrumavanānyasya sarpavṛndāni ca kvacit |
lomajālānyanantāni vanānyupavanāni ca || 16 ||
[Analyze grammar]

ūrdhvaṃ brahmāṇḍakhaṇḍaṃ tu samastamurumastakam |
brahmāṇḍaprāntarandhrārcirasya dīptā śikhotthitā || 17 ||
[Analyze grammar]

svayameṣa manastena mano nāsyopayujyate |
ātmaiva bhoktṛtāmeti kila kasya kathaṃ kutaḥ || 18 ||
[Analyze grammar]

svayamevendriyāṇyeṣa tenānyatrāstitā kṛtā |
yatastatkalpanāmātramevendriyagaṇaḥ kila || 19 ||
[Analyze grammar]

avayavāvayavinorivehendriyacittayoḥ |
na manāgapi bhedo'sti caikyamekaśarīrayoḥ || 20 ||
[Analyze grammar]

tasya tānyeva kāryāṇi jagatāṃ yāni kānicit |
saṃkalpā eva puṃvṛttyā calantyārūpitadvitāḥ || 21 ||
[Analyze grammar]

jāgate tasya vijñeye nānye'sya mṛtijanmanī |
sa evedaṃ jagatyasmatsaṃkalpātmāsya netarat || 22 ||
[Analyze grammar]

tatsattayā jagatsattā tanmṛtyaiva jaganmṛtam |
yādṛśī spandayamarutoḥ sattaikā tādṛśī tayoḥ || 23 ||
[Analyze grammar]

jagadvirājoḥ sattaikā pavanaspandayoriva |
jagadyatsa virāḍeva yo virāṭ tajjagatsmṛtam || 24 ||
[Analyze grammar]

jagadbrahmā virāṭ ceti śabdāḥ paryāyavācakāḥ |
saṃkalpamātramevaite śuddhacidvyomarūpiṇaḥ || 25 ||
[Analyze grammar]

śrīrāma uvāca |
saṃkalpātsa virāḍeva khamevākṛtimāgatam |
astu nāma svadehāntaḥ kathaṃ brahmaiva tiṣṭhati || 26 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
yathā dhyānena dehāntastiṣṭhasi tvaṃ yathā sthitam |
tathāste nijadehe'ntaḥ saṃkalpātmā pitāmahaḥ || 27 ||
[Analyze grammar]

nṛṇāṃ tathā ca mukhyānāṃ jīvo brahmapurodare |
utpattiputrikādehaḥ pratibimbopamo'sti saḥ || 28 ||
[Analyze grammar]

yatra tvamapi dehāntaḥ kartuṃ śakto'syalaṃ sthitam |
saṃkalpātmā vibhustatra brahmā kiṃ na kariṣyati || 29 ||
[Analyze grammar]

bījāntaḥ sthāvaraṃ hyāste padārthe yatra jaṃgamaḥ |
kiṃ nāste tatra dehe'ntarnijacitkalpanātmikā || 30 ||
[Analyze grammar]

sākāro gaganātmāstu nirākāraṃ svapnastu vā |
āste bahirathāntaśca bhinne bāhyāntare bahiḥ || 31 ||
[Analyze grammar]

ātmārāmaḥ kāṣṭhamaunī na jaḍo'pi dṛṣajjaḍaḥ |
ahaṃtvamityādimayo virāḍātmani tiṣṭati || 32 ||
[Analyze grammar]

āveṣṭitojjhitalatātṛṇadārupuṃvaducchabdamamburayavacca viropitāṅgaḥ |
nānāvidhe'pi viharannapi kāryajāle tajjñaḥ śilājaṭharaśāntamanaska eva || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXIV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: