Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXI

śrīdevyuvāca |
pratibhānti jagantyāśu mṛtimohādanantaram |
jīvasyonmīlanādakṣṇo rūpāṇīvākhilānyalam || 1 ||
[Analyze grammar]

dikkālakalanākāśadharmakarmamayāni ca |
parisphurantyanantāni kalpāntasthairyavanti ca || 2 ||
[Analyze grammar]

nānubhūtaṃ na yaddṛṣṭaṃ tanmayā kṛtamityapi |
tatkṣaṇātsmṛtitāmeti svapne svamaraṇaṃ yathā || 3 ||
[Analyze grammar]

bhrāntirevamananteyaṃ cidvyomavyomni bhāsurā |
apakuḍyā jagannāmnī nagarī kalpanātmikā || 4 ||
[Analyze grammar]

idaṃ jagadayaṃ sargaḥ smṛtireveti jṛmbhate |
dūrakalpakṣaṇābhyāsaviparyāsaikarūpiṇī || 5 ||
[Analyze grammar]

nānubhūtānubhūtā ca jñaptiritthaṃ dvirūpiṇī |
pūrvakāraṇariktaiva cidrūpaiva pravartate || 6 ||
[Analyze grammar]

nānubhūte'nubhūtatvasaṃvidantarudetyapi |
svapnabhramādāvanyasminpitarīva pituḥ smṛtiḥ || 7 ||
[Analyze grammar]

kadācitsmṛtitāṃ tyaktvā pratibhāmātrameva sat |
bhāti prathamasargeṣu rūpeṇa tadanukramāt || 8 ||
[Analyze grammar]

dṛśyaṃ tribhuvanādīdamanubhūtaṃ smṛtau sthitam |
keṣāṃcittanvi keṣāṃcinnānubhūtaṃ smṛtau sthitam || 9 ||
[Analyze grammar]

pratibhāsata evedaṃ keṣāṃcitsaraṇaṃ vinā |
cidaṇūnāṃ prajeśatvaṃ kākatālīyavadyataḥ || 10 ||
[Analyze grammar]

atyantavismṛtaṃ viśvaṃ mokṣa ityabhidhīyate |
īpsitānīpsite tatra na staḥ kācana kasyacit || 11 ||
[Analyze grammar]

atyantābhāvasaṃpattiṃ vināhantājagatsthiteḥ |
anutpādamayī hyeṣā nodetyeva vimuktatā || 12 ||
[Analyze grammar]

rajjvāṃ sarpabhramaḥ sarpaśabdārthāsaṃbhavaṃ sthitam |
anutpādamayaṃ tyaktvā śānto'pi hi na śāmyati || 13 ||
[Analyze grammar]

ardhaśānto na śānto'sau sametyarthatayā punaḥ |
udetyekapiśācānte piśāco'nyo hyadhīmataḥ || 14 ||
[Analyze grammar]

saṃsāraścāyamābhogī parameveti niścayaḥ |
kāraṇābhāvato bhāti yadihābhātameva tat || 15 ||
[Analyze grammar]

līlovāca |
brāhmaṇabrāhmaṇīrūpe sarge kāraṇasaṃsmṛtiḥ |
kathamabhyutthitā sāsya smaraṇīyamidaṃ vinā || 16 ||
[Analyze grammar]

śrīdevyuvāca |
pitāmahasmṛtistatra kāraṇaṃ tasya na smṛtiḥ |
pūrvaṃ na saṃbhavatyeva muktatvātpūrvajanmanaḥ || 17 ||
[Analyze grammar]

pūrvaṃ na saṃbhavatyeva smaraṇīyamiti svayam |
padmajāditvamāyāti caitanyasya tathāsthiteḥ || 18 ||
[Analyze grammar]

abhūvamahamityanyaḥ prajānāthaḥ prajāpateḥ |
kākatālīyavatkaścidbhavati pratibhāmayaḥ || 19 ||
[Analyze grammar]

evamabhyudite loke na kiṃcinna kadācana |
kvacidabhyuditaṃ nāma kevalaṃ cinnabhaḥ sthitam || 20 ||
[Analyze grammar]

dvividhāyāḥ smṛterasyāḥ kāraṇaṃ paramaṃ padam |
kāryakāraṇabhāvo'sāveka eva cidambare || 21 ||
[Analyze grammar]

kārya ca kāraṇaṃ caiva kāraṇaiḥ sahakāribhiḥ |
kāryakāraṇayoraikyāttadabhāvānna śāmyati || 22 ||
[Analyze grammar]

mahācidrūpameva tvaṃ smaraṇaṃ viddhi vedanam |
kāryakāraṇatā tena sa śabdo na ca vāstavaḥ || 23 ||
[Analyze grammar]

evaṃ na kiṃcidutpannaṃ dṛśyaṃ cijjagadādyapi |
cidākāśe cidākāśaṃ kevalasvātmani sthitam || 24 ||
[Analyze grammar]

līlovāca |
aho nu paramā dṛṣṭirdarśitā devi me tvayā |
rūpaśrīrjāgatī prātaḥ prabhayevekṣaṇadyutiḥ || 25 ||
[Analyze grammar]

idānīmahametasyāṃ yāvatpariṇatā dṛśi |
nābhyāsena vinā tāvadbhindhīdaṃ devi kautukam || 26 ||
[Analyze grammar]

yatrāsau brāhmaṇo gehe brāhmaṇyā sahito'bhavat |
taṃ sargaṃ taṃ girigrāmaṃ naya māṃ taṃ vilokaye || 27 ||
[Analyze grammar]

śrīdevyuvāca |
acetyacidrūpamayīṃ paramāṃ pāvanīṃ dṛśam |
avalambyemamākāramavamucya bhavāmalā || 28 ||
[Analyze grammar]

tataḥ prāpsyasyasaṃdehaṃ vyomātmānaṃ nabhaḥsthitam |
bhūmiṣṭhanarasaṃkalpo gaganāntaḥ puraṃ yathā || 29 ||
[Analyze grammar]

evaṃ sthite taṃ paśyāvaḥ saha sargamanargalam |
ayaṃ taddarśanadvāre deho hi paramārgalam || 30 ||
[Analyze grammar]

līlovāca |
amunā devi dehena jagadanyadavāpyate |
na kasmādatra me yuktiṃ kathayānugrahāgrahāt || 31 ||
[Analyze grammar]

śrīdevyuvāca |
jagantīmānyamūrtāni mūrtimanti mudhāgrahāt |
bhavadbhiravabuddhāni hemānīvormikādhiyā || 32 ||
[Analyze grammar]

hemnyūrmikārūpadhare'pyūrmikātvaṃ na vidyate |
yathā tathā jagadrūpe jagannāsti ca brahmaṇi || 33 ||
[Analyze grammar]

jagadākāśamevedaṃ brahmaiveha tu dṛśyate |
dṛśyate kācidapyatra dhūlirambunidhāviva || 34 ||
[Analyze grammar]

ayaṃ prapañco mithyaiva satyaṃ brahmāhamadvayam |
atra pramāṇaṃ vedāntā guravo'nubhavastathā || 35 ||
[Analyze grammar]

brahmaiva paśyati brahma nābrahma brahma paśyati |
sargādināmnā prathitaḥ svabhāvo'syaiva cedṛśaḥ || 36 ||
[Analyze grammar]

na brahmajagatāmasti kāryakāraṇatodayaḥ |
kāraṇānāmabhāvena sarveṣāṃ sahakāriṇām || 37 ||
[Analyze grammar]

yāvadabhyāsayogena na śāntā bhedadhīstava |
nūnaṃ tāvadatadrūpā na brahma paripaśyasi || 38 ||
[Analyze grammar]

tatra rūḍhimupāyātā ya ime tvasmadādayaḥ |
abhyāsādbrahmasaṃpatteḥ paśyāmaste hi tatparam || 39 ||
[Analyze grammar]

saṃkalpanagarasyaiva mamākāśamayaṃ vapuḥ |
brahmaiva cāntaḥ paśyāmi dehenānena tatpadam || 40 ||
[Analyze grammar]

viśuddhajñānadehārhāstathaite padmajādayaḥ |
brahmātmajagadādīnāmaṃśe saṃsthānamaṅgane || 41 ||
[Analyze grammar]

tavābhyāsaṃ vinā bāle nākāro brahmatāṃ gataḥ |
sthitaḥ kalanarūpātmā tena tannānupaśyasi || 42 ||
[Analyze grammar]

yatra svasaṃkalpapuraṃ svadehena na labhyate |
tatrānyasaṃkalpapuraṃ deho'nyo labhate katham || 43 ||
[Analyze grammar]

tasmādenaṃ parityajya dehaṃ cidvyomarūpiṇī |
yatpaśyasi tadevādya kuru kāryavidāṃvare || 44 ||
[Analyze grammar]

saṃkalpanagaraṃ satyaṃ yathāsaṃkalpitaṃ prati |
saṃdehaṃ vā videhaṃ vā netaraṃ prati kiṃcana || 45 ||
[Analyze grammar]

ādisarge jagadbhrāntiryatheyaṃ sthitimāgatā |
tathā tadāprabhṛtyevaṃ niyatiḥ prauḍhimāgatā || 46 ||
[Analyze grammar]

līlovāca |
tvayoktaṃ devi gacchāvo brāhmaṇabrāhmaṇī jagat |
sahetīdamidaṃ vacmi kathaṃ gantavyamamba he || 47 ||
[Analyze grammar]

imaṃ dehamihāsthāpya śuddhasattvānupātinā |
cetasā taṃ paraṃ yāmi lokaṃ tvaṃ kathameṣi tat || 48 ||
[Analyze grammar]

śrīdevyuvāca |
saṃkalpavyomavṛkṣaste yathā sannapi khātmakaḥ |
na kuḍyātmā na kuḍyena rodhyate nāpi kuḍyahā || 49 ||
[Analyze grammar]

śuddhaikasattvanirmāṇaṃ cidrūpasyaiva tatkila |
pratibhānamatastasmātparasmvādbhidyate manāk || 50 ||
[Analyze grammar]

so'yametādṛśo deho nainaṃ saṃtyajya yāmyaham |
anenaiva tamāpnomi deśaṃ gandhamivānilaḥ || 51 ||
[Analyze grammar]

yathā jalaṃ jalenāgniragninā vāyunānilaḥ |
milatyevamato deho dehairanyairmanomayaiḥ || 52 ||
[Analyze grammar]

nahi pārthivatāsaṃvidetya pārthivasaṃvidā |
ekatvaṃ kalpanāśailaśailayoḥ kvāhatirmithaḥ || 53 ||
[Analyze grammar]

ātivāhika evāyaṃ tvādṛśaiścittadehakaḥ |
ādhibhautikatābuddhyā gṛhītaścirabhāvanāt || 54 ||
[Analyze grammar]

yathā svapne yathā dīrghakāladhyāne yathā bhrame |
yathā ca sati saṃkalpe yathā gandharvapattane || 55 ||
[Analyze grammar]

vāsanātānavaṃ nūnaṃ yadā te sthitimeṣyati |
tadātivāhiko bhāvaḥ punareṣyati dehake || 55 ||
[Analyze grammar]

līlovāca |
ātivāhikadehatvapratyaye ghanatāṃ gate |
tāmavāpnotyayaṃ deho daśāmāho vinaśyati || 57 ||
[Analyze grammar]

śrīdevyuvāca |
yadasti nāma tatraiva nāśānāśakramo bhavet |
vastuto yacca nāstyeva nāśaḥ syāttasya kīdṛśaḥ || 58 ||
[Analyze grammar]

rajjvāṃ sarpabhrame naṣṭe satyabodhavaśātsute |
sarpo na naṣṭa unnaṣṭo vetyevaṃ kaiva sā kathā || 59 ||
[Analyze grammar]

yathā satyaparijñānādrajjvā sarpo na dṛśyate |
tathātivāhikajñānāddṛśyate nādhibhautikaḥ || 60 ||
[Analyze grammar]

kalpanāpi nivarteta kalpitā yadi kenacit |
sā śilā samapāstaiva yā nehāsti kadācana || 61 ||
[Analyze grammar]

paraṃ pare parāpūrṇamidaṃ dehādikaṃ sthitam |
iti satyaṃ vayaṃ bhadre paśyāmo nābhipaśyasi || 62 ||
[Analyze grammar]

ādisarge bhaveccittvaṃ kalpanākalpitaṃ yadā |
tadā tataḥ prabhṛtyekasattvaṃ dṛśyamavekṣate || 62 ||
[Analyze grammar]

līlovāca |
ekasminneva saṃśānte dikkālādyavibhāgini |
vidyamāne pare tattve kalanāvasaraḥ kutaḥ || 54 ||
[Analyze grammar]

śrīdevyuvāca |
kaṭakatvaṃ yathā hemni taraṅgatvaṃ yathāmbhasi |
satyatvaṃ ca yathā svapnasaṃkalpanagarādiṣu || 65 ||
[Analyze grammar]

nāstyeva satyanubhave tathā nāstyeva brahmaṇi |
kalpanāvyatiriktātmatatsvabhāvādanāmayāt || 66 ||
[Analyze grammar]

yathā nāstyambare pāṃsuḥ pare nāsti tathā kalā |
akalākalanaṃ śāntamidamekamajaṃ tatam || 67 ||
[Analyze grammar]

yadidaṃ bhāsate kiṃcittattasyeva nirāmayam |
kacanaṃ kācakasyeva kāntasyā'timaṇeriva || 68 ||
[Analyze grammar]

līlovāca |
etāvantaṃ ciraṃ kālamete devi vayaṃ vada |
bhrāmitāḥ kena nāmāpi dvaitādvaitavikalpanaiḥ || 69 ||
[Analyze grammar]

śrīdevyuvāca |
avicāreṇa tarale bhrāntāsi ciramākulā |
avicāraḥ svabhāvotthaḥ sa vicārādvinaśyati || 70 ||
[Analyze grammar]

avicāro vicāreṇa nimeṣādeva naśyati |
eṣā sattaiva tenāntaravidyaiṣā na vidyate || 71 ||
[Analyze grammar]

tasmānnaivāvicāro'sti nāvidyāsti na bandhanam |
na mokṣo'sti nirābādhaṃ śuddhabodhamidaṃ jagat || 72 ||
[Analyze grammar]

etāvantaṃ yadākālaṃ tvayaitanna vicāritam |
tadā na saṃprabuddhā tvaṃ bhrāntaivābhava ākulā || 73 ||
[Analyze grammar]

adyaprabhṛti buddhāsi vimuktāsi vivekinī |
vāsanātānavaṃ bījaṃ patitaṃ tava cetasi || 74 ||
[Analyze grammar]

ādāveva hi notpannaṃ dṛśyaṃ saṃsāranāmakam |
yadā tadā kathaṃ tena vāsyante vāsanāpi kā || 75 ||
[Analyze grammar]

atyantābhāvasaṃpattau draṣṭṛdṛśyadṛśāṃ manaḥ |
ekadhyāne pare rūḍhe nirvikalpasamādhini || 75 ||
[Analyze grammar]

vāsanākṣayabīje'sminkiṃcidaṅkurite hṛdi |
kramānnodayameṣyanti rāgadveṣādikā dṛśaḥ || 77 ||
[Analyze grammar]

saṃsārasaṃbhavaścāyaṃ nirmūlatvamupaiṣyati |
nirvikalpasamādhānaṃ pratiṣṭhāmalameṣyati || 78 ||
[Analyze grammar]

vigatakalanakālimākalaṅkā gaganakalāntaranirmalāmbanena |
sakalakalanakāryakāraṇāntaḥ katipayakālavaśādbhaviṣyasīti || 79 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: