Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XLVIII

śrīvasiṣṭha uvāca |
kriyāviśeṣabahulā bhogaiśvaryahatāśayāḥ |
nāpekṣante yadā satyaṃ na paśyanti śaṭhāstadā || 1 ||
[Analyze grammar]

ye tu pāraṃ gatā buddherindriyairna vaśīkṛtāḥ |
ta enāṃ jāgatīṃ māyāṃ paśyanti karabilvavat || 2 ||
[Analyze grammar]

tucchāṃ tāṃ jāgatīṃ māyāṃ dṛṣṭvā jīvo vicāravān |
ahaṃkāramayīṃ māyāṃ tyajatyahiriva tvacam || 3 ||
[Analyze grammar]

asaktatāṃ tato'bhyetya punā rāma na jāyate |
kṣetreṣvapi ciraṃ tiṣṭhanbījaṃ dagdhamivāgninā || 4 ||
[Analyze grammar]

ādhivyādhiparītāya prātarvādya vināśine |
prayatante śarīrāya hitamajñāstu nātmane || 1 ||
[Analyze grammar]

tvamapyajñavadajñasya śarīrasya samīhitam |
mā saṃpādaya duḥkhāya bhavātmaikaparāyaṇaḥ || 6 ||
[Analyze grammar]

śrīrāma uvāca |
dāśūrākhyāyikeveyaṃ sukhasaṃsāracakrikā |
kalpanāracitākārā vastuśūnyeti kiṃ prabho || 7 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
jaganmāyāsvarūpasya varṇanāvyapadeśataḥ |
dāśūrākhyāyikā rāma varṇyamānāṃ mayā śṛṇu || 8 ||
[Analyze grammar]

astyasminvasudhāpīṭhe vicitrakusumadrumaḥ |
māgadho nāma vikhyātaḥ śrīmāñjanapado mahān || 9 ||
[Analyze grammar]

kadambavanavistāralīlāvalitajaṅgalaḥ |
vicitravihagavyūhasarvāścaryamanoharaḥ || 10 ||
[Analyze grammar]

sasyasaṃkaṭasīmāntaḥ puropavanamaṇḍitaḥ |
kamalotpalakahlārapūrṇasarvasarittaṭaḥ || 11 ||
[Analyze grammar]

udyānadolāvilasallalanāgeyaghuṃghumaḥ |
niśopabhuktakusumanīrandhraviśikhāvaniḥ || 12 ||
[Analyze grammar]

tatraikasmingiritaṭe karṇikārasamākule |
kadalīkhaṇḍanīrandhranīpagulmavirājite || 13 ||
[Analyze grammar]

puṣpaughasphūrjadanile kesarāruṇadhūlini |
kāraṇḍavakṛtārāve rasatsarasasārase || 14 ||
[Analyze grammar]

tasminnagavare puṇye vicitravihagadrume |
kaścitparamadharmātmā munirāsīnmahātapāḥ || 3 ||
[Analyze grammar]

dāśūranāmā mahatā tapoyogena saṃyutaḥ |
kadambapṛṣṭhavāstavyo vītarāgo mahāmatiḥ || 15 ||
[Analyze grammar]

śrīrāma uvāca |
asau tapasvī bhagavanvipine kena hetunā |
kathaṃ cāpyavasatpṛṣṭhe kadambasya mahātaroḥ || 17 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
śaralometi vikhyātaḥ pitā tasya babhūva ha |
rāmā'para iva brahmā tasminnevāvasadgirau || 18 ||
[Analyze grammar]

tasyāsāvekaputro'bhūtkaco devaguroriva |
tena sārdhaṃ sa putreṇa nītavāñjīvitaṃ vane || 11 ||
[Analyze grammar]

athāsau śaralomātra bhuktvā yugagaṇaṃ yayau |
tyaktadehaḥ surāgāraṃ muktanīḍaḥ khago yathā || 20 ||
[Analyze grammar]

eka eva vane tasmindāśūraḥ praruroda ha |
daśāpanītapitṛkaḥ karuṇaṃ kuraro yathā || 21 ||
[Analyze grammar]

mātāpitṛviyogena śokasaṃtāpitāśayaḥ |
mlānimabhyāyayau nūnaṃ hemanta iva paṅkajam || 22 ||
[Analyze grammar]

bālo'sāvatidīnātmā vanadevatayā vane |
itthamāśvāsito rāma tadā'dṛśyaśarīrayā || 23 ||
[Analyze grammar]

ṛṣiputra mahāprājña kimajña iva rodiṣi |
saṃsārasya na kasmāttvaṃ svarūpaṃ vetsi cañcalam || 24 ||
[Analyze grammar]

sarvadaivedṛśī sādho saṃsāre saṃsṛtiścalā |
jāyate jīvyate paścādavaśyaṃ ca vinaśyati || 25 ||
[Analyze grammar]

yadyatkiṃciddṛśyadṛśi brahmādikamidaṃ mune |
gantavyastena sarveṇa vināśo nātra saṃśayaḥ || 26 ||
[Analyze grammar]

tadarthaṃ mā kṛthā vyarthaṃ viṣādaṃ maraṇe pituḥ |
avaśyabhāvyastamayo jātasyāharṣateriva || 27 ||
[Analyze grammar]

aśarīrāmiti śrutvā giramāraktalocanaḥ |
dhairyamāsādayāmāsa śikhaṇḍī stanitādiva || 28 ||
[Analyze grammar]

utthāyāvaśyakaṃ kṛtvā pāścātyaṃ piturādarāt |
cakāra tapase buddhiṃ dṛḍhāmuttamasiddhaye || 29 ||
[Analyze grammar]

brāhmeṇa karmaṇā tasya vipine caratastapaḥ |
anantasaṃkalpamayaṃ śrotriyatvaṃ babhūva ha || 30 ||
[Analyze grammar]

ajñātajñeyabuddhestu śrotriyasya tayā tayā |
na viśaśrāma ceto'sya pavitre'pi dharātale || 31 ||
[Analyze grammar]

kevalaṃ sarvamevedamapi śuddhaṃ dharātalam |
aśuddhamiva paśyansa na reme kvacideva hi || 32 ||
[Analyze grammar]

atha saṃkalpayāmāsa svasaṃkalpanayaiva saḥ |
vṛkṣāgrameva saṃśuddhaṃ sthitistatrocitā mama || 33 ||
[Analyze grammar]

tadidānīṃ tapastapsye tapasā yena śākhiṣu |
khagavatsthitimāpnomi śākhāsu ca daleṣu ca || 34 ||
[Analyze grammar]

iti saṃcintya saṃjvālya hutāśamatibhāsvaram |
juhāva tasminprotkṛttya māṃsaṃ svaskandhabhittitaḥ || 35 ||
[Analyze grammar]

atha gīrvāṇavṛndasya samagrā galabhittayaḥ |
manmukhatvena mā yāntu vipramāṃsena bhasmatām || 36 ||
[Analyze grammar]

iti saṃcintya bhagavānsaptārcistasya devatā |
puro babhūva dīptāṃśurdīptāṃśurvākpateriva || 37 ||
[Analyze grammar]

uvāca vacanaṃ dhīraṃ kumārābhimataṃ varam |
gṛhāṇa sthāpitaṃ sādho kośākāśānmaṇiṃ yathā || 38 ||
[Analyze grammar]

ityuktavantamanalamarghapuṣpeṇa śobhinā |
saṃpūjya stutivādena prāha viprakumārakaḥ || 39 ||
[Analyze grammar]

bhagavan bhūtapūrṇāyā bhuvaḥ pāvanamaṇḍalam |
nāpnomi tena vṛkṣāṇāmupari sthitirastu me || 40 ||
[Analyze grammar]

ityukte muniputreṇa sarvadevamukhaṃ śikhī |
evamastu tavetyuktvā jagāmāntarddhimīśvaraḥ || 41 ||
[Analyze grammar]

tasminnantarhite deve kṣaṇātsāndhya ivāmbuje |
pūrṇakāmaḥ kumāro'sau pūrṇenduriva cābabhau || 42 ||
[Analyze grammar]

adhigatābhimatānanamaṇḍaladyutibhareṇa jahāsa sa tuṣṭimān |
śaśinamāptakalākulamambujaṃ vikasitaṃ ca sitasmitaśobhinā || 43 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XLVIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: