Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XLIII

śrīvasiṣṭha uvāca |
evaṃ jīvāścito bhāvā bhavabhāvanayohitāḥ |
brahmaṇaḥ kalpitākārāllakṣaśo'pyatha koṭiśaḥ || 1 ||
[Analyze grammar]

asaṃkhyātāḥ purā jātā jāyante cāpi vādya bhoḥ |
utpatiṣyanti caivāmbukaṇaughā iva nirjharāt || 2 ||
[Analyze grammar]

svavāsanādaśāveśādāśāvivaśatāṃ gatā |
daśāsvativicitrāsu svayaṃ nigaḍitāśayāḥ || 3 ||
[Analyze grammar]

anārataṃ pratidiśaṃ deśe deśe jale sthale |
jāyante vā mriyante vā budbudā iva vāriṇi || 4 ||
[Analyze grammar]

kecitprathamajanmānaḥ kecijjanmaśatādhikāḥ |
kecidvā'janmasaṃkhyākāḥ keciddhitribhavāntarāḥ || 5 ||
[Analyze grammar]

bhaviṣyajjātayaḥ kecitkecidbhūtabhavodbhavāḥ |
vartamānabhavāḥ kecitkecittvabhavatā gatāḥ || 6 ||
[Analyze grammar]

kecitkalpasahasrāṇi jāyamānāḥ punaḥ punaḥ |
ekāmevāsthitā yoniṃ kecidyonyantaraṃ śritāḥ || 7 ||
[Analyze grammar]

kecinmahāduḥkhasahāḥ kecidalpodayāḥ sthitāḥ |
kecidatyantamuditāḥ kecidarkādivoditāḥ || 8 ||
[Analyze grammar]

kecitkiṃnaragandharvavidyādharamahoragāḥ |
kecidarkendravaruṇāstryakṣādhokṣajapadmajāḥ || 9 ||
[Analyze grammar]

kecitkūśmāṇḍavetālayakṣarakṣaḥpiśācakāḥ |
kecidbrāhmaṇabhūpālā vaiśyaśūdragaṇāḥ sthitāḥ || 10 ||
[Analyze grammar]

kecicchrapacacāṇḍālakirātāveśapuṣkasāḥ |
kecittṛṇauṣadhī kecitphalamūlapataṅgakāḥ || 11 ||
[Analyze grammar]

kecitcitralatāgulmatṛṇopaladṛśo'bhitaḥ |
kecitkadambajambīraśālatālatamālakāḥ || 12 ||
[Analyze grammar]

kecidvibhavasaṃsāramantrisāmantabhūmipāḥ |
keciccīrāmbarācchannā munimaunamupasthitāḥ || 13 ||
[Analyze grammar]

kecidbhujaṅgagonāsakṛmikīṭapipīlikāḥ |
kecinmṛgendramahiṣamṛgājacamaraiṇakāḥ || 14 ||
[Analyze grammar]

kecitsārasacakrāhvabalākābakakokilāḥ |
kecitkamalakahvārakumudotpalatāṃ gatāḥ || 15 ||
[Analyze grammar]

kecitkalabhamātaṅgavarāhavṛṣagardabhāḥ |
kecidvirephamaśakāḥ puttikādaṃśavaṃśajāḥ || 16 ||
[Analyze grammar]

kecidāpadvalākrāntāḥ kecitsaṃpadamāgatāḥ |
kecitsthitāḥ svargapure kecinnarakamāsthitāḥ || 17 ||
[Analyze grammar]

ṛkṣacakragatāḥ kecihṛkṣarandhragatāḥ pare |
vātabhūtāḥ sthitāḥ kecitkecidvyomapadesthitāḥ || 18 ||
[Analyze grammar]

sūryāṃśuṣu sthitāḥ kecitkecidindvaṃśuṣu sthitāḥ |
kecittṛṇalatāgulmarasasvāduṣvavasthitāḥ || 19 ||
[Analyze grammar]

jīvanmuktā bhramantīha kecitkalyāṇabhājanāḥ |
ciramuktāḥ sthitāḥ kecinnūnaṃ pariṇatāḥ pare || 20 ||
[Analyze grammar]

keciccireṇa kālena bhaviṣyanmuktayaḥ śivāḥ |
keciddviṣanti cidbhāvāḥ kevalībhāvamātmanaḥ || 21 ||
[Analyze grammar]

kecidviśālāḥ kakubhaḥ kecinnadyo mahārayāḥ |
kecitstriyaḥ kāntadṛśaḥ kecitpaṇḍanapuṃsakāḥ || 22 ||
[Analyze grammar]

kecitprabuddhamatayaḥ kecijjaḍatarāśayāḥ |
kecijjñānopadeṣṭāraḥ kecidāttasamādhayaḥ || 23 ||
[Analyze grammar]

jīvāḥ svavāsanāveśavivaśāśayatāṃ gatāḥ |
etāsvetāsvavasthāsu saṃsthitā baddhabhāvanāḥ || 24 ||
[Analyze grammar]

viharanti jagatkecinnipatantyutpatanti ca |
kandukā iva hastena mṛtyunā'virataṃ hatāḥ || 25 ||
[Analyze grammar]

āśāpāśaśatābaddhā vāsanābhāvadhāriṇaḥ |
kāyātkāyamupāyānti vṛkṣātvṛkṣamivāṇḍajāḥ || 26 ||
[Analyze grammar]

anantānantasaṃkalpakalpanotpādamāyayā |
indrajālaṃ vitanvānā jaganmayamidaṃ mahat || 27 ||
[Analyze grammar]

tāvadbhramanti saṃsāre vāriṇyāvartarāśayaḥ |
yāvanmūḍhā na paśyanti svamātmānamaninditam || 28 ||
[Analyze grammar]

dṛṣṭvātmānamasattyaktvā satyāmāsādya saṃvidam |
kālena padamāgatya jāyante neha te punaḥ || 29 ||
[Analyze grammar]

bhuktvā janmasahasrāṇi bhūyaḥ saṃsārasaṃkaṭe |
patanti kecidabudhāḥ saṃprāpyāpi vivekitām || 30 ||
[Analyze grammar]

kecicchaktatvamapyuccaiḥ prāpya tucchatayā dhiyā |
punastiryaktvamāyānti tiryaktvānnarakānapi || 31 ||
[Analyze grammar]

kecinmahādhiyaḥ santa utpadya brahmaṇaḥ padāt |
tadaiva janmanaikena tatraivāśu viśantyalam || 32 ||
[Analyze grammar]

brahmāṇḍeṣvitareṣvanye teṣvanye jīvarāśayaḥ |
prayāntipadmodbhavatāmanye ca haratāmapi || 33 ||
[Analyze grammar]

anye prayānti tiryaktvamanye ca suratāmapi |
anye'pi nāgatāṃ rāma yathaiveha tathaiva hi || 34 ||
[Analyze grammar]

yatheyaṃ hi jagatsāraṃ tathānyāni jagantyapi |
vidyante samatītāni bhaviṣyanti ca bhūriśaḥ || 35 ||
[Analyze grammar]

anyenānyena citreṇa krameṇānyena hetunā |
vicitrāḥ sṛṣṭayasteṣāmāpatanti patanti ca || 36 ||
[Analyze grammar]

kaścidgandharvatāṃ yāti kaścidgacchati yakṣatām |
kaścitprayāti suratāṃ kaścidāyāti daityatām || 37 ||
[Analyze grammar]

yenaiva vyavahāreṇa brahmāṇḍe'sminjanāḥ sthitāḥ |
tenaivānyeṣu tiṣṭhanti sanniveśavilakṣaṇāḥ || 38 ||
[Analyze grammar]

svasvabhāvavaśāveśādanyonyaparighaṭṭanaiḥ |
sṛṣṭayaḥ parivartante taraṅgiṇyā ivormayaḥ || 39 ||
[Analyze grammar]

āvirbhāvatirobhāvairunmajjananimajjanaiḥ |
sṛṣṭayaḥ parivartante taraṅgiṇyā ivormayaḥ || 40 ||
[Analyze grammar]

niryāntyavirataṃ tasmātparasmājjīvarāśayaḥ |
anirdeśyāḥ svasaṃvedyāstatraivāśu sphuranti ca || 41 ||
[Analyze grammar]

dīpādivālokadṛśaḥ sūryādiva marīcayaḥ |
kaṇāstaptāyasa iva sphuliṅgā iva pāvakāt || 42 ||
[Analyze grammar]

kālādivartavaścitrā āmodāḥ kusumādiva |
śītalā iva varṣāṇupūrādabdherivormayaḥ || 43 ||
[Analyze grammar]

utpattyotpattya kālena bhuktvā dehaparamparām |
svata eva pade yānti nilayaṃ jīvarāśayaḥ || 44 ||
[Analyze grammar]

aviratamiyamātatā tathoccairbhavati vinaśyati vardhate mudhaiva |
tribhuvanaracanādimohamāyā paramapade laharīva vārirāśau || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XLIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: