Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XLVI

śrīvasiṣṭha uvāca |
ramye dhaneṣu dārādau śokasyāvasaro hi kaḥ |
indrajālekṣaṇāddṛṣṭe naṣṭe kā paridevanā || 1 ||
[Analyze grammar]

gandharvanagarasyārthe dūṣite bhūṣite tathā |
avidyāṃśe sutādau vā kaḥ kramaḥ sukhaduḥkhayoḥ || 2 ||
[Analyze grammar]

ramye dhane'tha dārādau harṣasyāvasaro hi kaḥ |
vṛddhāyāṃ mṛgatṛṣṇāyāṃ kimānando jalārthinām || 3 ||
[Analyze grammar]

dhanadāreṣu vṛddheṣu duḥkhaṃ yuktaṃ na tuṣṭayaḥ |
vṛddhāyāṃ mohamāyāyāṃ kaḥ samāśvāsavāniha || 4 ||
[Analyze grammar]

yaireva jāyate rāgo mūrkhasyādhikatāgataiḥ |
taireva bhogaiḥ prājñasya virāga upajāyate || 5 ||
[Analyze grammar]

naṣṭe dhane'tha dārādau harṣasyāvasaro hi kaḥ |
pārāvalokinastvetairvirāgaṃ yānti sādhavaḥ || 6 ||
[Analyze grammar]

ato rāghava tattvajño vyavahāreṣu saṃsṛteḥ |
naṣṭaṃ naṣṭamupekṣasva prāptaṃ prāptamupāhara || 7 ||
[Analyze grammar]

anāgatānāṃ bhogānāmavāñchanamakṛtrimam |
āgatānāṃ ca saṃbhoga iti paṇḍitalakṣaṇam || 8 ||
[Analyze grammar]

saṃsārasaṃbhrame hyasmiṃśchannātmanyātatāyini |
tathā vihara saṃbuddho yathā nāyāsi mūḍhatām || 9 ||
[Analyze grammar]

saṃsārāḍambarasyāsya prapañcarahite krame |
samyagjñā nānupaśyanti ye hatāste kubuddhayaḥ || 10 ||
[Analyze grammar]

yayā kayācidyuktyaiva dṛśyādyasya gatā ratiḥ |
parimajjati tasyāsthā na kvacidvimalā matiḥ || 11 ||
[Analyze grammar]

yasyāsadidamityāsthā nivṛttā sarvavastuṣu |
kroḍīkaroti sarvajñaṃ nāvidyā tamavāstavī || 12 ||
[Analyze grammar]

ahaṃ jagaccaikamidaṃ sarvameveti yasya dhīḥ |
āsthānāsthe parityajya saṃsthitā sa na majjati || 13 ||
[Analyze grammar]

śuddhaṃ sadasatormadhyaṃ padaṃ buddhyā'valambya ca |
sabāhyābhyantaraṃ dṛśyaṃ mā gṛhāṇa vimuñca mā || 14 ||
[Analyze grammar]

atyantavirataḥ svasthaḥ sarvavāsavivarjitaḥ |
vyomavattiṣṭha nīrāgo rāma kāryaparo'pi san || 15 ||
[Analyze grammar]

yasya necchā na vānicchā jñasya karmaṇi tiṣṭhataḥ |
na tasya lipyate prajñā padmapatramivāmbubhiḥ || 16 ||
[Analyze grammar]

darśanasparśanādīni mā karotu karotu ca |
tavendriyamano gauṇaṃ tvamaniccho bhavātmavān || 17 ||
[Analyze grammar]

mamedamityasadbhūtamindriyārthe bhavanmanaḥ |
mā nimajjatvamagnaḥ sanmā karotu karotu vā || 18 ||
[Analyze grammar]

yadā te nendriyārthaśrīḥ svadate hṛdi rāghava |
tadā vijñātavijñānaḥ samuttīrṇabhavārṇavaḥ || 19 ||
[Analyze grammar]

āsvāditendriyārthasya satanoratanorapi |
anicchato'pi saṃpannā muktirarthavaśāttava || 20 ||
[Analyze grammar]

uccaiḥpadāya parayā prajñayā vāsanāgaṇāt |
puṣpādgandhamivodāraṃ ceto rāma pṛthakkuru || 21 ||
[Analyze grammar]

saṃsārāmbunidhāvasminvāsanāmbupariplute |
ye prajñā nāvamārūḍhāste tīrṇā vuḍitāḥ pare || 22 ||
[Analyze grammar]

kṣuradhārāpramitayā dhiyā paramadhīrayā |
pravicāryātmanastattvaṃ tataḥ svapadamāviśa || 23 ||
[Analyze grammar]

yathā tattvavidaḥ prājñā jñānabṛṃhitacetasaḥ |
viharanti tathā rāma vihartavyaṃ na mūḍhavat || 24 ||
[Analyze grammar]

jīvanmuktā mahātmāno nityatṛptā mahādhiyaḥ |
ācārairanugantavyā na bhogakṛpaṇāḥ śaṭhāḥ || 25 ||
[Analyze grammar]

na tyajanti na vāñchanti vyavahāraṃ jagadgatam |
sarvamevānuvartante pārāvāravido janāḥ || 26 ||
[Analyze grammar]

prabhāvasyābhimānasya guṇānāṃ yaśasaḥ śriyaḥ |
na kvacitkṛpaṇā loke mahāntastattvadarśinaḥ || 27 ||
[Analyze grammar]

suśūnye'pi na khidyante devodyāne nasaṅginaḥ |
niyatiṃ ca na muñcanti mahānto bhāskarā iva || 28 ||
[Analyze grammar]

vigatecchā yathāprāptavyavahārānuvartinaḥ |
vicaranti samunnaddhāḥ svasthā deharathe sthitāḥ || 29 ||
[Analyze grammar]

tvamapi prāptavān rāma vivekamimamātatam |
prajñābalena cānena jñāne svastho'si sundara || 30 ||
[Analyze grammar]

spaṣṭāṃ dṛṣṭimavaṣṭabhya nirmāno gatamatsaraḥ |
viharāsminbhuvaḥ pīṭhe parāṃ siddhimavāpsyasi || 31 ||
[Analyze grammar]

svasthaḥ sarvehitatyāgī dūrālokanavāñchanaḥ |
parāṃ śītalatāmantarādāya viharānagha || 32 ||
[Analyze grammar]

śrīvālmīkiruvāca |
itthaṃ girā vimalayā vimalāśayasya rāmo muneḥ sapadi mṛṣṭa ivābabhāse |
jñānāmṛtena madhureṇa virājitāntaḥ pūrṇaḥ śaśāṅka iva śītalatāṃ jagāma || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XLVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: