Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXVI

śrīvasiṣṭha uvāca |
atha kalpāntamaruti vahatyavadhutācale |
balenāmbhodhikallolairnabhasyāvartakāriṇi || 1 ||
[Analyze grammar]

samudreṣu vimudreṣu maryādollaṅghane ghane |
adhaneṣu dhaniṣvambudāridryopadravadrute || 2 ||
[Analyze grammar]

bhūtale bhūtaleśāṃśavarjite vahnibharjite |
pātālamapi pātāle gate kimapi kālataḥ || 3 ||
[Analyze grammar]

divi vā vidyamānāyāṃ viśīrṇe sargavargake |
loke vyomagatāloke śokaukasi kakubgaṇe || 4 ||
[Analyze grammar]

kuto'pyākāśakuharāddṛptadaityagaṇā iva |
puṣkarāvartakā meghāścakrurgulugulāravam || 5 ||
[Analyze grammar]

brahmavisphoṭitasvāṇḍakuḍyavisphoṭanodbhaṭam |
anyonyāsphālanotphālamattārṇavaravāvilam || 6 ||
[Analyze grammar]

lokārṇavapurodgīrṇaghanakolāhalolvaṇam |
etatkulācalaskandhabaddhograravaghargharam || 7 ||
[Analyze grammar]

brahmāṇḍaśaṅkhajaṭharapūraṇāvartamantharam |
svarlokarodaḥpātālatalato'tisagulmakam || 8 ||
[Analyze grammar]

samastadūradigbhittihelāhelanagharṣulam |
mahāpralayasaṃpannāpānakāpānatarṣulam || 9 ||
[Analyze grammar]

prasṛtapralayākhyendramattairāvatabṛṃhitam |
ākalpakṣubdhameghābdhinirhrādamiva saṃbhṛtam || 10 ||
[Analyze grammar]

mahāpralayasaṃkṣubdhakṣīrodamathanāravam |
brahmāṇḍogrāraghaṭṭe'sminvāryantramiva sāravam || 11 ||
[Analyze grammar]

athāsminsati kalpāgnau sthitimeti kathaṃ ghanaḥ |
iti vismitavānasmi dṛśaṃ dignavake'tyajam || 12 ||
[Analyze grammar]

yāvanna kvacidevātra paśyāmyāśāsu kevalam |
taranti taralāsphālamulmukāśanivṛṣṭayaḥ || 13 ||
[Analyze grammar]

tena jvalanatāpena bahuyojanakoṭiṣu |
padārthā bhasmatāṃ yānti dūre dikṣu daśasvapi || 14 ||
[Analyze grammar]

anantaraṃ kṣaṇādvyomni dūre'hamanubhūtavān |
ūrdhvataḥ śītalaṃ vātamadhastādanalopamam || 15 ||
[Analyze grammar]

etāvati nabhomārge dūre kalpāmbudāḥ sthitāḥ |
yasteṣāmagnitāpānāṃ viṣayo na ca sadṛśām || 19 ||
[Analyze grammar]

atha vāruṇadigbhāgādāyayau kalpamārutaḥ |
yasmiṃstṛṇavaduhyante vindhyameruhimālayāḥ || 17 ||
[Analyze grammar]

tena jvālācalāḥ prāntoḍḍīnāṅgāravihaṃgamāḥ |
lololmukavanākrāntā jagmuragnidiśaṃ drutam || 18 ||
[Analyze grammar]

saṃdhyābhrasadṛśākārāsteruraṅgāravāridāḥ |
bhremurbhasmabharābhrāṇi pūtāṅgārarajāṃsi khe || 19 ||
[Analyze grammar]

sa jvālavilasadvāto duṣṭo'naladṛśaṃ vrajan |
hemādrīṇāṃ sapakṣāṇāmanīkaṃ dravatāmiva || 20 ||
[Analyze grammar]

dharādrimaṇḍalābhoge saumyāṅgārabharātmani |
jvālāvaligaṇe jāte bhāte tejasi bhāsvatām || 21 ||
[Analyze grammar]

arṇaveṣvanalārṇassu kvathanotphālavāriṣu |
vaneṣvasmṛtaparṇeṣu dīptāgnitarudhāriṣu || 22 ||
[Analyze grammar]

brahmalokasthanātheṣu brahmalokapureṣu ca |
sāṅganābālavṛddheṣu dagdheṣu nipatatsu kham || 23 ||
[Analyze grammar]

kalpāntānalapadminyā brahmāgrāvasarovare |
jvālāpallavaśālinyāḥ sabījāyāḥ saṭolmukaiḥ || 24 ||
[Analyze grammar]

anilātmasu mūleṣu nāgeṣu ca nageṣu ca |
āpātālaṃ nimagneṣu mahatyaṅgārakardame || 25 ||
[Analyze grammar]

uṣṭrasainyamivālakṣya gatimannikaṭaṃ nabhaḥ |
āyayāvañjanaśyāmaḥ kalpāmbudagaṇaḥ kvaṇan || 26 ||
[Analyze grammar]

sthirakalpānalajvālātulyavidyunmayācalaḥ |
ekakoṇakaviśrāntasaptārṇavapayobharaḥ || 27 ||
[Analyze grammar]

bhittibhāsuranīhārabhāranirvāradiktaṭaḥ |
brahmāṇḍakuḍyaniviḍamaṇḍalāsphoṭapaṇḍitaḥ || 28 ||
[Analyze grammar]

kalpāntakṣubhitāmbhodhirvartulāvartavṛttimān |
taḍijjalacaraḥ sāranirhrādaḥ khamivāgataḥ || 29 ||
[Analyze grammar]

mṛto dagdho niśānāthastato dviguṇaśītalaḥ |
anyamākāramāśritya paraṃ lokamivāgataḥ || 30 ||
[Analyze grammar]

hemasaṃbhārarūpeṇa himālayamivākhilam |
jāḍyastambhitaniḥśeṣajalakāṣṭhācalaṃ dadhat || 31 ||
[Analyze grammar]

atha brahmāṇḍavisphoṭakaṭhinaṃ ghaṭitāmbaram |
prāgdrutodbhaṭatauṣārakāṣṭhā vṛṣṭiḥ papāta ha || 32 ||
[Analyze grammar]

agnidāhavanākāśavidyudunmeṣabhīṣaṇā |
caṭadgaḍagaḍāsphoṭasphuṭadbrahmāṇḍamaṇḍalā || 33 ||
[Analyze grammar]

prathitotthitasītkāraśatakṣveḍākṣayāravā |
śītasīkaranīhārabhittibandhamayāmbarā || 34 ||
[Analyze grammar]

rodomaṇḍapavaidūryastambhasaṃbhārabhāsuraiḥ |
dhārāsārairdharādhuryaśailaśātakaśālinī || 35 ||
[Analyze grammar]

dharācaṭacaṭāsphoṭasphuṭadaṅgārapattanā |
garjitorjitasaṃpātapatallokāntarākulā || 36 ||
[Analyze grammar]

sā babhūvātha sāṅgārajagadgehavilāsinī |
kṛtapratyudgamā vāṣpaśriyā'jvalanayā bhuvaḥ || 37 ||
[Analyze grammar]

jvālālavollalanaḍambaramambaraṃ tadvyūḍhasthalābjadalajālamivālamāsīt |
jvālābhramadbhamarapaṅktinibhāstadāsaṃstatra sphuracchiśirasīkarapakṣapuñjāḥ || 38 ||
[Analyze grammar]

udyadbṛhaccaṭacaṭāravapūritāśo bhīmo'bhavatsaliladānalasaṃnipātaḥ |
durvāravairiviṣamo mahatāṃ balānāṃ saṃgrāma ugra iva hetihatograhetiḥ || 39 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: