Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XIX

śrīdevyuvāca |
vittaveṣavayaḥkarmavidyāvibhavaceṣṭitaiḥ |
vasiṣṭhasyaiva sadṛśo natu vāsiṣṭhaceṣṭitaḥ || 1 ||
[Analyze grammar]

vasiṣṭha iti nāmnāsau tasyābhūdindusundarī |
nāmnā tvarundhatī bhāryā bhūmivyomanyarundhatī || 2 ||
[Analyze grammar]

vittaveṣavayaḥkarmavidyāvibhavaceṣṭitaiḥ |
samaiva sāpyarundhatyā natu cetanasattayā || 3 ||
[Analyze grammar]

akṛtrimapremarasā vilāsālasagāminī |
sāsya saṃsārasarvasvamāsītkumudahāsinī || 4 ||
[Analyze grammar]

sa viprastasya śailasya sānau saralaśādvale |
kadācidupaviṣṭaḥ sandadarśādho mahīpatim || 5 ||
[Analyze grammar]

samagraparivāreṇa yāntamākheṭakecchayā |
mahatā sainyaghoṣeṇa meroriva bibhitsayā || 6 ||
[Analyze grammar]

cāmaraiḥ kīrṇacandrāṃśupatākābhirlatāvanam |
kurvāṇaṃ khaṃ sitacchatramaṇḍalai rūpyakuṭṭimam || 7 ||
[Analyze grammar]

aśvapādūsvanatkṣmājareṇupūrāvṛtāmbaram |
hāstikottambhitakaravātāṭṭālakagopitam || 8 ||
[Analyze grammar]

mahākalakalāvartadravaddigbhūtamaṇḍalam |
kacatkāñcanamāṇikyahārakeyūramaṇḍalam || 9 ||
[Analyze grammar]

tamālokya mahīpālamidaṃ cintitavānasau |
aho nu ramyā nṛpatā sarvasaubhāgyabhāsitā || 10 ||
[Analyze grammar]

padātirathahastyaśvapatākācchatracāmaraiḥ |
kadā syāṃ daśadikkuñjapūrako'haṃ mahīpatiḥ || 11 ||
[Analyze grammar]

kadā me vāyavaḥ kundamakarandasugandhayaḥ |
pāsyantyantaḥpurastrīṇāṃ surataśramasīkarān || 12 ||
[Analyze grammar]

karpūreṇa purandhrīṇāṃ pūrṇena yaśasā diśām |
indūdayāvadātāni kadā kuryāṃ mukhānyaham || 13 ||
[Analyze grammar]

itthaṃ tataḥprabhṛtyeṣa vipraḥ saṃkalpavānabhūt |
svadharmanirato nityaṃ yāvajjīvamatandritaḥ || 14 ||
[Analyze grammar]

himāśanirivāmbhojaṃ jarjarīkartumādṛtā |
jale jarjaritevātha jarā dvijamupāyayau || 15 ||
[Analyze grammar]

āsannamaraṇasyātha bhāryā mlānimupāyayau |
tasya śāmyati puṣpartau lateva grīṣmabhītitaḥ || 16 ||
[Analyze grammar]

māmathārādhitavatī sā tatastvamivāṅganā |
amaratvaṃ suduṣprāpaṃ buddhvemaṃ sāvṛṇodvaram || 17 ||
[Analyze grammar]

devi svamaṇḍapādeva jīvo bharturmṛtasya me |
māyāsīdityatastasyāḥ sa evāṅgīkṛto mayā || 18 ||
[Analyze grammar]

atha kālavaśādvipraḥ sa pañcatvamupāyayau |
tasminneva gṛhākāśe jīvākāśatayā sthitaḥ || 19 ||
[Analyze grammar]

saṃpannaḥ prāktanānalpasaṃkalpavaśataḥ svayam |
ākāśavapurevaiṣa patiḥ paramaśaktimān || 20 ||
[Analyze grammar]

prabhāvajitabhūpīṭhaḥ pratāpākrāntaviṣṭapaḥ |
kṛpāpālitapātālastrilokavijayī nṛpaḥ || 21 ||
[Analyze grammar]

kalpāgnirarivṛkṣāṇāṃ strīṇāṃ makaraketanaḥ |
merurviṣayavāyūnāṃ sādhvabjānāṃ divākaraḥ || 22 ||
[Analyze grammar]

ādarśaḥ sarvaśāstrāṇāmarthināṃ kalpapādapaḥ |
pādapīṭhaṃ dvijāgryāṇāṃ rākādharmāmṛtatviṣaḥ || 23 ||
[Analyze grammar]

svagṛhābhyantarākāśe cittākāśamayātmani |
tasmindvije śavībhūte bhūtākāśaśarīriṇi || 24 ||
[Analyze grammar]

sā tasya brāhmaṇī bhāryā śokenātyantakarśitā |
śuṣkeva māṣaśimbīkā hṛdayena dvidhābhavat || 25 ||
[Analyze grammar]

bhartrā saha śavībhūtā dehamutsṛjya dūrataḥ |
ātivāhikadehena bhartāraṃ samupāyayau || 26 ||
[Analyze grammar]

nadīnikhātamiva taṃ bhartāramanusṛtya sā |
ājagāma viśokatvaṃ sā vāsantīva mañjarī || 27 ||
[Analyze grammar]

tatrāsya viprasya gṛhāṇi santi bhūsthāvarādīni dhanāni santi |
adyāṣṭamaṃ vāsaramāptamṛtyorjīvo girigrāmakakandarasthaḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XIX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: