Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XLVII

śrīrāma uvāca |
bhagavansarvadharmajña sarvavedāṅgapāraga |
āśvasta iva tiṣṭhāmi śuddhābhirbhavaduktibhiḥ || 1 ||
[Analyze grammar]

udārāṇi viviktāni peśalānyuditāni ca |
śrotuṃ tṛpti na gacchāmi vacāṃsi vadatastava || 2 ||
[Analyze grammar]

jātyā rājasasāttvikyāḥ kathanāvasarāntare |
utpattirbhavatā proktā śāstraiḥ kamalajanmanaḥ || 3 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
bahūni brahmalakṣāṇi śaṃkarendraśatāni ca |
nārāyaṇasahasrāṇi samatītāni rāghava || 4 ||
[Analyze grammar]

anyeṣu ca vicitreṣu brahmāṇḍeṣu ca bhūriśaḥ |
nānācāravihārāṇi viharanti sahasraśaḥ || 5 ||
[Analyze grammar]

tulyakālamananteṣu kālāntarabhaveṣu ca |
jagatsu prodbhaviṣyanti bahūnyanyāni bhūriśaḥ || 6 ||
[Analyze grammar]

teṣāmabjodbhavādīnāṃ brahmāṇḍeṣu divaukasām |
utpattayo mahābāho vicitrābhyutthitā iva || 7 ||
[Analyze grammar]

kadācitsṛṣṭayaḥ śārvyaḥ kadācitpadmajodbhavāḥ |
kadācidapi vaiṣṇavyaḥ kadācinmuninirmitāḥ || 8 ||
[Analyze grammar]

kadācitpadmajo brahmā kadācitsalilodbhavaḥ |
aṇḍodbhavaḥ kadācittu kadācijjāyate'mbarāt || 9 ||
[Analyze grammar]

kasmiṃścidaṇḍe tryakṣo'rkaḥ kasmiṃścidapi vāsavaḥ |
kasmiṃścitpuṇḍarīkākṣaḥ kasmiṃścittryakṣa eva hi || 10 ||
[Analyze grammar]

kasyāṃcidbhūrabhūtsṛṣṭau nīrandhratarusaṃkaṭā |
kasyāṃcinnaranīrandhrā kasyāṃcidbhūdharāvṛtā || 11 ||
[Analyze grammar]

bhūrabhūnmṛnmayī kācitkācidāsīddṛṣanmayī |
āsīddhemamayī kācitkācittāmramayī tathā || 12 ||
[Analyze grammar]

ihaiva kāni citrāṇi jagantyanyānyathānyathā |
anyānyekaikalokāni nirmahāṃsyapi kānicit || 13 ||
[Analyze grammar]

anantāni jagantyasminbrahmatattvamahāmbare |
ambhodhivīcijalavannimajjantyudbhavanti ca || 14 ||
[Analyze grammar]

yathā taraṅgā jaladhau mṛgatṛṣṇā marau yathā |
kusumāni yathā cūte tathā viśvaśriyaḥ pare || 15 ||
[Analyze grammar]

bhānorgaṇayituṃ śakyā raśmiṣu trasareṇavaḥ |
ālolavapuṣo brahma tattvena jagatāṃ gaṇāḥ || 16 ||
[Analyze grammar]

yathā maśakajālāni varṣādiṣvākulāni tu |
utpattyotpattya naśyanti tathemā lokasṛṣṭayaḥ || 17 ||
[Analyze grammar]

na ca vijñāyate kasmātkālātprabhṛti cāgatāḥ |
nityāgamāpāyaparā etāḥ sargaparamparāḥ || 18 ||
[Analyze grammar]

anādimatyo'virataṃ prasphuranti taraṅgavat |
pūrvātpūrvaṃ kilābhūvaṃstataḥ pūrvataraṃ yathā || 19 ||
[Analyze grammar]

bhūtvā bhūtvā pralīyante sasurāsuramānavāḥ |
sarittaṅgabhaṅgyaiva samastā bhūtajātayaḥ || 20 ||
[Analyze grammar]

yathedamaṇḍaṃ vairiñcaṃ tathā brahmāṇḍapaṅktayaḥ |
yāḥ sahasrāḥ parikṣīṇā nāḍikā vatsareṣviva || 21 ||
[Analyze grammar]

anyāḥ saṃprati vidyante vartamānaśarīrakāḥ |
prānte brahmapurasyāsya vitate brahmaṇaḥ pade || 22 ||
[Analyze grammar]

brahmaṇyanyā bhaviṣyanti brāhmyo brahmapuraśriyaḥ |
punastāśca vinaṅkṣyanti bhūtvā bhūtvā yathā giraḥ || 23 ||
[Analyze grammar]

brahmaṇyanyā bhaviṣyantyaḥ sthitāḥ sargaparamparāḥ |
ghaṭā iva mṛdo rāśāvaṅkure pallavā iva || 24 ||
[Analyze grammar]

yāvadbrahma cidākāśe tathā tribhuvanaśriyaḥ |
sphārākāravikārāḍhyāḥ prekṣyamāṇā na kiṃcana || 25 ||
[Analyze grammar]

unmajjantyo nimajjantyo na satyā nāpyasacchriyaḥ |
jaḍārambhā vitanvantyastā eva khalatā iva || 26 ||
[Analyze grammar]

taraṅgasamadharmiṇyo dṛṣṭanaṣṭaśarīrakāḥ |
sarvāsāṃ sṛṣṭirāśīnāṃ citrākāraviceṣṭitāḥ || 27 ||
[Analyze grammar]

citrākāravikārāśca citrarūpā hi sṛṣṭayaḥ |
vyatiriktā na sarveṣāṃ samastāḥ sṛṣṭidṛṣṭayaḥ || 28 ||
[Analyze grammar]

tattvajñaviṣaye rāma salilādiva vṛṣṭayaḥ |
āyānti sṛṣṭayo devājjaladādiva vṛṣṭayaḥ || 29 ||
[Analyze grammar]

vyatiriktā na sarveṣāṃ samastāḥ sṛṣṭidṛṣṭayaḥ |
vyatiriktā dravāmbhodhisvāṣṭhīlāḥ śālmaleriva || 30 ||
[Analyze grammar]

iha sṛṣṭiṣu puṣṭāsu nikṛṣṭāsu ca rāghava |
paramānnabhaso jātāstanmātramalamālikā || 31 ||
[Analyze grammar]

kadācitprathamaṃ vyoma pratiṣṭhāmadhigacchati |
tataḥ prajāyate brahmā vyomajo'sau prajāpatiḥ || 32 ||
[Analyze grammar]

kadācitprathamaṃ vāyuḥ pratiṣṭhāmadhigacchati |
tataḥ prajāyate brahmā vāyujo'sau prajāpatiḥ || 33 ||
[Analyze grammar]

kadācitprathamaṃ tejaḥ pratiṣṭhāmadhigacchati |
tataḥ prajāyate kartā tejaso'sau prajāpatiḥ || 34 ||
[Analyze grammar]

kadācitprathamaṃ vāri pratiṣṭhāmadhigacchati |
tataḥ prajāyate brahmā vārijo'sau prajāpatiḥ || 35 ||
[Analyze grammar]

kadācitprathamaṃ pṛthvī sphāratāmadhigacchati |
tataḥ prajāyate brahmā pārthivo'sau prajāpatiḥ || 36 ||
[Analyze grammar]

idaṃ catvāri saṃpīḍya pañcamaṃ vardhate yadā |
tadā tajjāta evaiṣa kurute jāgatīṃ kriyām || 37 ||
[Analyze grammar]

kadācidapsu vāyau vā susphāre vāpi tejasi |
svayaṃ saṃpadyate'kasmātpumānprakṛtibhāvitaḥ || 38 ||
[Analyze grammar]

tasyātha śabdo vadanātkadācijjāyate padāt |
kadācidaṃśātpṛṣṭhādvā kadācillocanātkarāt || 39 ||
[Analyze grammar]

kadācitpuruṣasyāsya nābhau padmaṃ prajāyate |
tasminsaṃvadhate brahmā padmajo'sau prakīrtitaḥ || 40 ||
[Analyze grammar]

māyeyaṃ svapnavadbhrāntirmithyāracitacakrikā |
manorājyamivālolasalilāvartasundarī || 41 ||
[Analyze grammar]

kimivāsyāṃ vada jñaptau kathaṃ saṃbhavatīha te |
kvacidbālamanorājyamidaṃ paryanuyujyate || 42 ||
[Analyze grammar]

kadācidambare śuddhe manastattvānurañjanāt |
sauvarṇaṃ brahmagarbhaṃ ca svayamaṇḍaṃ pravartate || 43 ||
[Analyze grammar]

kadācideva puruṣo vīryaṃ sṛjati vāriṇi |
tasmātprajāyate padmaṃ brahmāṇḍamathavā mahat || 44 ||
[Analyze grammar]

tasmātprajāyate brahmā kadācidbhāskaro'pyasau |
kadācidvaruṇo brahmā kadācidvāyuraṇḍajaḥ || 45 ||
[Analyze grammar]

evamantarvihīnāsu vicitrāsviha sṛṣṭiṣu |
vicitrotpattayo rāma brahmaṇo vividhā gatāḥ || 46 ||
[Analyze grammar]

nidarśanārthaṃ sṛṣṭestu mayaikasya prajāpateḥ |
bhavate kathitotpattirna tatra niyamaḥ kvacit || 47 ||
[Analyze grammar]

manovijṛmbhaṇamidaṃ saṃsāra iti saṃmatam |
saṃbodhanāya bhavataḥ sṛṣṭikrama udāhṛtaḥ || 48 ||
[Analyze grammar]

sāttvikīprabhṛtayo yāśca jātayaścetthamāgatāḥ |
iti te kathanāyaiṣa sṛṣṭikrama udāhṛtaḥ || 49 ||
[Analyze grammar]

punaḥ sṛṣṭiḥ punarnāśaḥ punarduḥkhaṃ punaḥ sukham |
punarajñaḥ punastajjño bandhamokṣadṛśaḥ punaḥ || 50 ||
[Analyze grammar]

punaḥ sṛṣṭikarā'vītavītasnehadṛśaḥ punaḥ |
dīpā iva kṛtālokāḥ praśāmyantyudbhavanti ca || 51 ||
[Analyze grammar]

dehotpattau vināśe ca dīpānāṃ brahmaṇāmapi |
kālenādhikatāṃ tyaktvā nāśe bhedo na kaścana || 52 ||
[Analyze grammar]

punaḥ kṛtaṃ punastretā punaḥ sa dvāparaḥ kaliḥ |
punarāvartate sarvaṃ cakrāvartatayā jagat || 53 ||
[Analyze grammar]

punarmanvantarārambhāḥ punaḥ kalpaparamparāḥ |
punaḥ punaḥ kāryadaśāḥ prātaḥ prātaraho yathā || 54 ||
[Analyze grammar]

lokālokakalākālakalanākalitāntaram |
punaḥpunaridaṃ sarvaṃ na kiṃcana punaḥpunaḥ || 55 ||
[Analyze grammar]

anāhate pratapte'yaḥpiṇḍe'nalakaṇā iva |
ime bhāvāḥ sthitā nityaṃ cidākāśe svabhāvataḥ || 56 ||
[Analyze grammar]

kadācidanabhivyaktaṃ kadācidvyaktimāgatam |
idamasti pare tattve sarvaṃ vṛkṣa ivārtavam || 57 ||
[Analyze grammar]

citspanda eva sarvātmā sarvadaivedṛśākṛtiḥ |
yadasmājjāyate sargo dvīndutvamiva locanāt || 58 ||
[Analyze grammar]

citaḥ sarvāḥ samāyānti saṃtatāḥ sṛṣṭidṛṣṭayaḥ |
tatsthā evāpyatatsthābhāścandrādiva marīcayaḥ || 59 ||
[Analyze grammar]

na kadācana saṃsāraḥ kilāyaṃ rāma satsadā |
sarvaśaktāvasaṃsāraśaktitā vidyate yataḥ || 60 ||
[Analyze grammar]

na caivedaṃ kadācittu sādho jagadanīdṛśam |
sarvaśaktau hi saṃsāraśaktitā vidyate yataḥ || 62 ||
[Analyze grammar]

mahākalpāvadhiḥ kālena saṃsāritayeddhayā |
na bhaviṣyati saṃsāra idānīmiti yujyate || 62 ||
[Analyze grammar]

jñadṛṣṭyā sarvamevedaṃ brahmaiveti mahāmate |
nāsti saṃsāra ityetadupapadyata eva ca || 63 ||
[Analyze grammar]

ajñadṛṣṭyā tvavicchinnasaṃsāratvādanāratam |
nityā saṃsāramāyeyaṃ mithyāpīhopapadyate || 64 ||
[Analyze grammar]

punaḥpunaśca bhāvitvānna kadācidanīdṛśam |
jagadityetadityuktaṃ na mṛṣā raghunandana || 6 ||
[Analyze grammar]

anāratapatadrūpā diśo dṛṣṭā vinaśvarāḥ |
vināśīdaṃ jagatsarvamiti kiṃ nopapadyate || 66 ||
[Analyze grammar]

sarvatroditacandrārkā diśo dṛṣṭāḥ sthirācalāḥ |
avināśi jagatsarvamityapyavitathopamam || 67 ||
[Analyze grammar]

na tadasti na yattasminnekasminvitatātmani |
saṃkalpakalanājālamanākhye nopapadyate || 68 ||
[Analyze grammar]

punaḥpunaridaṃ sarvaṃ punarmaraṇajanmanī |
punaḥ sukhaṃ punarduḥkhaṃ punaḥ karaṇakarmaṇī || 69 ||
[Analyze grammar]

punarāśāḥ punarvyoma punarambhodhayo'drayaḥ |
abhyudeti punaḥ sṛṣṭiḥ khavadarkaprabhā yathā || 70 ||
[Analyze grammar]

punardaityāḥ punardevāḥ punarlokāntarakramāḥ |
punaḥ svargāpavargehāḥ punarindraḥ punaḥ śaśī || 71 ||
[Analyze grammar]

punarnārāyaṇo devaḥ punardanusutādayaḥ |
punarāśācalaccārucandrārkavaruṇānilāḥ || 72 ||
[Analyze grammar]

sumerukarṇikākāntā sahyakesaraśālinī |
pūrṇā sphītodarodeti rodasī nalinī punaḥ || 73 ||
[Analyze grammar]

vyomakānanamākramya valgatyaṃśunakhotkaraiḥ |
tamaḥkarighaṭā bhettuṃ punarbhāskarakesarī || 74 ||
[Analyze grammar]

punarinduścalatsvacchamañjarīsundaraiḥ karaiḥ |
karotyamṛtamāhlādi digvadhūmukhamaṇḍanam || 75 ||
[Analyze grammar]

punaḥ svargataroḥ puṇyakṣayavātasamīritāḥ |
patantīha vinunnāṅgāḥ puṇyakṛtpuṣparāśayaḥ || 76 ||
[Analyze grammar]

punaḥ kāryakriyāpakṣaiḥ saṃsārārambhanāmakam |
kiṃcitpaṭapaṭaṃ kṛtvā yāti kālakapiñjalaḥ || 77 ||
[Analyze grammar]

punarindrādike yāte sajjamāsthāya kevalam |
āyātyaparadevendraṣaṭpadaḥ svargapaṅkajam || 78 ||
[Analyze grammar]

punaḥ kālaṃ kṛtāpūtaṃ kaluṣīkurute kaliḥ |
sacakriṇamivāmbhodhiṃ pravṛddho'vakarānilaḥ || 79 ||
[Analyze grammar]

puna kālakulālena kṛtabhūtaśarāvakam |
cakramāvartyate vegādajasraṃ kalpanāmakam || 80 ||
[Analyze grammar]

punarnīrasatāmeti jagadastaśubhasthiti |
abhyāsībhūtasaṃkalpaṃ saṃśuṣkamiva kānanam || 81 ||
[Analyze grammar]

punararkagaṇeṣvagnidagdhānantakalevaram |
sarvabhūtāsthisaṃpūrṇaṃ jagadeti śmaśānatām || 82 ||
[Analyze grammar]

punaḥ kulācalākārapuṣkarāvartavarṣaṇaiḥ |
nṛtyadbhavabṛhatphenāṃ yātyekārṇavatāṃ jagat || 83 ||
[Analyze grammar]

punaḥ saṃśāntavāyvamburiktaṃ sakalavastubhiḥ |
tadapūrvamivākāśaṃ jagadāyāti śūnyatām || 84 ||
[Analyze grammar]

punaḥ katipayā bhuktvā samāḥ samarasāśayaḥ |
jīvitaṃ jīrṇayā tanvā punaḥ svātmani līyate || 85 ||
[Analyze grammar]

punaranyena kālena tathaiva jagatāṃ gaṇān |
manastanoti vai śūnye gandharvanagaraṃ yathā || 86 ||
[Analyze grammar]

puraḥ sargasamārambhaḥ pralaye sarvasaṃbhavaḥ |
sarvaṃ punaridaṃ rāma cakravatparivartate || 87 ||
[Analyze grammar]

kimetasminmahāmāyāḍambare dīrghaśambare |
rāma satyamasatyaṃ vā nirṇeyaṃ yadihocyate || 88 ||
[Analyze grammar]

dāśūrākhyāyikeveyaṃ rāma saṃsāracakrikā |
kalpanāracitākārā vastuśūnyā na vastutaḥ || 89 ||
[Analyze grammar]

aviralamidamātataṃ vikalpairasaduditairapi tairdvicandrakalpaiḥ |
viracitamasatānupannasatyaṃ jagadiha tena vimūḍhatā kimutthā || 90 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XLVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: