Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

agastya uvāca |
kṛpṇadvaipāyanaḥ skaṃda śaṃbhubhaktiparo yadi |
yadi kṣetrarahasyajñaḥ kṣetrasaṃnyāsakṛdyadi || 1 ||
[Analyze grammar]

tathā dṛṣṭaprabhāvaścettathā cejjñānināṃ varaḥ |
purīṃ vārāṇasīṃ śreṣṭhāṃ kathaṃ kila śapiṣyati || 2 ||
[Analyze grammar]

skaṃda uvāca |
satyametattvayā pṛcchi kathayāmi mune śṛṇu |
tasya vyāsasya caritaṃ bhaviṣyaṃ tvayi pṛcchati || 3 ||
[Analyze grammar]

yadārabhya munestasya naṃdī staṃbhitavānbhujam |
tadārabhya maheśānaṃ saṃstauti paramādṛtaḥ || 4 ||
[Analyze grammar]

kāśyāṃ tīrthānyanekāni kāśyāṃ ligānyanekaśaḥ |
tathāpi sevyo viśveśaḥ snātavyā maṇikarṇikā || 5 ||
[Analyze grammar]

liṃgeṣveko hi viśveśastīrtheṣu maṇikarṇikā |
iti saṃvyāharanvyāsastaddvayaṃ bahu manyate || 6 ||
[Analyze grammar]

tyaktvā sa bahu vāgjālaṃ prātaḥ snātvā dinedine |
nirvāṇamaṃḍape vakti mahimānaṃ maheśituḥ || 7 ||
[Analyze grammar]

śiṣyāṇāṃ purato nityaṃ kṣetrasya mahimā mahān |
vyākhyāyate mudā tena vyāsena paramarṣiṇā || 8 ||
[Analyze grammar]

atra yatkriyate kṣetre śubhaṃ vā'śubhameva vā |
saṃvartepi na tasyāṃtastasmācchreyaḥ samācaret || 9 ||
[Analyze grammar]

kṣetrasiddhiṃ samīhaṃte ye cātra kṛtino janāḥ |
yāvajjīvaṃ na taistyājyā sudhībhirmaṇikarṇikā || 10 ||
[Analyze grammar]

cakrapuṣkariṇī tīrthe snātavyaṃ prativāsaram |
puṣpaiḥ patraiḥ phalaistoyairarcyo viśveśvaraḥ sadā || 11 ||
[Analyze grammar]

svavarṇāśramadharmaśca tyaktavyo na manāgapi |
pratyahaṃ kṣetramahimā śrotavyaḥ śraddhayā sakṛt || 12 ||
[Analyze grammar]

yathāśakti ca deyāni dānānyatra suguptavat |
annānyapi ca deyāni vighnānparijihīrṣuṇā || 13 ||
[Analyze grammar]

paropakaraṇaṃ cātra kartavyaṃ sudhiyā sadā |
parvasvapi viśeṣeṇa snānadānādikāḥ kriyāḥ || 14 ||
[Analyze grammar]

viśeṣapūjā kartavyā sumahotsavapūrvakama |
kāryāstathādhikā yātrāḥ samarcyāḥ kṣetradevatāḥ || 35 ||
[Analyze grammar]

atra marma na vaktavyaṃ sudhiyāṃ kasyacitkvacit |
paradāra paradravya parāpakaraṇaṃ tyajet || 16 ||
[Analyze grammar]

parāpavādo no vācyaḥ parerṣyāṃ na ca kārayet |
asatyaṃ naiva vaktavyaṃ prāṇaiḥ kaṃṭhagatairapi || 17 ||
[Analyze grammar]

atratya jaṃturakṣārthamasatyamapi bhāṣayet |
yenakenaprakāreṇa śubhenāpyaśubhena vā || 18 ||
[Analyze grammar]

atratyaḥ prāṇimātropi rakṣaṇīyaḥ prayatnataḥ |
ekasminrakṣite jaṃtāvatra kāśyāṃ prayatnataḥ |
trailokyarakṣaṇātpuṇyaṃ yatsyāttatsyānna saṃśayaḥ || 19 ||
[Analyze grammar]

ye vasaṃti sadā kāśyāṃ kṣetrasaṃnyāsakāriṇaḥ |
ta eva rudrā maṃtavyā jīvanmuktā na saṃśayaḥ || 20 ||
[Analyze grammar]

te pūjyāste namaskāryāste saṃtoṣyāḥ prayatnataḥ |
teṣu vai parituṣṭeṣu tuṣyedviśveśvaraḥ svayam || 21 ||
[Analyze grammar]

kāśyāṃ vasaṃti ye martyā dūrasthairapi sannaraiḥ |
yogakṣemo vidhātavyasteṣāṃ viśveśiturmude || 22 ||
[Analyze grammar]

prasarastviṃdriyāṇāṃ ca nivāryotra nivāsibhiḥ |
manasopi hi cāṃcalyamiha vāryaṃ prayatnataḥ || 23 ||
[Analyze grammar]

maraṇaṃ nābhikāṃkṣeddhi kāṃkṣyo mokṣo'pino punaḥ |
śarīraśoṣaṇopāyaḥ kartavyaḥ sudhiyā nahi || 24 ||
[Analyze grammar]

śarīrasauṣṭhavaṃ kāṃkṣyaṃ vratasnānādisiddhaye |
āyurbahvatra vai ciṃtyaṃ mahāphalasamṛddhaye || 285 ||
[Analyze grammar]

ātmarakṣātra kartavyā mahāśreyobhivṛddhaye |
atrātma tyajanopāyaṃ manasāpi na ciṃtayet || 25 ||
[Analyze grammar]

ekasminnapi yaccāhni kāśyāṃ śreyobhilabhyate |
na tu varṣaśatenāpi tadanyatrāpyate kvacit || 27 ||
[Analyze grammar]

anyatra yogābhyasanādyāvajjanma yadarjyate |
vārāṇasyāṃ tadekena prāṇāyāmena labhyate || 28 ||
[Analyze grammar]

sarvatīrthāvagāhācca yāvajjanma yadarjyate |
tadānaṃdavane prāpyaṃ maṇikarṇyekamajjanāt || 29 ||
[Analyze grammar]

sarvaliṃgārcanātpuṇyaṃ yāvajjanma yadarjyate |
sakṛdviśveśamabhyarcya śraddhayā tadavāpyate || 30 ||
[Analyze grammar]

yajjanmanāṃ sahasreṇa nirmalaṃ puṇyamarjitam |
tatpuṇyaparivartena bhavedviśveśadarśanam || 3 ||
[Analyze grammar]

gavāṃ koṭi pradānena samyagdattena yatphalama |
tatphalaṃ samyagāpyeta viśveśvara vilokanāt || 32 ||
[Analyze grammar]

yatṣoḍaśamahādānaiḥ puṇyaṃ proktaṃ maharṣibhiḥ |
tatpuṇyaṃ jāyate puṃsāṃ viśveśe puṣpadānataḥ || 33 ||
[Analyze grammar]

aśvamedhādibhiryajñairyatphalaṃ prāpyatekhilaiḥ |
paṃcāmṛtānāṃ snapanādviśveśe tadavāpyate || 34 ||
[Analyze grammar]

vājapeyasahasreṇa samyagiṣṭena yatphalam |
sakṛnmahārhairnaivedyairviśveśe tacchatādhikam || 32 ||
[Analyze grammar]

dhvajātapatraṃ camaraṃ viśveśe yaḥ samarpayet |
ekacchatraṃ sa vai rājyaṃ prāpnuyādvasudhātale || 35 ||
[Analyze grammar]

mahāpūjopakaraṇaṃ yorpayedviśvabhartari |
na taṃ saṃpattisaṃbhārā vimuṃcaṃtīha kutracit || 37 ||
[Analyze grammar]

sarvartukusumāḍhyāṃ ca yaḥ kuryātpuṣpavāṭikām |
tadaṃgaṇe kalpavṛkṣāśchāyāṃ kurvaṃti śītalām || 38 ||
[Analyze grammar]

yaḥ kṣīrasnapanārthaṃ vai viśveśe dhenumarpayet |
kṣīrārṇavataṭe tasya nivaseyuḥ pitāmahāḥ || 39 ||
[Analyze grammar]

viśveśarājasadane yaḥ sudhāṃ citrameva vā |
kārayettasya bhavanaṃ kailāsacitritaṃ bhavet || 40 ||
[Analyze grammar]

brāhmaṇānyatino vāpi tathaiva śivayoginaḥ |
bhojayedyotra vai kāśyāmekaika gaṇanā kramāt || 41 ||
[Analyze grammar]

koṭibhojyaphalaṃ tasya śraddhayā nātra saṃśayaḥ |
tapastvatra prakartavyaṃ dānamatra pradāpayet || 42 ||
[Analyze grammar]

viśveśastoṣaṇīyotra snānahomajapādibhiḥ |
anyatra koṭijapyena yatphalaṃ prāpyate naraiḥ |
aṣṭottaraśataṃ japtvā tadatra samavāpyate || 43 ||
[Analyze grammar]

koṭihomena yatproktaṃ phalamanyatra sūribhiḥ |
aṣṭottarāhutiśatāttadatrānaṃdakānane || 44 ||
[Analyze grammar]

yo japedrudrasūktāni kāśyāṃ viśveśasannidhau |
pārāyaṇena vedānāṃ sarveṣāṃ phalamāpyate || 45 ||
[Analyze grammar]

tasya puṇyaṃ na jānāmi ciṃtite cākṣare pare |
kāśyāṃ nityaṃ pravastavyaṃ sevyottaravahā sadā || 46 ||
[Analyze grammar]

āpadyapi hi ghorāyāṃ kāśī tyājyā na kutracit |
yataḥ sarvāpadāṃhartā trātā viśvapatiḥ prabhuḥ || 47 ||
[Analyze grammar]

avaṃdhyaṃ divasaṃ kuryātsnānadānajapādibhiḥ |
yataḥ kāśyāṃ kṛtaṃ karma mahattvāya prakalpate || 48 ||
[Analyze grammar]

kṛcchracāṃdrāyaṇādīni kartavyāni prayatnataḥ |
tatheṃdriyavikārāśca na bādhaṃtetra karhicit || 49 ||
[Analyze grammar]

yadīṃdriyāṇi kurvaṃti vikriyāmiha dehinām |
tadātravāsasaṃ siddhirvighnebhyo naiva labhyate || 50 ||
[Analyze grammar]

agastya uvāca |
kṛcchra cāṃdrāyaṇādīni vyāso vakṣyati yāni vai |
teṣāṃ svarūpamākhyāhi skaṃdeṃdriya viśuddhaye || 51 ||
[Analyze grammar]

skaṃda uvāca |
kathayāmi mahābuddhe kṛcchrādīni tavāgrataḥ |
yāni kṛtvātra manujo dehaśuddhiṃ labhetparām || 52 ||
[Analyze grammar]

ekabhaktena naktena tathaivāyācitena ca |
upavāsena caikena pādakṛcchraḥ prakīrtitaḥ || 53 ||
[Analyze grammar]

vaṭoduṃbararājīva bilvapatrakuśodakam |
pratyekaṃ pratyahaṃ pītaṃ parṇakṛcchraḥ prakīrtitaḥ || 54 ||
[Analyze grammar]

piṇyākaghṛtatakrāṃbu saktūnāṃ prativāsaram |
ekaikamupavāsaśca kṛcchraḥ saumyaḥ prakīrtitaḥ || 55 ||
[Analyze grammar]

haviṣā prātaraśnīta haviṣā sāyameva ca |
haviṣā yācitaṃ trīṃstu sopavāsastrayahaṃ vaset || 56 ||
[Analyze grammar]

ekaikagrāsamaśnīyādahāni trīṇi pūrvavat |
tryahaṃ copavasedaṃtyamatikṛcchraṃ carandvijaḥ || 57 ||
[Analyze grammar]

kṛcchrātikṛcchraṃ payasā divasānekaviṃśatiḥ |
dvādaśāhopavāsena parākaḥ parikīrtitaḥ || 58 ||
[Analyze grammar]

tryahaṃ prātastrayahaṃ sāyaṃ tryahamadyādayācitam |
tryahaṃ copavasedaṃtyaṃ prājāpatyaṃ carandvijaḥ || 59 ||
[Analyze grammar]

gomūtraṃ gomayaṃ kṣīraṃ dadhisarpiḥ kuśodakam |
ekarātropavāsaśca kṛcchraḥ sāṃtapanaḥ smṛtaḥ || 60 ||
[Analyze grammar]

pṛthaksāṃtapanadravyaiḥ ṣaḍahaḥ sopavāsakaḥ |
saptāhena tu kṛcchroyaṃ mahāsāṃtapanaḥ smṛtaḥ || 61 ||
[Analyze grammar]

taptakṛcchraṃ caranvipro jalakṣīraghṛtānilān |
etāṃstryahaṃ pibeduṣṇānsakṛtsnāyī samāhitaḥ || 62 ||
[Analyze grammar]

tryahamuṣṇāḥ pibedāpastryahamuṣṇaṃ payaḥ pibet |
tryahamuṣṇaghṛtaṃ prāśya vāyubhakṣo dinatrayam || 63 ||
[Analyze grammar]

palamekaṃ payaḥ pītvā sarpiṣaśca paladvayam |
palamekaṃ tu toyasya taptakṛcchra udāhṛtaḥ || 64 ||
[Analyze grammar]

gomūtreṇa samāyuktaṃ yāvakaṃ yaḥ prayojayet |
kṛcchramekāhnkiṃ proktaṃ śarīrasya viśodhanam || 65 ||
[Analyze grammar]

hastāvuttānataḥ kṛtvā divasaṃ mārutāśanaḥ |
rātrau jale sthito vyuṣṭaḥ prājāpatyena tatsamam || 66 ||
[Analyze grammar]

ekaikaṃ hrāsayedgrāsaṃ kṛṣṇe śukle ca vardhayet |
upaspṛśaṃ striṣavaṇametaccāṃdrāyaṇaṃ smṛtam || 67 ||
[Analyze grammar]

ekaikaṃ vardhayedgrāsaṃ śukle kṛṣṇe ca hrāsayet |
bhuṃjīta darśe no kiṃcideṣa cāṃdrāyaṇo vidhiḥ || 68 ||
[Analyze grammar]

caturaḥ prātaraśnīyātpiṃḍānvipraḥ samāhitaḥ |
caturostamite sūrye śiśucāṃdrāyaṇaṃ smṛtam || 69 ||
[Analyze grammar]

aṣṭāvaṣṭau samaśnīyātpiṃḍānmadhyaṃdine sthite |
niyatātmā haviṣyasya yaticāṃdrāyaṇaṃ smṛtam || 70 ||
[Analyze grammar]

yathākathaṃcitpiṃḍānāṃ tisrośītīḥ samāhitaḥ |
māsenāśnanhaviṣyasya caṃdrasyaiti salokatām || 71 ||
[Analyze grammar]

adbhirgātrāṇi śudhyaṃti manaḥ satyena śuddhyati |
vidyā tapobhyāṃ bhūtātmā buddhirjñānena śuddhyati || 72 ||
[Analyze grammar]

tacca jñānaṃ bhavetpuṃsāṃ samyakkāśīniṣevaṇāt |
kāśīniṣevaṇena syādviśveśakaruṇodayaḥ || 73 ||
[Analyze grammar]

tato mahodayāvāptiḥ karmanirmūlanakṣamā |
ataḥ kāśyāṃ prayatnena snāna dāna tapo japaḥ || 74 ||
[Analyze grammar]

vrataṃ purāṇaśravaṇaṃ smṛtyuktādhva niṣevaṇam |
pratikṣaṇe pratidinaṃ viśveśa padaciṃtanam || 75 ||
[Analyze grammar]

liṃgārcanaṃ trikālaṃ ca liṃgasyāpi pratiṣṭhitiḥ |
sādhubhiḥ saha saṃlāpo jalpaḥ śivaśiveti ca || 76 ||
[Analyze grammar]

atitheścāpi satkāro maitrītīrthanivāsibhiḥ |
āstikyabuddhirvinayo mānāmāna samānadhīḥ || 77 ||
[Analyze grammar]

akāmitā tvanauddhatyamarāgitvamahiṃsanam |
apratigrahavṛttiśca matiścānugrahātmikā || 78 ||
[Analyze grammar]

adaṃbhitātvamātsaryamaprārthitadhanāgamaḥ |
alobhitvamanālasyamapāruṣyamadīnatā || 79 ||
[Analyze grammar]

ityādi satpravṛttiśca kartavyā kṣetravāsinā |
pratyahaṃ ceti śiṣyebhyaḥ sadharmamupadekṣyati || 80 ||
[Analyze grammar]

nityaṃ triṣavaṇasnāyī nityaṃ bhikṣākṛtāśanaḥ |
liṃgapūjārcako nityamitthaṃ vyāso vasetpurā || 81 ||
[Analyze grammar]

ekadā tasya jijñāsāṃ kartuṃ devīṃ harovadat |
adya bhikṣāṭanaṃ prāpte vyāse paramadhārmike || 82 ||
[Analyze grammar]

api sarvagate kvāpi bhikṣāṃ mā yaccha suṃdari |
tathetyuktā bhavānī sā bhavaṃ bhavanivāraṇam || 83 ||
[Analyze grammar]

namaskṛtya pratigṛhaṃ tasya bhikṣāṃ nyaṣedhayat |
sa muniḥ sahitaḥ śiṣyairbhikṣāmaprāpya dūnavat || 84 ||
[Analyze grammar]

velātikramamālokya punarbabhrāma tāṃ purīm |
gṛhegṛhe pariprāptā bhikṣānyaiḥ sarvabhikṣukaiḥ || 85 ||
[Analyze grammar]

tadahninālabhadbhikṣāṃ saśiṣyaḥ sa muniḥ kvacit |
atha sāyaṃtanaṃ karma kṛtvā chātraiḥ samanvitaḥ || 86 ||
[Analyze grammar]

upoṣaṇaparo bhūtvā tathaivāsīdaharniśam |
athānyedyurmunirvyāsaḥ kṛtvā mādhyāhnikaṃ vidhim || 87 ||
[Analyze grammar]

yayau bhikṣāṭanaṃ kartuṃ saśiṣyaḥ paritaḥ purīm |
sarvatra sa paribhrāṃtaḥ pratisaudhaṃ muhurmuhuḥ || 88 ||
[Analyze grammar]

na kvāpi labdhavānbhikṣāṃ bhāgyahīno dhanaṃ yathā |
atha ciṃtitavānvyāsaḥ pariśrāṃtaḥ paribhraman || 89 ||
[Analyze grammar]

ko heturyanna labhyeta bhikṣā yatnena rakṣitā |
aṃtevāsina āhūya vyāsaḥ papraccha cākhilān || 90 ||
[Analyze grammar]

bhavadbhirapi no bhikṣā pariprāpteti gamyate |
kimatra puri saṃvṛttaṃ dvitrā yāta mamājñayā || 91 ||
[Analyze grammar]

dvitīyehnyapi yadbhikṣā na labhyetātiyatnataḥ |
aniṣṭaṃ kiṃcidatrāsīnmahāgurunipātajam || 92 ||
[Analyze grammar]

annakṣayo vā sarvasyāṃ nagaryāmabhavatkṣaṇāt |
rājadaṃḍotha yugapajjātaḥ sarvapuraukasām || 93 ||
[Analyze grammar]

athavā vāritā bhikṣā kenāpyasmāsu cerṣyayā |
puraukasobhavandusthāstūpasargeṇa kenacit || 94 ||
[Analyze grammar]

kimetadakhilamajñātvā samāgacchata satvaram |
dvitrāḥ pavitracaraṇātprāpyānujñāṃ guroratha |
samācakhyuḥ samāgamya dṛṣṭvarddhi tatpuraukasām || 95 ||
[Analyze grammar]

śiṣyā ūcuḥ |
śṛṇvaṃtvārādhyacaraṇā nopasargotra kaścana |
nānnakṣayo vā sarvasyāṃ nagaryāmiha kutracit || 96 ||
[Analyze grammar]

yatra viśveśvaraḥ sākṣādyatrā'maradhunī svayam |
tvādṛśā yatra munayaḥ kva bhīstatropasargajā || 97 ||
[Analyze grammar]

samṛddhiryā gṛhasthānāmiha viśveśituḥ puri |
na sarddhirasti vaikuṃṭhe svalpāstā alakādayaḥ || 98 ||
[Analyze grammar]

ratnākareṣu ratnāni na tāvaṃti mahāmune |
yāvaṃti saṃti viśveśanirmālyopabhujāṃ gṛhe || 99 ||
[Analyze grammar]

gṛhegṛhetra dhānyānāṃ rāśayo yādṛśaḥ punaḥ |
na tādṛśaḥ kalpavṛkṣadattā aiṃdre pure kvacit || 100 ||
[Analyze grammar]

yatra sākṣādviśālākṣī suvistāraphalapradā |
na tatra puri sarvasyāṃ naro vai nirdhanaḥ kvacit || 1 ||
[Analyze grammar]

nirvāṇalakṣmyāḥ sadane tvasminnānaṃdakānane |
mokṣopi yatra sulabhaḥ kimanyattatra durlabham || 2 ||
[Analyze grammar]

sīmaṃtinyaḥ striyaḥ sarvāḥ pativrataparāyaṇāḥ |
sarvā bhavānī rūpiṇyo viśveśārpitasatkriyāḥ || 3 ||
[Analyze grammar]

yāvaṃtaḥ puruṣāḥ kāśyāṃ sarva eva gaṇādhipāḥ |
sarva eva kumārā vai sarve tārakadṛṣṭayaḥ || 4 ||
[Analyze grammar]

tripuṃḍrāṃkitabhālā ye te sarve caṃdramaulayaḥ |
upasargasahasraiśca pīḍyamānā apīha ye || 5 ||
[Analyze grammar]

na tyajaṃti sadā kāśīṃ sarvajñā eva tekhilāḥ |
gṛhegṛhepi vaṭavo brahmavādavivādinaḥ || 6 ||
[Analyze grammar]

svardhunī dhūtakaluṣāḥ saṃtīha caturānanāḥ |
nirvāṇalakṣmīpatayaḥ kṣetrasaṃnyāsakāriṇaḥ || 7 ||
[Analyze grammar]

sarva eva hṛṣīkeśāḥ sarve vai puruṣottamāḥ |
acyutā eva vijñeyā etatkṣetraparigrahāḥ || 8 ||
[Analyze grammar]

striyo vā puruṣā vāpi sarva eva na saṃśayaḥ |
sarva eva trinayanāḥ sarva eva caturbhujāḥ || 9 ||
[Analyze grammar]

śrīkaṃṭhāḥ sarva evātra sarve mṛtyuṃjayā dhruvam |
mokṣaśrī śritavarṣmāṇastvardhanārīśvarāyataḥ || 110 ||
[Analyze grammar]

dharmarāśiḥ paraścātra mahāṃto'trārtharāśayaḥ |
sarve kāmāḥ phalaṃtyatra kaivalyaṃ cātra nirmalam || 11 ||
[Analyze grammar]

na garbhavāsasaṃsargaḥ kāśīsaṃsthitikāriṇām |
na kaliścātra bādheta kālo naiva prabādhate || 12 ||
[Analyze grammar]

enāṃsi nātra bādhaṃte viśveśaśaraṇārthinaḥ |
yatra viśveśvaraḥ sākṣānnādabiṃdukalātmakaḥ || 13 ||
[Analyze grammar]

dhvanirūpī hi tatrāsti praṇavo maṃtravigrahaḥ |
ato vigrahavaṃtotra saṃti vedā viniścitam || 14 ||
[Analyze grammar]

sarasvatī saridrūpā hyataḥ śāstraniketanam |
ānaṃdakānanaṃ sarvaṃ dharmaśāstrakṛtālayam || 15 ||
[Analyze grammar]

yāvaṃto divi vai devāstāvaṃtotra mṛṣā na hi |
nīrājayaṃti viśveśaṃ rātrau rātrau sadā'hayaḥ || 16 ||
[Analyze grammar]

svaphaṇāmaṇidīpaiśca prāpya kāśīṃ rasātalāt |
samudrāḥ sarva evātra kāmadhenuvrajānvitāḥ || 17 ||
[Analyze grammar]

paṃcapīyūṣadhārābhirviśveśaṃ snapayaṃti hi |
maṃdāraḥ pārijātaśca saṃtāno haricaṃdanaḥ || 18 ||
[Analyze grammar]

kalpadrumaśca paṃcaite tarubhiḥ saha sarvadā || 19 ||
[Analyze grammar]

sarve suranikāyāśca sarva eva maharṣayaḥ |
yoginaḥ sarva evātra kāśīnāthamupāsate || 120 ||
[Analyze grammar]

vidyānāṃ sadanaṃ kāśī kāśī lakṣmyāḥ parālayaḥ |
muktikṣetramidaṃ kāśī kāśī sarvā trayīmayī || 21 ||
[Analyze grammar]

iti śrutvā munivaraḥ pārāśaryo mahātapāḥ |
evaṃ babhāṣe tāñśiṣyānpunaḥślokaṃ paṭhaṃtvamum || 22 ||
[Analyze grammar]

śiṣyā ūcuḥ |
vidyānāṃ cāśrayaḥ kāśī kāśī lakṣmyāḥ parālayaḥ |
muktikṣetramidaṃ kāśī kāśī sarvā trayīmayī || 23 ||
[Analyze grammar]

skaṃda uvāca |
niśamyeti tadā vyāsaḥ krodhāṃdhīkṛtalocanaḥ |
kṣutkṛśānujvalanmūrtiḥ kāśīṃ śapsyati kuṃbhaja || 24 ||
[Analyze grammar]

vyāsa uvāca |
mā bhūttraipūruṣīvidyā mā bhūttraipūruṣaṃ dhanam |
mā bhūttraipṛruṣī muktiḥ kāśīṃ vyāsaḥ śapanniti || 25 ||
[Analyze grammar]

garvaḥ parotra vidyānāṃ dhanagarvotra vai mahān |
muktigarveṇa no bhikṣāṃ prayacchaṃtyatra vāsinaḥ || 26 ||
[Analyze grammar]

iti kṛtvā matiṃ vyāsaḥ kāśyāṃ śāpamadāttadā |
dattvāpi śāpaṃ sa munirbhikṣituṃ krodhavānyayau || 27 ||
[Analyze grammar]

pratigehaṃ tvarāyuktaḥ praviśanvyomadattadṛk |
babhrāma nagarīṃ sarvāṃ kvāpi bhaikṣaṃ na labdhavān || 28 ||
[Analyze grammar]

aṃśumālinamāvīkṣya manāglohitamaṃḍalam |
bhikṣāpātraṃ parikṣipya niryayāvāśramaṃ prati || 29 ||
[Analyze grammar]

atha gacchanmahādevyā gṛhadvāri niṣaṇṇayā |
prākṛtastrīsvarūpiṇyā bhikṣāyai prārthitotithiḥ || 130 ||
[Analyze grammar]

gṛhiṇyuvāca |
bhagavanbhikṣukāstāvadadya dṛṣṭā na kutracit |
asatkṛtyātithiṃ nātho na me bhokṣyati karhicit || 31 ||
[Analyze grammar]

vaiśvadevādikaṃ karma kṛtvā gṛhapatirmama |
pratīkṣetātithipathaṃ tasmāttvamatithirbhava || 32 ||
[Analyze grammar]

vinātithi gṛhasthoyastvannameko niṣevate |
niṣevate'ghaṃ sa paraṃ sahitaḥ svapitāmahaiḥ || 33 ||
[Analyze grammar]

tasmāttvaritamāyāhi kuru me patyurīhitam |
gārhasthyaṃ saphalaṃ kartumicchato'tithipūjanāt || 34 ||
[Analyze grammar]

iti śrutvā gatāmarṣo vyāsastāmāha vismitaḥ |
vyāsa uvāca |
bhadre kā tvaṃ kutaḥ prāptā pūrvaṃ dṛṣṭā na kutracit || 35 ||
[Analyze grammar]

manye dharmamayī mūrtiḥ kāpi tvaṃ śucimānasā |
tvaddarśanātparāṃ prītiṃ saṃprāptānīṃdriyāṇi me || 36 ||
[Analyze grammar]

tvaṃ sudhaiva bhaveḥ prāyaḥ sarvāvayavasuṃdari |
maṃdarāghātasaṃtrāsātyaktakṣīrārṇavasthitiḥ || 37 ||
[Analyze grammar]

kalāsudhākarasyātha kuhū rāhubhayārditā |
sīmaṃtinī svarūpeṇa tiṣṭheḥ kāśyāmanirbhayā || 38 ||
[Analyze grammar]

athavā kamalāsi tvaṃ vihāya kamalālayam |
niśi saṃkocinaṃ kāśyāṃ vikāśinyāṃ vaseḥ sadā || 39 ||
[Analyze grammar]

kiṃvā nu karuṇāmūrtiriha kāśinivāsinām |
sarvaduḥkhaughahariṇī parānaṃdapradāyinī || 140 ||
[Analyze grammar]

vārāṇasyāḥ kimathavā'dhiṣṭhātrī devatā tvamu |
kiṃ vā nirvāṇalakṣmīstvaṃ yā kāśyāṃ parigīyate || 41 ||
[Analyze grammar]

śvapākaṃ yāyajūkaṃ vā prāṃte'laṃkurvatī samam |
madbhāgyaṃ vā pariṇatametadyoṣitsvarūpataḥ || 42 ||
[Analyze grammar]

athavā sā bhavennūnaṃ yā kṣetre parigīyate |
bhaktapotapradā bhaktyā bhavānī bhavanāśinī || 43 ||
[Analyze grammar]

sarvathaiva na nārī tvaṃ nāsurī naiva kinnarī |
vidyādharā na no nāgī no gaṃdharvī na yakṣiṇī || 44 ||
[Analyze grammar]

tvamiṣṭadevataivāsi kācinme mohahāriṇī |
keyaṃ ciṃtāthavāmetra kācittvaṃ bhava suṃdari || 45 ||
[Analyze grammar]

paravānasmyahaṃ jātastavadarśanato'dhunā |
avaśyamevakartāsmi tavādeśyaṃ tadādiśa || 46 ||
[Analyze grammar]

ekaṃ tapovyayaṃ hitvā kārayiṣyasi yatpunaḥ |
tadevāhaṃ kariṣyāmi vidheyaḥ śubhalocane || 47 ||
[Analyze grammar]

na vacastvādṛśīnāṃhi mahattvaṃ hāpayetsatām |
paraṃ tvaṃ kāsi subhage satyaṃ brūhi mamāgrataḥ || 48 ||
[Analyze grammar]

athavā tava dehesminkvā satyaṃ nirmalekṣaṇe |
iti pṛṣṭāha muninā sā viśvāyurghaṭodbhava || 49 ||
[Analyze grammar]

atratyasyaiva hi mune gṛhiṇī gṛhamedhinaḥ |
nityaṃ vīkṣe caraṃtaṃ tvāṃ bhikṣāṃ śiṣyagaṇairvṛtam || 150 ||
[Analyze grammar]

tvameva māṃ no jānīṣe jāne tvāmahameva hi |
tapasvinkiṃ bahūktena yāvannāstaṃ vrajedraviḥ || 51 ||
[Analyze grammar]

prāṇanāthasya me tāvadātithyaṃ saphalīkuru |
tacchutvā sa muniḥ prāha vinayānatakaṃdharaḥ || 52 ||
[Analyze grammar]

vyāsa uvāca |
asti me niyamaḥ kaścitsa siddhiṃ cedvrajecchubhe |
ekabhikṣāṃ tadāhaṃ tu kariṣye nānyathā punaḥ || 53 ||
[Analyze grammar]

tapasvyudīritaṃ śrutvā sā provāca vacastataḥ |
aviśaṃka vada mune kastesti niyamaḥ sudhīḥ || 54 ||
[Analyze grammar]

mama bhartuḥ prasādena kiṃcinnyūnaṃ yato'tra na |
iti śrutvā prahṛṣṭātmā sa tāmāha tapodhanaḥ || 55 ||
[Analyze grammar]

ayutaṃ mama śiṣyā ye taiḥ sapaktimahaṃ vṛṇe |
astaṃ yāvanna yātyarkastāvadbhokṣyenyathā nahi || 56 ||
[Analyze grammar]

niśamyeti prahṛṣṭāsyā sā provāca muniṃtataḥ |
kiṃ vilaṃbena tadyāhi sarvāñśiṣyānsamāhvaya || 57 ||
[Analyze grammar]

punaḥ prāha sa tāṃ sādhvi tvetāvatsiddhirasti te |
yena tṛptiṃ gamiṣyaṃti macchiṣyāḥ sarva eva te || 58 ||
[Analyze grammar]

smitvātha sābravīttaṃ tu mune bharturanugrahāt |
siddhameva sadaivāste sarvaṃ tāvanmamālaye || 59 ||
[Analyze grammar]

yāvatārthijanastṛptimeti sarvopi sarvaśaḥ |
vayaṃ na tādṛṅmahilā bhartṛsaṃdehakārikāḥ || 160 ||
[Analyze grammar]

āyātorthī yadā gehe siddhaṃ kāryaṃ tadaiva hi |
paripūrṇā diśaḥ sarvāḥ paripūrṇāmanorathāḥ || 61 ||
[Analyze grammar]

paripūrṇagṛhaṃ sarvaṃ patyuḥpāda prasādataḥ |
yāhi tūrṇaṃ samāyāhi yāvadannārthibhiḥ saha || 62 ||
[Analyze grammar]

patirme bahukālīnaḥ kālaṃ na sahate ciram |
priyātithiḥ priyatamastadātithyasamṛddhaye || 63 ||
[Analyze grammar]

āśu gatvā samāgaccha yāvannāstamito raviḥ |
iti prahṛṣṭastvaritaḥ śiṣyānāhūya sarvataḥ || 64 ||
[Analyze grammar]

āgatyatāṃ punaḥ prāha dṛṣṭvā tanmārgalocanām |
mātaḥ sarve samāyātāstvaritaṃ dehi bhojanam || 65 ||
[Analyze grammar]

astācalaṃ hi samayā samiyādeṣa bhāskaraḥ |
ityuktvā maṃdirasyāṃtarviviśuste tapodhanāḥ || 66 ||
[Analyze grammar]

tanmaṃḍapamaṇijyotistatyāhitadinaśriyaḥ |
yāvadgacchatitatsaudhamadhyamāśu tapasvinaḥ || 67 ||
[Analyze grammar]

pādauprakṣālya tāvatte kaiścitkaiścitsamarcya ca |
katicitpariviṣṭānnā bhoktumevopaveśitāḥ || 68 ||
[Analyze grammar]

taddivyapākasaṃbhārāndṛṣṭavā taddṛṣṭayaḥ kṣaṇāt |
parātṛptimupāgacchanghrāṇanyāmodarājibhiḥ || 69 ||
[Analyze grammar]

atitṛptiṃ samāpannāste tadannaniṣevaṇāt |
ācāṃtāścaṃdanaiḥ sragbhiraṃbaraiḥ paribhūṣitāḥ || 170 ||
[Analyze grammar]

atha sāṃdhyaṃ vidhiṃ kṛtvā propaviśya tadagrataḥ |
abhinaṃdya mahāśīrbhiryāvadgaṃtuṃ pracakramuḥ || 71 ||
[Analyze grammar]

tāvadvṛddhagṛhasthena gṛhiṇī sā kaṭākṣitā |
papraccha tīrthe vasatāṃ ko dharmo mukhya eva hi || 72 ||
[Analyze grammar]

tathā tadanusāreṇa tīrthe vartāmahe vayam |
sarvadharmavidāṃ śreṣṭhaḥ śrutvā tadgṛhiṇī vacaḥ || 73 ||
[Analyze grammar]

tadādarasudhāklinna mahānnasvādatarpitaḥ |
pratyuvāca munirvyāsaḥ smitvā tāṃ sarvavittamām || 74 ||
[Analyze grammar]

vyāsa uvāca |
svacchāṃtaḥkaraṇemātarmahāmiṣṭānnamānade |
sa eṣa dharmo nānyosti yattvayā paricaryate || 75 ||
[Analyze grammar]

tvameva dharmaṃ jānāsi patiśuśrūṣaṇe ratā |
yadi pṛcchasi māṃ satyaṃ tadā kiṃcana vacmi te || 76 ||
[Analyze grammar]

vaktavyameva pṛṣṭena manāgapi vijānatā |
sa eva dharmaḥ subhage nānyo dharmosti kaścana || 77 ||
[Analyze grammar]

yenaiṣa toṣamāyāti tava bhartā ciraṃtanaḥ |
gṛhiṇyuvāca |
ayaṃ dharmo bhavennūnaṃ kriyate ca svaśaktitaḥ || 78 ||
[Analyze grammar]

sādhāraṇāni dharmāṇi saṃpṛcche tāni me vada |
vyāsa uvāca |
anudvegakaraṃ vākyaṃ parotkarṣasahiṣṇutā || 79 ||
[Analyze grammar]

vicārya kāritā nityaṃ svadhiṣṇyodaya ciṃtanam |
gṛhastha uvāca |
eṣu dharmeṣu bho vidvaṃstvayi kostīha tadvada || 180 ||
[Analyze grammar]

tataḥ sthagitavadvyāsastasthau kiṃcinna coktavān |
tataḥ punargṛhasthena sa hi proktastapodhanaḥ || 81 ||
[Analyze grammar]

yadyeta eva vai dharmāstvayā ye pratipāditāḥ |
taddāṃtatā tavaivaikṣi dānaṃ śāpasya cottamam || 82 ||
[Analyze grammar]

tvayyeva hi dayā samyagdhairyaṃ tvayyeva cottamam |
tvayi saṃbhāvanāstyeva kāmakrodhavinigrahe || 83 ||
[Analyze grammar]

tvameva samyagjānīṣe vaktuṃ codvegavarjitam |
tvayyeva samyagdṛśyeta parotkarṣa sahiṣṇutā || 84 ||
[Analyze grammar]

vicārya kāritāyāśca tvameva nilayomahān |
svasyadhiṣṇyasya ca bhavāṃściṃtayedudayaṃ dhruvam || 85 ||
[Analyze grammar]

mamaikaṃ brūhi bho vidvañchāpaṃ dadyācca yaḥ krudhā |
alabhansvārthasaṃsiddhimabhāgyāttasya kasya saḥ || 86 ||
[Analyze grammar]

vyāsa uvāca |
yaḥ svārthasiddhimalabhannabhāgyācchapati krudhā |
sa śāpaḥ pratyuta bhavecchapturevāvivekinaḥ || 87 ||
[Analyze grammar]

gṛhastha uvāca |
bhavatā bhramatā vipra nāptābhikṣā yadāpyaho |
tadāparāddhaṃ kimiha varākaiḥ kṣetravāsibhiḥ || 88 ||
[Analyze grammar]

tapasviñśṛṇu me vākyaṃ rājadhānyāṃ mameha yaḥ |
ṛddhiṃ draṣṭuṃ na śaknoti pariśaptaḥ sa eva hi || 89 ||
[Analyze grammar]

adya prabhṛti na kṣetre madīye śāpavarjite |
āvasa krodhana mune na vāse yogyatātra te || 190 ||
[Analyze grammar]

idānīmeva nirgaccha bahiḥ kṣetrādito bhava |
tvadvidhānāṃ na yogyaṃ me kṣetraṃ mokṣaikasādhanam || 91 ||
[Analyze grammar]

atrālpamapi yaddauṣṭyaṃ kṛtaṃ matkṣetravāsinām |
taddauṣṭyasya parīpāko rudrapaiśācyameva hi || 92 ||
[Analyze grammar]

tacchrutvā vepamānaḥ sa pariśuṣkauṣṭhatālukaḥ |
jagāma śaraṇaṃ gaurīṃ luṭhaṃstaccaraṇāgrataḥ || 93 ||
[Analyze grammar]

uvāca ca vaco mātastrāhi trāhi bhṛśaṃ rudan |
anāthastvatsanāthohaṃ bāliśastava bālakaḥ || 94 ||
[Analyze grammar]

śaraṇāgataṃ ca saṃtrāhi rakṣa māṃ śaraṇāgatam |
bahūnāmāgasāṃ gehamasmākaṃ duṣṭamānasam || 95 ||
[Analyze grammar]

śaṃbhuśāpo'nyathākartuṃ bhavatyāpi na śakyate |
ahaṃ ca śaraṇāyātastadekaṃ kriyatāṃ śive || 96 ||
[Analyze grammar]

pratyaṣṭami sadā kṣetre pratibhūtaṃ ca pārvati |
diśa praveśanādeśaṃ neśastvadvākyalaṃghakaḥ || 97 ||
[Analyze grammar]

ityuktā tena muninā bhavānī karuṇājaniḥ |
mukhaṃ maheśiturvīkṣya tathetyāha tadājñayā || 98 ||
[Analyze grammar]

athāṃtarhitavaṃtau tau śivau kṣetraśivaṃkarau |
vyāsopi niryayau kṣetrātsvāparādhavaśaṃ vadan || 99 ||
[Analyze grammar]

ahorātraṃ sa paśyanvai kṣetraṃ dṛṣṭeradūragam |
prāpyāṣṭamīṃ ca bhūtāṃ ca madhye kṣetraṃ sadā viśet || 200 ||
[Analyze grammar]

lolārkādagnidigbhāge svardhunīṃ pūrvarodhasi |
sthito hyadyāpi paśyetsa kāśīprāsādarājikām || 1 ||
[Analyze grammar]

skaṃda uvāca |
itthaṃ kuṃbhaja sa vyāsaḥ kṣetre śāpaṃ pradāsyati |
kṣetraśāpapradānācca bahiryāsyati tatkṣaṇāt || 2 ||
[Analyze grammar]

ataevāvimuktasya kṣetrasya śubhaśaṃsinaḥ |
bhaviṣyati śubhaṃ nityamanyathā tvanyathaiva hi || 3 ||
[Analyze grammar]

śrutvādhyāyamimaṃ puṇyaṃ vyāsaśāpa vimokṣaṇam |
mahādurgopasargebhyo bhayaṃ tasya na kutracit || 204 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 46

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: