Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XLIV

śrīrāma uvāca |
krameṇānena yenāptā jīvena sthitirātmanaḥ |
sa kathaṃ bhagavandehaṃ samādhatte'sthipañjaram || 1 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
pūrvameva mayā proktaṃ rāma kiṃ nāvabudhyase |
pūvāparavicārārhā śemuṣī kva gatā tava || 2 ||
[Analyze grammar]

yadidaṃ hi śarīrādi jagatsthāvarajaṅgamam |
ābhāsamātramevetadasatsvapnamivotthitam || 3 ||
[Analyze grammar]

dīrghasvapno hyayaṃ rāma mithyaivānagha dṛśyate |
dvicandravibhramākāraṃ bhramāntarbhrāntaśailavat || 4 ||
[Analyze grammar]

praśāntājñānanidrastu nūnaṃ galitabhāvanaḥ |
prabuddhacetāḥ saṃsārasvapnaṃ paśyanna paśyati || 5 ||
[Analyze grammar]

svabhāvakalpito rāma jīvānāṃ sarvadaiva hi |
āmokṣapadasaṃprāpti saṃsāro'styātmano'ntare || 6 ||
[Analyze grammar]

jīvasya taralaḥ kāya āvartaḥ payaso yathā |
yathā bīje'ṅkuraḥ sphāraḥ pallavaḥ svāṅkure yathā || 7 ||
[Analyze grammar]

pallave ca yathā puṣpaṃ puṣpakośe phalaṃ yathā |
yataḥ sa kalpanārūpo deho'sti manaso'ntare || 8 ||
[Analyze grammar]

bahurūpatayā rāma yato'styekatamaḥ sphuṭaḥ |
sa eva pratibhāso'sya manasaḥ kila jāyate || 9 ||
[Analyze grammar]

sa evāśu bhavatyetanmṛtpiṇḍo ghaṭakopamaḥ |
ādisarge purā kāyaḥ pratibhāso'sya cottamaḥ || 10 ||
[Analyze grammar]

yasmādeṣa vibhurbrahmā padmakośagṛhasthitaḥ |
tatsaṃkalpakrameṇaiva tataḥ sthitimupāgatā || 11 ||
[Analyze grammar]

iyaṃ sṛṣṭiraparyantā māyeva ghanamāyayā |
śrīrāma uvāca |
jīvo manaḥpadaṃ prāpya vairiñcaṃ padamāgataḥ || 12 ||
[Analyze grammar]

yathā brahmaṃstathā sarvaṃ vistareṇa vadāśu me |
śrīvasiṣṭha uvāca |
brāhme śrṛṇu mahābāho śarīragrahaṇe kramam || 13 ||
[Analyze grammar]

nidarśanena tenaiva jāgatīṃ jñāsyasi sthitim |
dikkālādyanavacchinnamātmatattvaṃ svaśaktitaḥ || 14 ||
[Analyze grammar]

līlayaiva yadādatte dikkālakalitaṃ vapuḥ |
tadaiva jīvaparyāyaṃ vāsanāveśatatparam || 15 ||
[Analyze grammar]

manaḥ saṃpadyate lolaṃ kalanākalanonmukham |
kalayantī manaḥśaktirādau bhāvayati kṣaṇāt || 16 ||
[Analyze grammar]

ākāśabhāvanāmacchāṃ śabdabījarasonmukhīm |
tatastāṃ ghanatāṃ yātaṃ ghanaspandakramānmanaḥ || 17 ||
[Analyze grammar]

bhāvayatyanilaspandaṃ sparśabījarasonmukham |
tābhyāmākāśavātābhyāmadṛṣṭābhyāṃ manodṛśā || 18 ||
[Analyze grammar]

śabdasparśasvarūpābhyāṃ saṃghātājjanyate'nalaḥ |
manastaddhanatāṃ prāpya tato bhāvayati kṣaṇāt || 19 ||
[Analyze grammar]

prākāśyamamalālokamālokastena vardhate |
manastāvadguṇagataṃ rasatanmātravedanam || 20 ||
[Analyze grammar]

kṣaṇārdhena tvapāṃ śaityaṃ jalasaṃvittato bhavet |
tatastādṛgguṇagataṃ mano bhāvayati kṣaṇāt || 21 ||
[Analyze grammar]

svarūpaṃ gandhavatsthūlaṃ yenodeṣyati medinī |
athetthaṃbhūtatanmātraveṣṭitaṃ tanutāṃ jahat || 22 ||
[Analyze grammar]

vapurvahnikaṇākāraṃ sphuritaṃ vyomni paśyati |
ahaṃkārakalāyuktaṃ buddhibījasamanvitam || 23 ||
[Analyze grammar]

tatpuryaṣṭakamityuktaṃ bhūtahṛtpadmaṣaṭpadam |
tasmiṃstu tīvrasaṃvegādbhāvayadbhāsvaraṃ vapuḥ || 24 ||
[Analyze grammar]

sthūlatāmeti pākena mano bilvaphalaṃ yathā |
mūṣāsthadrutahemābhaṃ sphuritaṃ vimalāmbare || 25 ||
[Analyze grammar]

sanniveśamupādatte tattejaḥ svasvabhāvataḥ |
tasminsvasanniveśe ca tejaḥpuñjamaye punaḥ || 26 ||
[Analyze grammar]

bhajate bhāvanāṃ sphārāṃ niścitāmātatāmbarām |
ūrdhvaṃ śiraḥpīṭhamayīmadhaḥpādamayīṃ tathā || 27 ||
[Analyze grammar]

pārśvayorhastasaṃsthānāṃ madhye codaradharmiṇīm |
prakaṭāvayavo bālo jvālāmālāmalākṛtiḥ || 28 ||
[Analyze grammar]

manorathavaśopāttavapustiṣṭhatyasāvatha |
evaṃ svavāsanāveśātkalitāṅgo manomuniḥ || 29 ||
[Analyze grammar]

nayatyupacayaṃ dehaṃ svasvabhāvamṛturyathā |
kālena sphuṭatāmeti bhavatyamalavigrahaḥ || 30 ||
[Analyze grammar]

buddhisattvabalotsāhavijñānaiśvaryasaṃsthitaḥ |
sa eva bhagavānbrahmā sarvalokapitāmahaḥ || 31 ||
[Analyze grammar]

dravatkanakasaṃkāśaḥ paramākāśasaṃbhavaḥ |
yathāsau paramākāśe tiṣṭhatyapararūpavān || 32 ||
[Analyze grammar]

janayatyātmano mohamātmasthaṃ cittalīlayā |
kadācitkevalaṃ vyoma paramaṃ pāravarjitam || 33 ||
[Analyze grammar]

anādimadhyaparyantaṃ kadācidamalaṃ payaḥ |
kadācitkalpakālāgnijvālābhāsvaramaṇḍakam || 34 ||
[Analyze grammar]

kadācitkānanaṃ kārṣṇyaṃ kālaṃ kamalakuḍmalam |
anyānyanyānyanekāni pratijanmāvadhiḥ prabhuḥ || 35 ||
[Analyze grammar]

kalpayanpālayatyeṣa nānārūpāṇi helayā |
tatredaṃprathamatvena yadaiṣa brahmaṇaḥ padāt || 36 ||
[Analyze grammar]

avatīrṇastadā'jñānāttathaiva sukhamasmṛtam |
garbhanidrāvyapagame vapuḥ paśyati bhāsvaram || 37 ||
[Analyze grammar]

prāṇāpānapravāhāḍhyaṃ dravyairiva vinirmitam |
romakoṭibhirākīrṇaṃ dvātriṃśaddaśanānvitam || 38 ||
[Analyze grammar]

tristhūṇaṃ pañcadaivatyamadhaścaraṇalāñchitam |
pañcabhāgaṃ navadvāraṃ tvaglepamasṛṇāṅgakam || 39 ||
[Analyze grammar]

yuktamaṅguliviṃśatyā nakhaviṃśatilāñchitam |
dvibāhuṃ dvistanaṃ dvyakṣaṃ bahvakṣibhujameva ca || 40 ||
[Analyze grammar]

nīḍaṃ cittavihaṅgasya nīḍaṃ manmathabhoginaḥ |
tṛṣṇāpiśācyā nilayaṃ jīvakesarikandaram || 41 ||
[Analyze grammar]

abhimānagajālānaṃ mānasāmbhojaśobhitam |
athālocya vapurbrahmā kāntamātmīyamuttamam || 42 ||
[Analyze grammar]

cintayāmāsa bhagavāṃstrikālāmaladarśanaḥ |
asminnākāśakuhare tate madhupalāñchite || 43 ||
[Analyze grammar]

adṛṣṭapāraparyante prathamaṃ kimabhūditi |
iticintitavānbrahmāsadyojāto'malātmadṛk || 44 ||
[Analyze grammar]

apaśyatsargavṛndāni samatītānyanekaśaḥ |
atha sasmāra sakalānsarvāndharmagaṇānkramāt || 45 ||
[Analyze grammar]

vasantaḥ kusumānīva vedānādāya saṃstutān |
līlayā kalpayāmāsa citrasaṃkalpajāḥ prajāḥ || 46 ||
[Analyze grammar]

nānācārasamācāraṃ gandharvanagare yathā |
tāsāṃ svargāpavargārthaṃ dharmakāmārthasiddhaye || 47 ||
[Analyze grammar]

anantāni vicitrāṇi śāstrāṇi samakalpayat |
dṛṣṭirevamiyaṃ rāma sarge'sminsthitimāgatā |
viriñcirūpānmanasaḥ puṣpalakṣmīrmadhoriva || 48 ||
[Analyze grammar]

vividhaviracanaiḥ kriyāvilāsaiḥ kamalajarūpadhareṇa cetasaiva |
raghusuta parikalpanena nītā sthitimatulāṃ jagatīha sargalakṣmīḥ || 49 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XLIV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: