Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XX

śrīdevyuvāca |
sa te bhartādya saṃpanno dvijo bhūpatvamāgataḥ |
yā sāvarundhatī nāma brāhmaṇī sā tvamaṅgane || 1 ||
[Analyze grammar]

ihemau kuruto rājyaṃ tau bhavantau sudampatī |
cakravākāviva navau bhuvi jātau śivāviva || 2 ||
[Analyze grammar]

eṣa te kathitaḥ sarvaḥ prāktanaḥ saṃsṛtikramaḥ |
bhrāntimātrakamākāśamevaṃ jīvasvarūpadhṛk || 3 ||
[Analyze grammar]

bhramādasmāccidākāśe bhramo'yaṃ pratibimbitaḥ |
asatya eva vā satyo bhavatorbhavabhaṅgadaḥ || 4 ||
[Analyze grammar]

tasmādbhāntimayaḥ kaḥ syātkovā bhrāntyujjhito bhavet sargo nirargalānarthabodhānnānyo vijṛmbhate || 5 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
ityākarṇya ciraṃ cāru vismayotphullalocanā |
bhūtvovāca vaco līlā līlālasapadākṣaram || 6 ||
[Analyze grammar]

līlovāca |
devi bhostvadvaco mithyā kathaṃ saṃpannamīdṛśam |
kva viprajīvaḥ svagṛhe kveme vayamiha sthitāḥ || 7 ||
[Analyze grammar]

tādṛglokāntaraṃ sā bhūste śailāstā diśo daśa |
kathaṃ bhānti gṛhasyāntarmadbhartā yeṣvavasthitaḥ || 8 ||
[Analyze grammar]

matta airāvato baddhaḥ sarṣapasyeva koṭare |
maśakena kṛtaṃ yuddhaṃ siṃhaughairaṇukoṭare || 9 ||
[Analyze grammar]

padmākṣe sthāpito merurnigīrṇo bhṛṅgasūnunā |
svapnābdagarjitaṃ śrutvā citraṃ nṛtyanti barhiṇaḥ || 10 ||
[Analyze grammar]

asamaṃjasamevaitadyathā sarveśvareśvari |
tathā gṛhāntaḥ pṛthivī śailāścetyasamañjasam || 11 ||
[Analyze grammar]

yathāvadetaddeveśi kathayāmalayā dhiyā |
prasādānugṛhīte hi nodvijante mahaujasaḥ || 12 ||
[Analyze grammar]

śrīdevyuvāca |
nāhaṃ mithyā vadāmīdaṃ yathāvacchṛṇu sundari |
bhedanaṃ niyatīnāṃ hi kriyate nāsmadādibhiḥ || 13 ||
[Analyze grammar]

vibhidyamānāmanyena sthāpayāmyahameva yām |
maryādāṃ tāṃ mayā bhinnāṃ ko'paraḥ pālayiṣyati || 14 ||
[Analyze grammar]

sagrāmadvijajīvātmā tasminneva svasadmani |
vyomnyevedaṃ mahārāṣṭraṃ vyomātmaiva prapaśyati || 15 ||
[Analyze grammar]

prāktanī sā smṛtirluptā yuvayoruditānyathā |
svapne jāgratsmṛtiryadvadetanmaraṇamaṅgane || 16 ||
[Analyze grammar]

yathā svapne tribhuvanaṃ saṃkalpe trijagadyathā |
yathā kathārthasaṃgrāmo marubhūmau jalaṃ yathā || 17 ||
[Analyze grammar]

tasya brāhmaṇagehasya saśailavanapattanā |
iyamantaḥ sthitā bhūmiḥ saṃkalpādarśayoriva || 18 ||
[Analyze grammar]

asatyaiveyamābhāti satyeva ghanasargatā |
tasmātsatyāvabhāsasya cidvyomnaḥ kośakoṭare || 19 ||
[Analyze grammar]

asatyādyatsamutpannaṃ smṛtyā nāma tadapyasat |
mṛgatṛṣṇātaraṅgiṇyāṃ taraṅgo'pi na sadyataḥ || 20 ||
[Analyze grammar]

idaṃ tvadīyaṃ sadanaṃ tadgehākāśakośagam |
viddhi māṃ tvāṃ ca sarvaṃ ca taccidvyomaiva kevalam || 21 ||
[Analyze grammar]

svapnasaṃbhramasaṃkalpasvānubhūtiparamparāḥ |
pramāṇānyatra mukhyāni saṃbodhāya pradīpavat || 22 ||
[Analyze grammar]

sthito brāhmaṇagehāntardvijajīvastadambare |
sasamudravanā pṛthvī sthitābja iva ṣaṭpadaḥ || 23 ||
[Analyze grammar]

tasyāḥ kasmiṃścidekasminpelave koṇakoṭare |
idaṃ pattanadehādi keśoṇḍraka ivāmbare || 24 ||
[Analyze grammar]

tasminnasminpure tanvi tadeva sadanaṃ sthitam |
tasmātkiṃ trasareṇvantarjagadvṛndamiva sthitam || 25 ||
[Analyze grammar]

paramāṇau paramāṇau santi vatse cidātmani |
antarantarjagantīti kiṃtvetannāma śaṅkyate || 26 ||
[Analyze grammar]

līlovāca |
aṣṭame divase vipraḥ sa mṛtaḥ parameśvari |
gato varṣagaṇo'smākaṃ mātaḥ kathamidaṃ bhavet || 27 ||
[Analyze grammar]

śrīdevyuvāca |
deśadairghyaṃ yathā nāsti kāladairghyaṃ tathāṅgane |
nāstyeveti yathānyāyaṃ kathyamānaṃ mayā śṛṇu || 28 ||
[Analyze grammar]

yathaitatpratibhāmātraṃ jagatsargāvabhāsanam |
tathaitatpratibhāmātraṃ kṣaṇakalpāvabhāsanam || 29 ||
[Analyze grammar]

kṣaṇakalpaṃ jagatsarvaṃ tvattāmattātmajanmanām |
yathāvatpratibhāsasya vakṣye kramamimaṃ śṛṇu || 30 ||
[Analyze grammar]

anubhūya kṣaṇaṃ jīvo mithyāmaraṇamūrcchanam |
vismṛtya prāktanaṃ bhāvamanyaṃ paśyati suvrate || 31 ||
[Analyze grammar]

tadevonmeṣamātreṇa vyomnyeva vyomarūpyapi |
ādheyo'yamihādhāre sthito'hamiti cetati || 32 ||
[Analyze grammar]

hastapādādimāndeho mamāyamiti paśyati |
yadeva cetati vapustadevedaṃ sa paśyati || 33 ||
[Analyze grammar]

etasyāhaṃ pituḥ putro varṣāṇyetāni santi me |
ime me bāndhavā ramyā mamedaṃ ramyamāspadam || 34 ||
[Analyze grammar]

jāto'hamabhavaṃ bālo vṛddhiṃ yāto'hamīdṛśaḥ |
bāndhavāścāsya me sarve tathaiva vicarantyamī || 35 ||
[Analyze grammar]

cittākāśaghanaikatvātsve'pyanye'pi bhavanti te |
evaṃ nāmodite'pyasya citte saṃsārakhaṇḍake || 36 ||
[Analyze grammar]

na kiṃcidapyabhyuditaṃ sthitaṃ vyomaiva nirmalam |
svapne draṣṭari yadvaccittadvaddṛśye cideva sā || 37 ||
[Analyze grammar]

sarvagaikatayā yasmātsā svapne dṛṣṭadarśanā |
yathā svapne tathodeti paralokadṛgādibhiḥ || 38 ||
[Analyze grammar]

paraloke yathodeti tathaivehābhyudeti sā |
tatsvapnaparalokeha lokānāmasatāṃ satām || 39 ||
[Analyze grammar]

na manāgapi bhedo'sti vīcīnāmiva vāriṇi |
ato jātamidaṃ viśvamajātatvādanāśi ca || 40 ||
[Analyze grammar]

svarūpatvāttu nāstyeva yacca bhāti cideva sā |
yathaiva cetyanirhīṇā paramavyomarūpiṇī || 41 ||
[Analyze grammar]

sacetyāpi tathaivaiṣā paramavyomarūpiṇī |
tasmāccetyamato nānyadvīcitvādīva vāritaḥ || 42 ||
[Analyze grammar]

vīcitvaṃ ca rase nāsti śaśaśṛṅgavadeva hi |
saiva cetyamivāpannā svabhāvādacyutāpyalam || 43 ||
[Analyze grammar]

tasmānnāstyeva dṛśyo'rthaḥ kuto'to draṣṭṛdṛśyadhīḥ |
nimiṣeṇaiva jīvasya mṛtimohādanantaram || 44 ||
[Analyze grammar]

trijagaddṛśyasargaśrīḥ pratibhāmupagacchati |
yathādeśaṃ yathākālaṃ yathārambhaṃ yathākramam || 45 ||
[Analyze grammar]

yathotpādaṃ yathāmātṛ yathāpitṛ yathaurasam |
yathāvayo yathāsaṃvidyathāsthānaṃ yathehitam || 46 ||
[Analyze grammar]

yathābandhu yathābhṛtyaṃ yathehāstamayodayam |
ajāta eva jāto'hamiti cetati cidvapuḥ || 47 ||
[Analyze grammar]

deśakālakriyādravyamanobuddhīndriyādi ca |
jhaṭityeva mṛterante vapuḥ paśyati yauvane || 48 ||
[Analyze grammar]

eṣā mātā pitā hyeṣa bālo'bhūvamahaṃ tviti |
nānubhūto'nubhūto vā yaḥ syātsmṛtimayaḥ kramaḥ || 49 ||
[Analyze grammar]

paścādudetyasau tasya puṣpasyeva phalodayaḥ |
nimiṣeṇaiva me kalpo gata ityanubhūyate || 50 ||
[Analyze grammar]

rātrirdvādaśavarṣāṇi hariścandre tathā hyabhūt |
kāntāvirahiṇāmekaṃ vāsaraṃ vatsarāyate || 51 ||
[Analyze grammar]

mṛto jāto'hamanyo me piteti svapnatāsviva |
abhuktasyaiva bhogasya bhuktadhīrupajāyate || 52 ||
[Analyze grammar]

bhukte'pyabhuktadhīrdṛṣṭamityalaṅkitavādiṣu |
śūnyamākīrṇatāmeti tulyaṃ vyasanamutsavaiḥ |
vipralambho'pi lābhaśca madasvapnādisaṃvidi || 53 ||
[Analyze grammar]

taikṣṇyaṃ yathā maricabījakaṇe sthitaṃ svaṃ stambheṣu cāracitaputrakajālamantaḥ |
dṛśyaṃ tvananyadidamevamaje'sti śāntaṃ tasyāstibandhanavimokṣadṛśaḥ kutaḥ kāḥ || 54 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: