Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

śrīmārkaṇḍeya uvāca |
tasyaivānantaraṃ pārtha puṣkalītīrthamuttamam |
tatra tīrthe naraḥ snātvā hyaśvamedhaphalaṃ labhet || 1 ||
[Analyze grammar]

kṣamānāthaṃ tato gacchettīrthaṃ trailokyaviśrutam |
dānavagandharvairapsarobhiśca sevitam || 2 ||
[Analyze grammar]

tatra tiṣṭhati deveśaḥ sākṣādrudro maheśvaraḥ |
bhāreṇa mahatā jāto bhārabhūtiriti smṛtaḥ || 3 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
bhārabhūtīti vikhyātaṃ tīrthaṃ sarvaguṇānvitam |
śrotumicchāmi viprendra paraṃ kautūhalaṃ hi me || 4 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
bhārabhūtisamutpattiṃ śṛṇu pāṇḍavasattama |
vistareṇa yathā proktā purā devena śambhunā || 5 ||
[Analyze grammar]

āsītkṛtayuge vipro vedavedāṅgapāragaḥ |
viṣṇuśarmeti vikhyātaḥ sarvaśāstrārthapāragaḥ || 6 ||
[Analyze grammar]

kṣamā damo dayā dānaṃ satyaṃ śaucaṃ dhṛtistathā |
vidyā vijñānamāstikyaṃ sarvaṃ tasminpratiṣṭhitam || 7 ||
[Analyze grammar]

īdṛgguṇā hi ye viprā bhavanti nṛpasattama |
patitānnarake ghore tārayanti pitḥṃstu te || 8 ||
[Analyze grammar]

indriyaṃ lolupā viprā ye bhavanti nṛpottama |
patanti narake ghore raurave pāpamohitāḥ || 9 ||
[Analyze grammar]

ye kṣāntadāntāḥ śrutipūrṇakarṇā jitendriyāḥ prāṇivadhānnivṛttāḥ |
pratigrahe saṃkucitāgrahastāste brāhmaṇāstārayituṃ samarthāḥ || 10 ||
[Analyze grammar]

evaṃ guṇagaṇākīrṇo brāhmaṇo narmadātaṭe |
vasate brāhmaṇaiḥ sārdhaṃ śiloñchavṛttijīvanaḥ || 11 ||
[Analyze grammar]

tādṛśaṃ brāhmaṇaṃ jñātvā devadevo maheśvaraḥ |
dvijarūpadharo bhūtvā tasyāśramamagātsvayam || 12 ||
[Analyze grammar]

dṛṣṭvā taṃ brāhmaṇaiḥ sārdhamuccarantaṃ padakramam |
abhivādayate vipraṃ svāgatena ca pūjitaḥ || 13 ||
[Analyze grammar]

provāca taṃ muhūrtena brāhmaṇo vismayānvitaḥ |
kimatha tadbaṭo brūhi kiṃ karomi tavepsitam || 14 ||
[Analyze grammar]

baṭuruvāca |
vidyārthinamanuprāptaṃ viddhi māṃ dvijasattama |
dadāsi yadi me vidyāṃ tataḥ sthāsyāmi te gṛhe || 15 ||
[Analyze grammar]

brāhmaṇa uvāca |
sarveṣāmeva viprāṇāṃ baṭo tvaṃ gotra uttame |
dānānāṃ paramaṃ dānaṃ kathaṃ vidyā ca dīyate || 16 ||
[Analyze grammar]

guruśuśrūṣayā vidyā puṣkalena dhanena vā |
athavā vidyayā vidyā bhavatīha phalapradā || 17 ||
[Analyze grammar]

baṭuruvāca |
yathānye bālakāḥ snātāḥ śuśrūṣanti hyaharniśam |
tathāhaṃ baṭubhiḥ sārdhaṃ śuśrūṣāmi na saṃśayaḥ || 18 ||
[Analyze grammar]

tatheti coktvā viprendraḥ pāṭhayaṃstaṃ dine dine |
vartate saha śiṣyaiḥ sa śiloñchānupahārayan || 19 ||
[Analyze grammar]

tataḥ katipayāhobhiḥ prokto baṭubhirīśvaraḥ |
pacanādyaṃ baṭo karma kuru kramata āgatam || 20 ||
[Analyze grammar]

tatheti cokto deveśo bhāragrāmamupāgataḥ |
dhyātvā vanaspatīḥ sarvā idaṃ vacanamabravīt || 21 ||
[Analyze grammar]

yāvadāgacchate vipro baṭubhiḥ saha mandiram |
adarśanābhiḥ kartavyaṃ tāvadannaṃ susaṃskṛtam || 22 ||
[Analyze grammar]

evamuktvā tu tāḥ sarvā viśvarūpo maheśvaraḥ |
krīḍanārthaṃ gatastatra baṭuveṣadharaḥ pṛthak || 23 ||
[Analyze grammar]

dṛṣṭvā samāgataṃ tatra baṭuveṣadharaṃ pṛthak |
dhiktvāṃ ca paruṣaṃ vākyamūcuste girisannidhau || 24 ||
[Analyze grammar]

kṣutkṣāmakaṃṭhāḥ sarve ca gatvā tu kila mandiram |
tvayā siddhena cānnena tṛptiṃ yāsyāmahe vayam || 25 ||
[Analyze grammar]

tadvṛthā cintitaṃ sava tvayāgatya kṛtaṃ dvija |
mithyāpratijñena satā duranuṣṭhitamadya te || 26 ||
[Analyze grammar]

baṭuruvāca |
santāpamanutāpaṃ vā bhojanārthaṃ dvijarṣabhāḥ |
mā kurudhvaṃ yathānyāyaṃ siddhe'gre gṛhameṣyathā || 27 ||
[Analyze grammar]

baṭuruvāca |
dinaśeṣeṇa cāsmākaṃ pañcatāṃ ca dine dine |
niṣpattiṃ yāti vā neti tadasiddhamaśeṣataḥ || 28 ||
[Analyze grammar]

asiddhaṃ siddhamasmākaṃ yattvayā samudāhṛtam |
dṛṣṭvānṛtaṃ gatāstatra tvāṃ baddhāmbhasi nikṣipe || 29 ||
[Analyze grammar]

baṭuruvāca |
bhobhoḥ śṛṇudhva sarve'tra sopādhyāyā dvijottamāḥ |
pratijñāṃ mama durdharṣāṃ yāṃ śrutvā vismayo bhavet || 30 ||
[Analyze grammar]

yadi siddhamidaṃ sarvamannaṃ syādāśrame guroḥ |
yūyaṃ baddhvā mayā sarve kṣeptavyā narmadāmbhasi || 31 ||
[Analyze grammar]

athavānnaṃ na siddhaṃ syādbhavadbhirdṛḍhabandhanaiḥ |
gurostu paśyato baddhvā kṣeptavyo'haṃ narmadāhrade || 32 ||
[Analyze grammar]

tatheti kṛtvā te sarve samayaṃ gurusannidhau |
snātvā jāpyavidhānena bhūtagrāmaṃ tato yayuḥ || 33 ||
[Analyze grammar]

dṛṣṭvā te vismayaṃ jagmurvistṛte bhakṣyabhojane |
ṣaḍrasena nṛpaśreṣṭha bhuktvā hutvā pṛthakpṛthak || 34 ||
[Analyze grammar]

tataḥ provāca vacanaṃ hṛṣṭapuṣṭo dvijottamaḥ |
varado'smi varaṃ vatsa vṛṇu yattava rocate || 35 ||
[Analyze grammar]

sāṅgopāṅgāstu te vedāḥ śāstrāṇi vividhāni ca |
pratibhāsyanti te vipra madīyo'stu varastvayam || 36 ||
[Analyze grammar]

praṇamya baṭubhiḥ sārdhaṃ sa cikrīḍa yathāsukham |
dvitīye tu tataḥ prāpte divase narmadājale || 37 ||
[Analyze grammar]

krīḍanārthaṃ gatāḥ sarve sopādhyāyā yudhiṣṭhira |
tataḥ smṛtvā paṇaṃ sarve bhāṣayitvā vidhānataḥ || 38 ||
[Analyze grammar]

upādhyāyamathovāca natvā devaḥ kṛtāñjaliḥ |
jale prakṣepayāmyadya niṣpratijñān baṭūn prabho || 39 ||
[Analyze grammar]

taddevasya vacaḥ śrutvā naṣṭāste baṭavo nṛpa |
gurostu paśyato rājandhāvamānā diśo daśa || 40 ||
[Analyze grammar]

vāyuvegena devena luñjitāste samantataḥ |
bhāraṃ baddhvā tu sarveṣāṃ baṭūnāṃ ca nareśvara || 41 ||
[Analyze grammar]

śāpānugrahako devo'kṣipattoye yathā gṛhe |
tato viṣādamagamaddṛṣṭvā tānnarmadājale || 42 ||
[Analyze grammar]

guruṇā baṭurukto'tha kimetatsāhasaṃ kṛtam |
eteṣāṃ mātṛpitaro bālakānāṃ gṛhe'ṅganāḥ || 43 ||
[Analyze grammar]

yadi pṛcchanti te bālān kva gatān kathayāmyaham |
evaṃ sthite mahābhāga yadi kaścinmariṣyati || 44 ||
[Analyze grammar]

tadā svakīyajīvena tvaṃ yojayitumarhasi |
mṛteṣu teṣu vipreṣu na jīve niścayo mṛtaḥ || 45 ||
[Analyze grammar]

brahmahatyāśca te bahvyo bhaviṣyanti mṛte mayi |
dvijabandhanamātreṇa narako bhavati dhruvam || 46 ||
[Analyze grammar]

maraṇādyāṃ gatiṃ yāsi na tāṃ vedmi dvijādhama |
evamuktaḥ smitaṃ kṛtvā devadevo maheśvaraḥ || 47 ||
[Analyze grammar]

bhārabhūteśvare tīrtha ujjahāra jalāddvijān |
muktvā bhāraṃ tu devena chādayitvā tu tāndvijān || 48 ||
[Analyze grammar]

liṅgaṃ pratiṣṭhitaṃ tatra bhārabhūteti viśrutam |
mṛtāṃstān vai dvijān dṛṣṭvā brahmahatyā nirākṛtā || 49 ||
[Analyze grammar]

gatāni pañca vai dṛṣṭvā brahmahatyāśatāni vai |
tataḥ sa vismayāviṣṭo dṛṣṭvā tānbālakān guruḥ || 50 ||
[Analyze grammar]

nānyasya kasyacicchaktirevaṃ syādīśvaraṃ vinā |
jñātvā taṃ devadeveśaṃ praṇāmamakaroddvijaḥ || 51 ||
[Analyze grammar]

ajñānena mayā sava yaduktaṃ parameśvara |
apriyaṃ yatkṛtaṃ sarvaṃ kṣantavyaṃ tanmama prabho || 52 ||
[Analyze grammar]

deva uvāca |
bhagavangururbhavāndevo bhavānmama pitāmahaḥ |
vedagarbha namaste'stu nāsti kaścidvyatikramaḥ || 53 ||
[Analyze grammar]

janitā copanetā ca yastu vidyāṃ prayacchati |
annadātā bhayatrātā pañcaite pitaraḥ smṛtāḥ || 54 ||
[Analyze grammar]

evamuktvā jagannātho viṣṇuśarmāṇamānataḥ |
tatra tīrthe jagāmāśu kailāsaṃ dharaṇīdharam || 55 ||
[Analyze grammar]

tadāprabhṛti tattīrthaṃ bhārabhūtīti viśrutam |
vikhyātaṃ sarvalokeṣu mahāpātakanāśanam || 56 ||
[Analyze grammar]

tatra tīrthe punarvṛttamitihāsaṃ bravīmi te |
sarvapāpaharaṃ divyamekāgrastvaṃ śṛṇuṣva tat || 57 ||
[Analyze grammar]

purā kṛtayugasyādau vaiśyaḥ kaścinmahāmanāḥ |
sukeśa iti vikhyātastasya putro'tidhārmikaḥ || 58 ||
[Analyze grammar]

somaśarmeti vikhyāto mṛtaḥ pṛthulalocanaḥ |
sa sakhāyaṃ vaṇikputraṃ kaṃciccakre daridriṇam || 59 ||
[Analyze grammar]

sudevamiti khyātaṃ sarvakarmasu kovidam |
ekadā tu samaṃ tena vyavahāramacintayat || 60 ||
[Analyze grammar]

sakhe samudrayānena gacchāvottaraṇaiḥ śubhaiḥ |
bhāṇḍaṃ bahu samādāya madīye dravyasādhane || 61 ||
[Analyze grammar]

paraṃ tīraṃ gamiṣyāva utkarṣastvāvayoḥ samaḥ |
iti tau mantrayitvā tu mantravatsamabhīpsitam || 62 ||
[Analyze grammar]

sarvaṃ prayāṇakaṃ gṛhya hyārūḍhau lavaṇodadhim |
tau gatvā tu paraṃ bhāṇḍaṃ vikrīya puratastadā || 63 ||
[Analyze grammar]

prāptau bahu suvarṇaṃ ca ratnāni vividhāni ca |
nāvaṃ tāṃ saṃgatāṃ kṛtvā paścāttāvārurohatuḥ || 64 ||
[Analyze grammar]

nāvamantarjale dṛṣṭvā niśīthe svarṇasaṃbhṛtām |
dṛṣṭvā tu somaśarmāṇamutsaṅge kṛtamastakam || 65 ||
[Analyze grammar]

śayānamativiśvastaṃ sahadevo vyacintayat |
eṣa nidrāvaśaṃ yāto mayi prāṇānnidhāya vai || 66 ||
[Analyze grammar]

asyādhīnamidaṃ sarvaṃ dravyaratnamaśeṣataḥ |
utkarṣārddhaṃ tu me dadyāttatra gatveti vā na vā || 67 ||
[Analyze grammar]

iti niścitya manasā pāpastaṃ lavaṇodadhau |
cikṣepa somaśarmāṇaṃ pāpadhyātena cetasā || 68 ||
[Analyze grammar]

uttīrya taraṇāttasmādgatvā saṃgṛhya taddhanam |
tataḥ katipayāhobhiḥ saṃyuktaḥ kāladharmaṇā || 69 ||
[Analyze grammar]

gato yamapuraṃ ghoraṃ gṛhīto yamakiṃkaraiḥ |
sa nītastena mārgeṇa yatra saṃtapate raviḥ || 70 ||
[Analyze grammar]

kṛtvā dvādaśadhātmānaṃ samprāpte pralaye yathā |
sutīkṣṇāḥ kaṇṭakā yatra yatra śvānaḥ sudāruṇāḥ || 71 ||
[Analyze grammar]

tīkṣṇadaṃṣṭrā mahāvyālā vyāghrā yatra mahāvṛkāḥ |
sutaptā vālukā yatra kṣudhā tṛṣṇā tamo mahat || 72 ||
[Analyze grammar]

pānīyasya kathā nāsti na chāyā nāśramaḥ kvacit |
annaṃ pānīyasahitaṃ yāvattaddīyate viṣam || 73 ||
[Analyze grammar]

chāyāṃ saṃprārthamānānāṃ bhṛśaṃ jvalati pāvakaḥ |
tairdahyamānā bahuśo vilapanti muhurmuhuḥ || 74 ||
[Analyze grammar]

hā bhrātarmātaḥ putreti patanti pathi mūrchitāḥ |
itthaṃbhūtena mārgeṇa sa gīto yamakiṃkaraiḥ || 75 ||
[Analyze grammar]

yatra tiṣṭhati deveśaḥ prajāsaṃyamano yamaḥ |
te dvāradeśe taṃ muktvācakṣuryamakiṃkarāḥ || 76 ||
[Analyze grammar]

baddhvā taṃ galapāśena hyāsīnaṃ mitraghātinam |
avadhāraya deveśa budhyasva yadanantaram || 77 ||
[Analyze grammar]

yama uvāca |
na tu pūrvaṃ mukhaṃ dṛṣṭaṃ mayā viśvāsaghātinām |
ye mitradrohiṇaḥ pāpāsteṣāṃ kiṃ śāsanaṃ bhavet || 78 ||
[Analyze grammar]

ṛṣayo'tra vicārārthaṃ niyuktā nipuṇāḥ sthitāḥ |
te yatra bruvate tatra kṣipadhvaṃ mā vicāryatām || 79 ||
[Analyze grammar]

ityuktāste tamādāya kiṃkarāḥ śīghragāminaḥ |
munīśāṃstatra tānūcustaṃ nivedya yamājñayā || 80 ||
[Analyze grammar]

dvijā anena mitraṃ svaṃ prasuptaṃ niśi ghātitam |
viśvastaṃ dhanalobhena ko daṇḍo'sya bhaviṣyati || 81 ||
[Analyze grammar]

munaya ūcuḥ |
adṛṣṭapūrvamasmābhirvadanaṃ mitraghātinām |
kṛtvā paṭāntare hyenaṃ śṛṇvantu gatimasya tām || 82 ||
[Analyze grammar]

te śāstrāṇi vicāryātha ṛṣayaśca parasparam |
āhūya yamadūtāṃstānūcurbrāhmaṇapuṃgavāḥ || 83 ||
[Analyze grammar]

ālokitāni śāstrāṇi vedāḥ sāṅgāḥ smṛtīrapi |
purāṇāni ca mīmāṃsā dṛṣṭamasmābhiratra ca || 84 ||
[Analyze grammar]

brahmaghne ca surāpe ca steye gurvaṅganāgame |
niṣkṛtirvihitā śāstre kṛtaghne nāsti niṣkṛtiḥ || 85 ||
[Analyze grammar]

ye strīghnāśca gurughnāśca ye bālabrahmaghātinaḥ |
vihitā niṣkṛtiḥ śāstre kṛtaghne nāsti niṣkṛtiḥ || 86 ||
[Analyze grammar]

vāpīkūpataḍāgānāṃ bhettāro ye ca pāpinaḥ |
udyānavāṭikānāṃ ca chettāro ye ca durjanāḥ || 87 ||
[Analyze grammar]

dāvāgnidāhakā ye ca satataṃ ye'suhiṃsakāḥ |
nyāsāpahāriṇo ye ca garadāḥ svāmivañcakāḥ || 88 ||
[Analyze grammar]

mātāpitṛgurūṇāṃ ca tyāgino doṣadāyinaḥ |
svabhartṛvañcanaparā yā strī garbhapraghātinī || 89 ||
[Analyze grammar]

vivekarahitā yā strī yāsnātā bhojane ratā |
dvikālabhojanaratāstathā vaiṣṇavavāsare || 90 ||
[Analyze grammar]

tāsāṃ strīṇāṃ gatirdṛṣṭā na tu viśvāsaghātinām |
viśvāsaghātināṃ puṃsāṃ mitradrohakṛtāṃ tathā || 91 ||
[Analyze grammar]

teṣāṃ gatirna vedeṣu purāṇeṣu ca kā kathā |
iti sthiteṣu pāpeṣu gatireṣāṃ na vidyate || 92 ||
[Analyze grammar]

nānyā gatirmitrahanane viśvastaghne ca naḥ śrutam |
ito nītvā yamadūtā enaṃ viśvastaghātinam || 93 ||
[Analyze grammar]

kalpakoṭiśataṃ sāgraṃ paryāyeṇa pṛthakpṛthak |
narakeṣu ca sarveṣu triṃśatkoṭiṣu saṃkhyayā || 94 ||
[Analyze grammar]

kṣipyatāmeṣa mitraghno vicāro mā vidhīyatām |
iti te vacanaṃ śrutvā kiṃkarāstaṃ nigṛhya ca || 95 ||
[Analyze grammar]

yatra te narakā ghorāstatra kṣeptuṃ gatāstataḥ |
te tamādāya hi narake ghore rauravasaṃjñite || 96 ||
[Analyze grammar]

cikṣipustatra pāpiṣṭhaṃ kṣipte rāvo'bhavanmahān |
narakasthitabhūteṣu moktavyo naiṣa pāpakṛt || 97 ||
[Analyze grammar]

asya saṃsparśanādeva pīḍā śataguṇā bhavet |
yathā vyathāsikāṣṭhaiśca samiddhairdahanātmakaiḥ || 98 ||
[Analyze grammar]

bhavati sparśanāttasya kimetena kṛtāmalam |
yathā durjanasaṃsargātsujano yāti lāghavam || 99 ||
[Analyze grammar]

sannidhānāttathāsyāśu kṣate kṣārāvasecanam |
prasādaḥ kriyatāmāśu nīyatāṃ narake'nyataḥ || 100 ||
[Analyze grammar]

evamuktāstatastaistu gatāste tvaśuciṃ prati |
tatra te nārakāḥ santi pūrvavatte'pi cukruśuḥ || 101 ||
[Analyze grammar]

evaṃ te kiṃkarāḥ sarve paryaṭannarakamaṇḍale |
narake'pi sthitistasya nāsti pāpasya durmateḥ || 102 ||
[Analyze grammar]

yadā tadā tu te sarve taṃ gṛhya yamasannidhau |
gatvā nivedya tatsarvaṃ yaduktaṃ nārakairnaraiḥ |
narake na sthitiryasya tasya kiṃ kriyatāṃ vada || 103 ||
[Analyze grammar]

yama uvāca |
pāpiṣṭha eṣa vai yātu yoniṃ tiryaṅniṣevitām |
kālaṃ munibhiruddiṣṭaḥ tiryagyoniṃ praveśyatām || 104 ||
[Analyze grammar]

evamukte tu vacane prajāsaṃyamanena ca |
sa gataḥ kṛmitāṃ pāpo viṣṭhāsu ca pṛthakpṛthak || 105 ||
[Analyze grammar]

tato'sau daṃśamaśakān pipīlikasamudbhavān |
yūkāmatkuṇakāḍhyāṃśca gatvā pakṣitvamāgataḥ || 106 ||
[Analyze grammar]

sthāvaratvaṃ gataḥ paścātpāṣāṇatvaṃ tataḥ param |
sarīsṛpānajagaravarāhamṛgahastinaḥ || 107 ||
[Analyze grammar]

vṛkaśvānakharoṣṭrāṃśca sūkarīṃ grāmajātikām |
yonimāśvatarīṃ prāpya tathā mahiṣasambhavām || 108 ||
[Analyze grammar]

etāścānyāśca bahvīrvai prāpa yonīḥ krameṇa vai |
sa tā yonīranuprāpya dhuryo'bhūdbhāravāhakaḥ || 109 ||
[Analyze grammar]

sa gṛhe pārthiveśasya dhārmikasya yaśasvinaḥ |
sa dṛṣṭvā kārttikīṃ prāptāmekadā nṛpasattamaḥ || 110 ||
[Analyze grammar]

purohitaṃ samāhūya brāhmaṇāṃśca tathā bahūn |
na gṛhe kārttikīṃ kuryādetanme bahuśaḥ śrutam || 111 ||
[Analyze grammar]

sametāḥ kutra yāsyāma iti brūta dvijottamāḥ |
yo gṛhe kārttikīṃ kuryātsnānadānādivarjitaḥ || 112 ||
[Analyze grammar]

saṃvatsarakṛtātpuṇyātsa bahirbhavati śrutiḥ |
tasmātsarvaprayatnena tīrthaṃ sarvaguṇānvitam || 113 ||
[Analyze grammar]

sahitāstatra gacchāmaḥ snātuṃ dātuṃ ca śaktitaḥ |
evamukte tu vacane pārthivena dvijottamāḥ || 114 ||
[Analyze grammar]

ūcuḥ śreṣṭhaṃ nṛpatheṣṭha revāyā uttare taṭe |
bhāreśvareti vikhyātaṃ muktitīrthaṃ nṛpottama || 115 ||
[Analyze grammar]

tatra yāmo vayaṃ sarve sarvapāpakṣayāvaham |
evamuktaḥ sa nṛpatirgṛhītvā pracuraṃ vasu || 116 ||
[Analyze grammar]

śakaṭaṃ saṃbhṛtaṃ kṛtvā tatra yuktaḥ sa dhūrvahaḥ |
yaḥ kṛtvā mitrahananaṃ goyoniṃ samupāgataḥ || 117 ||
[Analyze grammar]

itthaṃ sa narmadātīre samprāptastīrthamuttamam |
gatvā caturdaśīdine hyupavāsakṛtakṣaṇaḥ || 118 ||
[Analyze grammar]

gatvā sa narmadātīre nāma rudretyanusmaran |
śucipradeśācca mṛdaṃ mantreṇānena gṛhyatām || 119 ||
[Analyze grammar]

uddhṛtāsi varāheṇa rudreṇa śatabāhunā |
ahamapyuddhariṣyāmi prajayā bandhanena ca || 120 ||
[Analyze grammar]

sa evaṃ tāṃ mṛdaṃ nītvā muktvā tīre tathottare |
dadarśa bhāskaraṃ paścānmantreṇānena cālabhet || 121 ||
[Analyze grammar]

aśvakrānte rathakrānte viṣṇukrānte vasuṃdhare |
mṛttike hara me pāpaṃ janmakoṭiśatārjitam || 122 ||
[Analyze grammar]

tata evaṃ vigāhyāpo mantrametamudīrayet |
tvaṃ narmade puṇyajale tavāmbhaḥ śaṅkarodbhavam || 123 ||
[Analyze grammar]

snānaṃ prakurvato me'dya pāpaṃ haratu cārjitam |
sa snātvānena vidhinā saṃtarpya pitṛdevatāḥ || 124 ||
[Analyze grammar]

yayau devālayaṃ paścādupahāraiḥ samanvitaḥ |
bhaktyā saṃcintya sānnidhye śaṅkaraṃ lokaśaṅkaram || 125 ||
[Analyze grammar]

purāṇoktavidhānena pūjāṃ samupacakrame |
pūjācatuṣṭayaṃ devi śivarātryāṃ nigadyate || 126 ||
[Analyze grammar]

saṃsnāpya prathame yāme pañcagavyena śaṅkaram |
ghṛtena pūraṇaṃ paścātkṛtaṃ nṛpavareṇa tu || 127 ||
[Analyze grammar]

dhūpadīpanaivedyādyaṃ saṃkalpya ca yathāvidhi |
argheṇānena deveśaṃ mantreṇānena śaṅkaram || 128 ||
[Analyze grammar]

namaste devadeveśa śambho paramakāraṇa |
gṛhāṇārghamimaṃ deva saṃsārāghamapākuru || 129 ||
[Analyze grammar]

vittānurūpato dattaṃ suvarṇaṃ mantrakalpitam |
agnirhi devāḥ sarve suvarṇaṃ ca hutāśanāt || 130 ||
[Analyze grammar]

ataḥ suvarṇadānena prītāḥ syuḥ sarvadevatāḥ |
tadarghaṃ sarvadā dātuḥ prīto bhavatu śaṅkaraḥ || 131 ||
[Analyze grammar]

anena vidhinā tena pūjitaḥ prathame śivaḥ |
yāme dvitīye tu punaḥ pūrvoktavidhinā caret || 132 ||
[Analyze grammar]

snāpayāmāsa dugdhena gavyena tripurāntakam |
taṃdulaiḥ pūraṇaṃ paścātkṛtaṃ liṅgasya śūlinaḥ || 133 ||
[Analyze grammar]

kṛtvā vidhānaṃ pūrvoktaṃ dattaṃ vastrayugaṃ sitam |
śvetavastrayugaṃ yasmācchaṅkarasyātivallabham || 134 ||
[Analyze grammar]

prīto bhavati vai śambhurdattena śvetavāsasā |
yāmaṃ tṛtīyaṃ samprāptaṃ dṛṣṭvā nṛpatisattamaḥ || 135 ||
[Analyze grammar]

devaṃ saṃsnāpya madhunā pūraṇaṃ cakrivāṃstilaiḥ |
tiladroṇapradānaṃ ca kuryānmantramudīrayan || 136 ||
[Analyze grammar]

tilāḥ śvetāstilāḥ kṛṣṇāḥ sarvapāpaharāstilāḥ |
tiladroṇapradānenu saṃsāraśchidyatāṃ mama || 137 ||
[Analyze grammar]

anena vidhinā rājā yāminīyāmapūjanam |
ativāhya vinodena brahmaghoṣeṇa jāgaram || 138 ||
[Analyze grammar]

cakāra pūjanaṃ śambhorbahupuṇyaprasādhakam |
ye jāgare trinetrasya śivarātryāṃ śivasthitāḥ || 139 ||
[Analyze grammar]

te yāṃ gatiṃ gatāḥ pārtha na tāṃ gacchanti yajvinaḥ |
pāpāni yāni kāni syuḥ koṭijanmārjitānyapi || 140 ||
[Analyze grammar]

harakeśavayoḥ snānti jāgare yānti saṃkṣayam |
yāvanto nimiṣā nṛṇāṃ bhavanti niśi jāgratām || 141 ||
[Analyze grammar]

nimiṣe nimiṣe rājannaśvamedhaphalaṃ dhruvam |
upavāsaparāṇāṃ ca devāyatanavāsinām || 142 ||
[Analyze grammar]

śṛṇvatāṃ dharmamākhyānaṃ dhyāyatāṃ harakeśavau |
na tāṃ bahusuvarṇena kratunā gatimāpnuyuḥ || 143 ||
[Analyze grammar]

śivarātristithiḥ puṇyā kārttikī ca viśeṣataḥ |
revāyā uttaraṃ kūlaṃ tīraṃ bhāreśvareti ca || 144 ||
[Analyze grammar]

jāgṛtaścātiduḥkhena kathaṃ pāpaṃ na hāsyati |
itthaṃsa jāgaraṃ kṛtvā śivarātryāṃ nareśvaraḥ || 145 ||
[Analyze grammar]

prabhāte vimale gatvā narmadātīramuttamam |
snāpitāstena te sarve vāhanāni gajādayaḥ || 146 ||
[Analyze grammar]

yaistu vāhairgatastīrthaṃ snāto'haṃ snāpayāmi tān |
tatra madhyasthitaḥ snātastiryaktvānnirgato vaṇik || 147 ||
[Analyze grammar]

dānaṃ dadau tānuddiśya kiṃcicchaktyanurūpataḥ |
tena vāhakṛtāddoṣānmukto bhavati mānavaḥ || 148 ||
[Analyze grammar]

anyathāsau kṛto lābhaḥ kṛto vrajati tān prati |
saṃsnāpya taṃ tato rājā svayaṃ snātvā vidhānataḥ || 149 ||
[Analyze grammar]

saṃtarpya pitṛdevāṃśca kṛtvā śrāddhaṃ yathāvidhi |
kṛtvā piṇḍānpitṛbhyaśca vṛṣamutsṛjya lakṣaṇam || 150 ||
[Analyze grammar]

gatvā devālayaṃ paścāddevaṃ tīrthodakena ca |
saṃsnāpya pañcagavyena tataḥ pañcāmṛtena ca || 151 ||
[Analyze grammar]

sarvauṣadhijalenaiva tataḥ śuddhodakena ca |
candanena sugandhena samālabhya ca śaṅkaram || 152 ||
[Analyze grammar]

kuṅkumaiśca sakarpūrairgandhaiśca vividhaistathā |
puṣpaughaiśca sugandhāḍhyaiścaturthaṃ liṅgapūraṇam || 153 ||
[Analyze grammar]

kṛtaṃ nṛpavareṇātra kurvatā pūrvakaṃ vidhim |
godānaṃ ca kṛtaṃ paścādvidhidṛṣṭena karmaṇā || 154 ||
[Analyze grammar]

dhenuke rudrarūpāsi rudreṇa parinirmitā |
asminnagādhe saṃsāre patantaṃ māṃ samuddhara || 155 ||
[Analyze grammar]

dhenuṃ svalaṃkṛtāṃ dadyādanena vidhinā tataḥ |
kṣamāpya devadeveśaṃ brāhmaṇān bhojayedbahūn || 156 ||
[Analyze grammar]

ṣaḍvidhairbhojanairbhakṣyairvāsobhistān samarcayet |
dakṣiṇābhirvicitrābhiḥ pūjayitvā kṣamāpayet || 157 ||
[Analyze grammar]

sa svayaṃ bubhuje paścātparivārasamanvitaḥ |
tāmeva rajanīṃ tatra nyavasajjagatīpatiḥ || 158 ||
[Analyze grammar]

tasya tatroṣitasyaivaṃ niśīthe'tha nareśvara |
ākāśe so'ti śuśrāva divyavāṇīsamīritam || 159 ||
[Analyze grammar]

vāguvāca |
rājansamaṃ tato loke phalaṃ bhavati sāmpratam |
saṃsārasāgare hyatra patitānāṃ durātmanām || 160 ||
[Analyze grammar]

yadi saṃnidhimātreṇa phalaṃ tatrocyate katham |
yadi śaṃtanuvaṃśasya tatronmādakaraṃ bhavet || 161 ||
[Analyze grammar]

ya eṣa tvadgṛhe voḍhā hyatibhāradhuraṃdharaḥ |
anena mitrahananaṃ pāpaṃ viśvāsaghātanam || 162 ||
[Analyze grammar]

kṛtaṃ janmasahasrāṇāmatīte parijanmani |
gatena pāpmanātmānaṃ narakeṣu ca saṃsthitiḥ || 163 ||
[Analyze grammar]

tato yonisahasreṣu gatistiryakṣu caiva hi |
goyoniṃ samanuprāptastvadgṛhe sa sudurmatiḥ || 164 ||
[Analyze grammar]

snāpitaśca tvayā tīrthe hyasmin parvasamāgame |
dṛṣṭvā pūjāṃ tvayā kḷptāṃ kṛtā jāgaraṇakriyā || 165 ||
[Analyze grammar]

tena niṣkalmaṣo jāto muktvā dehaṃ tavāgrataḥ |
svargaṃ prati vimānasthaḥ so'dya rājangamiṣyati || 166 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
evamukte nipatito dhuryaḥ prāṇairvyayujyata |
vimānavaramārūḍhastatkṣaṇātsamadṛśyata || 167 ||
[Analyze grammar]

sa taṃ praṇamya rājendramuvāca prahasanniva || 168 ||
[Analyze grammar]

vṛṣa uvāca |
bhobho nṛpavaraśreṣṭha tīrthamāhātmyamuttamam |
yatra cāsmadvidhastīrthe mucyate pātakairnaraḥ |
mayā jñātamaśeṣeṇa matsamo nāsti pātakī || 169 ||
[Analyze grammar]

ataḥ paraṃ kiṃ tu kuryāṃ paraṃ tīrthānukīrtanam |
bhavānmātā bhavanbhrātā bhavāṃścaiva pitāmahaḥ || 170 ||
[Analyze grammar]

kṣantavyaṃ praṇato'smyadya yasmiṃstīrthe hi mādṛśāḥ |
gatimīdṛgvidhāṃ yānti na jāne tava kā gatiḥ || 171 ||
[Analyze grammar]

samārādhya maheśānaṃ sampūjya ca yathāvidhi |
kā gatistava saṃbhāṣyā dehyanujñāṃ mama prabho || 172 ||
[Analyze grammar]

tvarayanti ca māṃ hyete divisthāḥ praṇayādgaṇāḥ |
svastyastu te gamiṣyāmītyuktvā so'ntardadhe kṣaṇāt || 173 ||
[Analyze grammar]

śrīmārkaṇḍeya uvāca |
gate cādarśanaṃ tatra sa rājā vismayānvitaḥ |
tīrthamāhātmyamatulaṃ varṇayansvapuraṃ gataḥ || 174 ||
[Analyze grammar]

itthaṃbhūtaṃ hi tattīrthaṃ narmadāyāṃ vyavasthitam |
sarvapāpakṣayakaraṃ sarvaduḥkhaghnamuttamam || 175 ||
[Analyze grammar]

upapāpāni naśyanti snānamātreṇa bhārata |
kārttikasya caturdaśyāmupavāsaparāyaṇaḥ || 176 ||
[Analyze grammar]

caturdhā pūrayelliṅgaṃ tasya puṇyaphalaṃ śṛṇu |
brahmahatyā surāpānaṃ steyaṃ gurvaṅganāgamaḥ || 177 ||
[Analyze grammar]

mahāpāpāni catvāri caturbhiryānti saṃkṣayam |
so'śvamedhasya yajñasya labhate phalamuttamam || 178 ||
[Analyze grammar]

kārttike śuklapakṣasya caturdaśyāmupoṣitaḥ |
svarṇadānācca tattīrthe yajñasya labhate phalam || 179 ||
[Analyze grammar]

aṣṭamyāṃ vā caturdaśyāṃ vaiśākhe māsi pūrvavat |
dīpaṃ piṣṭamayaṃ kṛtvā pitṝn sarvān vimokṣayet || 180 ||
[Analyze grammar]

tatra yaddīyate dānamapi vālāgramātrakam |
tadakṣayaphalaṃ sarvamevamāha maheśvaraḥ || 181 ||
[Analyze grammar]

bhārabhūtyāṃ mṛtānāṃ tu narāṇāṃ bhāvitātmanām |
anivartikā gatī rājañchivalokānnirantaram || 182 ||
[Analyze grammar]

athavā lokavṛttyarthaṃ martyalokaṃ jigīṣati |
sāṅgavedajñaviprāṇāṃ jāyate vimale kule || 183 ||
[Analyze grammar]

dhanadhānyasamāyukto vedavidyāsamanvitaḥ |
sarvavyādhivinirmukto jīvecca śaradāṃ śatam || 184 ||
[Analyze grammar]

punastattīrthamāsādya hyakṣayaṃ padamāpnuyāt || 185 ||
[Analyze grammar]

etatpuṇyaṃ pāpaharaṃ kathitaṃ te nṛpottama |
bhāratedaṃ mahākhyānaṃ śṛṇu caiva tataḥ param || 186 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 209

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: