Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

agastya uvāca |
etadbhaviṣyaṃ śrutvāhaṃ vyāsasya śivanaṃdana |
āścaryabhājanaṃ jātastīrthāni kathayādhunā || 1 ||
[Analyze grammar]

ānaṃdakānane yāni yatra saṃti ṣaḍānana |
tāni liṃgasvarūpāṇi samācakṣva mamāgrataḥ || 2 ||
[Analyze grammar]

skaṃda uvāca |
ayameva hi vai praśno devyai devena bhostadā |
yādṛśaḥ kathito vacmi tādṛśaṃ śṛṇu kuṃbhaja || 3 ||
[Analyze grammar]

devyuvāca |
yāni yāni hi tīrthāni yatrayatra maheśvara |
tāni tānīha me kāśyāṃ tatratatra vada prabho || 4 ||
[Analyze grammar]

devadeva uvāca |
śṛṇu devi viśālākṣi tīrthaṃ liṃgamudāhṛtam |
jalāśayepi tīrthākhyā jātā mūrti parigrahāt || 5 ||
[Analyze grammar]

mūrtayo brahmaviṣṇvarkaśivavighneśvarādikāḥ |
liṃgaṃ śaivamiti khyātaṃ yatraitattīrthameva tat || 6 ||
[Analyze grammar]

vārāṇasyāṃ mahādevaḥ prathamaṃ tīrthamucyate |
taduttare mahākūpaḥ sārasvatapadapradaḥ || 7 ||
[Analyze grammar]

kṣetrapūrvottarebhāge taddṛṣṭaṃ paśupāśahṛt |
tatpaścādvigrahavatī pūjyā vārāṇasī naraiḥ || 8 ||
[Analyze grammar]

sā pūjitā prayatnena sukhavastipradā sadā |
mahādevasya pūrveṇa goprekṣaṃ liṃgamuttamam || 9 ||
[Analyze grammar]

taddarśanādbhavetsamyaggodānajanitaṃ phalam |
golokātpreṣitā gāvaḥ pūrvaṃ yacchaṃbhunā svayam || 10 ||
[Analyze grammar]

vārāṇasīṃ samāyātā goprekṣaṃ tattataḥ snṛtam |
goprekṣāddakṣiṇebhāge dadhīcīśvarasaṃjñitam || 11 ||
[Analyze grammar]

taddarśanādbhavetpuṃsāṃ phalaṃ yajñasamudbhavam |
atrīśvaraṃ tu tatprācyāṃ madhukaiṭabhapūjitam || 12 ||
[Analyze grammar]

liṃgaṃ dṛṣṭvā prayatnena vaiṣṇavaṃ padamṛcchati |
goprekṣātpūrvadigbhāge liṃgaṃ vai vijvaraṃ smṛtam || 13 ||
[Analyze grammar]

tasya saṃpūjanānmartyo vijvaro jāyate kṣaṇāt |
prācyāṃ vedeśvarastasya caturvedaphalapradaḥ || 14 ||
[Analyze grammar]

vedeśvarādudīcyāṃ tu kṣetrajñaścādikeśavaḥ |
dṛṣṭaṃ tribhuvanaṃ sarvaṃ tasya saṃdarśanāddhruvam || 15 ||
[Analyze grammar]

saṃgameśvaramālokya tatprācyāma jāyatenaghaḥ |
caturmukhena vidhinā tatpūrveṇa caturmukham || 16 ||
[Analyze grammar]

prayāgasaṃjñakama liṃgamarcitama brahmalokadam |
tatra śāṃtikarī gaurī pūjitā śāṃtikṛdbhavet || 17 ||
[Analyze grammar]

varaṇāyāstaṭe pūrve pūjyaṃ kuṃtīśvaraṃ nṛbhiḥ |
tatpūjanātprajāyaṃte putrā nijakulojjvalāḥ || 18 ||
[Analyze grammar]

kuṃtīśvarāduttaratastīrthaṃ vai kāpilo hradaḥ |
tatra vai snānamātreṇa vṛṣabhadhvajapūjanāt || 19 ||
[Analyze grammar]

rājasūyasya yajñasya phalaṃ tvavikalaṃ bhavet |
roravādiṣu ye kecitpitaraḥ koṭisaṃmitāḥ || 20 ||
[Analyze grammar]

tatra śrāddhe kṛte putraiḥ pitṛlokaṃ prayāṃti te |
ānusūyeśvaraṃ liṃgaṃ goprekṣāduttare mune || 21 ||
[Analyze grammar]

taddarśanādbhavetstrīṇāṃ pātivratya phalaṃ sphuṭam |
talliṃgapūrvadigbhāge pūjyaḥ siddhivināyakaḥ || 22 ||
[Analyze grammar]

yāṃ siddhiṃ yaḥ samīheta sa tāmāpnoti tannateḥ |
hiraṇyakaśiporliṃgaṃ gaṇeśātpaścime tataḥ || 23 ||
[Analyze grammar]

hiraṇyakūpastatrāsti hiraṇyāśvasamṛddhikṛt || 24 ||
[Analyze grammar]

muṃḍāsureśvaraṃ liṃgaṃ tatpratīcyāṃ ca siddhidam |
abhīṣṭadaṃ tu nairṛtyāṃ goprekṣādvṛṣabheśvaram || 25 ||
[Analyze grammar]

mune skaṃdeśvaraṃ liṃgaṃ mahādevasya paścime |
talliṃgapūjanānnṛṇāṃ bhavenmama salokatā || 26 ||
[Analyze grammar]

tatpārśvato hi śākheśo viśākheśaśca tatra vai |
naigameyeśvarastatra yenye naṃdyādayo gaṇāḥ || 27 ||
[Analyze grammar]

teṣāmapi hi liṃgāni tatra saṃti sahasraśaḥ |
taddarśanādbhavetpuṃsāṃ tattadgaṇasalokatā || 28 ||
[Analyze grammar]

naṃdīśvarātpratīcyāṃ ca śilādeśaḥ kudhīharaḥ |
mahābalapradastatra hiraṇyākṣeśvaraḥ śubhaḥ || 29 ||
[Analyze grammar]

taddakṣiṇeṭṭahāsākhyaṃ liṃgaṃ sarvasukhapradam |
prasannavadaneśākhyaṃ liṃgaṃ tasyottare śubham || 30 ||
[Analyze grammar]

prasannavadanastiṣṭhedbhaktastaddarśanācchubhāt |
taduttare prasannodaṃ kuṃḍaṃ nairmalyadaṃ nṛṇām || 31 ||
[Analyze grammar]

pratīcyāmaṭṭahāsasya mitrāvaruṇanāmanī |
liṃge tallokade pūjye mahāpātakahāriṇī || 32 ||
[Analyze grammar]

nairṛtyāṃ cāṭṭahāsasya vṛddhavāsiṣṭhasaṃjñakam |
liṃgaṃ tatpūjanātpuṃsāṃ jñānamutpadyate mahat || 33 ||
[Analyze grammar]

vasiṣṭheśa samīpasthaḥ kṛṣṇeśo viṣṇulokadaḥ |
tadyāmyāṃ yājñavalkyeśo brahmatejovivadharnaḥ || 34 ||
[Analyze grammar]

prahlādeśvaramabhyarcya tatpaścādbhaktivardhanam |
svayaṃlīnaḥ śivo yatra bhaktānugrahakāmyayā || 35 ||
[Analyze grammar]

ataḥ svalīnaṃ tatpūrve liṃgaṃ pūjyaṃ prayatnataḥ |
sadaiva jñānaniṣṭhānāṃ paramānaṃdamicchatām |
yā gatirvihitā teṣāṃ svalīne sā tanutyajām || 36 ||
[Analyze grammar]

vairocaneśvaraṃ liṃgaṃ svalīnātpurataḥ sthitam |
taduttare balīśaṃ ca mahābalavivardhanam || 37 ||
[Analyze grammar]

tatraiva liṃgaṃ bāṇeśaṃ pūjitaṃ sarvakāmadam |
caṃdreśvarasya pūrveṇa liṃgaṃ vidyeśvarābhidham || 38 ||
[Analyze grammar]

sarvāvidyāḥ prasannāḥ syustasya liṃgasya sevanāt |
taddakṣiṇe tu vīreśo mahāsiddhi vidhāyakaḥ || 39 ||
[Analyze grammar]

tatraiva vikaṭā devī sarvaduḥkhaughamocanī |
paṃcamudraṃ mahāpīṭhaṃ tajjñeyaṃ sarvasiddhidam || 40 ||
[Analyze grammar]

tatra japtā mahāmaṃtrāḥ kṣipraṃ sidhyaṃti nānyathā |
tatpīṭhe vāyukoṇe tu saṃpūjyaḥ sagareśvaraḥ || 41 ||
[Analyze grammar]

tadarcanādaśvamedhaphalaṃ tvavikalaṃ bhavet |
tadīśāne ca vālīśastiryagyoni nivārakaḥ || 42 ||
[Analyze grammar]

mahāpāpaughavidhvaṃsī sugrīveśastaduttare |
hanūmadīśvarastatra brahmacaryaphalapradaḥ || 43 ||
[Analyze grammar]

mahābuddhipradastatra pūjyo jāṃbavatīśvaraḥ |
āśvine yeśvarau pūjyau gaṃgāyāḥ paścime taṭe || 44 ||
[Analyze grammar]

taduttare bhadrahrado gavāṃ kṣīreṇa pūritaḥ |
kapilānāṃ sahasreṇa samyagdattane yatphalam || 45 ||
[Analyze grammar]

tatphalaṃ labhate martyaḥ snāto bhadrahrade dhruvam |
pūrvābhādrapadā yuktā paurṇamāsī yadā bhavet || 46 ||
[Analyze grammar]

tadā puṇyatamaḥ kālo vājimedhaphalapradaḥ |
hrada paścima tīre tu bhadreśvara vilokanāt || 47 ||
[Analyze grammar]

golokaṃ prāpnuyāttasmātpuṇyānnaivātra saṃśayaḥ |
bhadreśvarādyātudhānyāmupaśāṃta śivo mune || 48 ||
[Analyze grammar]

tasya liṃgasya saṃsparśātparā śāṃtiṃ samṛcchati |
upaśāṃta śivaṃ liṃgaṃ dṛṣṭvā janmaśatārjitam || 49 ||
[Analyze grammar]

tyajedaśreyaso rāśiṃ śreyorāśiṃ ca viṃdati |
taduttare ca cakreśo yonicakra nivārakaḥ || 50 ||
[Analyze grammar]

taduttare cakrahrado mahāpuṇyavivardhanaḥ |
snātvā cakrahrade martyaścakreśaṃ paripūjya ca || 51 ||
[Analyze grammar]

śivalokamavāpnoti bhāvitenāṃtarātmanā |
tannairṛte ca śūleśo draṣṭavyaśca prayatnataḥ || 52 ||
[Analyze grammar]

śūlaṃ tatra purā nyastaṃ snānārthaṃ varavarṇini |
hradastatra samutpannaḥ śūleśasyāgrato mahān || 53 ||
[Analyze grammar]

snānaṃ kṛtvā hrade tatra dṛṣṭvā śūleśvaraṃ vibhum |
rudralokaṃ narā yāṃti tyaktvā saṃsāragahvaram || 54 ||
[Analyze grammar]

tatpūrvato nāradena tapastaptaṃ mahattaram |
liṃgaṃ ca sthāpitaṃ śreṣṭhaṃ kuṃḍaṃ cāpi śubhaṃ kṛtam || 55 ||
[Analyze grammar]

tatra kuṃḍe naraḥ snātvā dṛṣṭvā vai nāradeśvaram |
saṃsārābdhimahāghoraṃ saṃtarennātra saṃjayaḥ || 56 ||
[Analyze grammar]

nāradeśvara pūrveṇa dṛṣṭvā'vabhrātakeśvaram |
nirmalāṃ gatimāpnoti pāpaughaṃ ca vimuṃcati || 57 ||
[Analyze grammar]

tadagre tāmrakuṃḍaṃ ca tatra snāto na garbhabhāk |
vighnahartā gaṇādhyakṣastadvāyavye suvighnahṛt || 58 ||
[Analyze grammar]

tatra vighnaharaṃ kuṃḍaṃ tatra snāto na vighnabhāk |
anārakeśvaraṃ liṃgaṃ tadudagdiśi cottamam || 59 ||
[Analyze grammar]

kuṃḍaṃ cānārakākhyaṃ vai tatra snāto na nārakī |
varaṇāyāstaṭe ramye varaṇeśastaduttare || 60 ||
[Analyze grammar]

tatra pāśupataḥ siddhastvakṣapādo mahāmune |
anenaiva śarīreṇa śāśvatīṃ siddhimāgataḥ || 61 ||
[Analyze grammar]

tatpaścime ca śaileśaḥ paranirvāṇakāmadaḥ |
koṭīśvaraṃ tu tadyāmyāṃ liṃgaṃ śāśvatasiddhidam || 62 ||
[Analyze grammar]

koṭitīrthe hrade snātvā koṭīśaṃ paripūjya ca |
gavāṃ koṭipradānasya phalamāpnoti mānavaḥ || 63 ||
[Analyze grammar]

mahāśmaśānastaṃbhosti koṭīśādvahnidiksthitaḥ |
tasminstaṃbhe mahārudrastiṣṭhate comayā saha || 64 ||
[Analyze grammar]

taṃ staṃbhaṃ samalaṃkṛtya narastatpadamāpnuyāt |
tatraiva tīrthaṃ paramaṃ kapāleśa samīpataḥ || 65 ||
[Analyze grammar]

kapālamocanaṃ nāma tatra snāto'śvamedhabhāk |
ṛṇamocanatīrthaṃ tu tadudagdiśi śobhanam || 66 ||
[Analyze grammar]

tatra tīrthe naraḥ snātvā mukto bhavati carṇataḥ |
tatraivāṃgārakaṃ tīrthaṃ kuṃḍaṃ cāṃgāranirmalam || 67 ||
[Analyze grammar]

snātvāṃgāraka tīrthe tu bhavedbhūyo na garbhabhāk |
aṃgāravārayuktāyāṃ caturthyāṃ snāti yo naraḥ |
vyādhibhirnābhi bhūyeta na ca duḥkhī kadācana || 68 ||
[Analyze grammar]

viśvakarmeśvaraṃ liṃgaṃ jñānadaṃ ca taduttare |
mahāmuṃḍeśvaraṃ liṃgaṃ tasya dakṣiṇataḥ śubham || 69 ||
[Analyze grammar]

kūpaḥ śubhoda nāmāpi snātavyaṃ tatra niścitam |
tatra muṃḍamayī mālā mayā kṣiptātiśobhanā || 70 ||
[Analyze grammar]

mahāmuṃḍā tato devī samutpannāghahāriṇī |
khaṭvāṃgaṃ ca dhṛtaṃ tatra khaṭvāṃgeśastatobhavat || 71 ||
[Analyze grammar]

niṣpāpo jāyate martyaḥ khaṭvāṃgeśa vilokanāt |
bhuvaneśastato yāmyāṃ kuṃḍaṃ ca bhuvaneśvaram || 72 ||
[Analyze grammar]

tatra kuṃḍe naraḥ snāto bhuvane śobhavennaraḥ |
tadyāmyāṃ vimaleśaśca kuṃḍaṃ ca vimalodakam || 73 ||
[Analyze grammar]

tatra snātvā vilokyeśaṃ vimalo jāyate naraḥ |
tatra pāśupataḥ siddhastryaṃbako nāma nāmataḥ || 74 ||
[Analyze grammar]

anenaiva śarīreṇa rudralokamavāptavān |
bhṛgorāyatanaṃ tasya paścime'tīva puṇyadam || 72 ||
[Analyze grammar]

vidhipūrvaṃ tadabhyarcya prāpnuyācchivamaṃdiram |
śubheśvaraśca tadyāmyāṃ mahāśubhaphalapradaḥ || 76 ||
[Analyze grammar]

tatra siddhaḥ pāśupataḥ kapilarṣirmahātapāḥ |
tatrāsti hi guhā ramyā kapileśvara saṃnidhau || 77 ||
[Analyze grammar]

tāṃ guhāṃ praviśedyo vai na sa garbhe viśetkvacit |
tatra yajñodakūposti vājimedhaphalapradaḥ || 78 ||
[Analyze grammar]

oṃkāra eṣa evāsāvādivarṇamayātmakaḥ |
matsyodaryuttare kūle nādeśastvahameva ca || 79 ||
[Analyze grammar]

nādeśaḥ paramaṃ brahma nādeśaḥ paramā gatiḥ |
nādeśaḥ paramaṃ sthānaṃ duḥkhasaṃsāramocanam || 80 ||
[Analyze grammar]

kadācittasya devasya darśane yāti jāhnavī |
matsyodarī sā kathitā snānaṃ puṇyairavāpyate || 81 ||
[Analyze grammar]

matsyodarī yadā gaṃgā paścime kapileśvaram |
samāyāti mahādevi tadā yogaḥ sudurlabhaḥ || 82 ||
[Analyze grammar]

uddālakeśvaraṃ liṃgamudīcyāṃ kapileśvarāt |
taddarśanena saṃsiddhiḥ parā sarvairavāpyate || 83 ||
[Analyze grammar]

taduttare bāṣkulīśaṃ liṃgaṃ sarvārthasiddhidam |
bāṣkulīśāddakṣiṇato liṃgaṃ vai kaustubheśvaram || 84 ||
[Analyze grammar]

tasyārcanena ratnaughairna viyujyeta karhicit |
śaṃkukarṇeśvaraṃ liṃgaṃ kaustubheśvaradakṣiṇe || 85 ||
[Analyze grammar]

saṃsevya paramaṃ jñānaṃ labhedadyāpi sādhakaḥ |
aghoreśo guhādvāri kūpastasyottare śubhaḥ || 86 ||
[Analyze grammar]

aghoroda iti khyāto vājimedhaphalapradaḥ |
gargeśo damaneśaśca tatra liṃgadvayaṃ śubham || 87 ||
[Analyze grammar]

anenaiveha dehena yatra tau siddhimāpatuḥ |
talliṃgayoḥ samarcātaḥ siddhirbhavati vāṃchitā || 88 ||
[Analyze grammar]

taddakṣiṇe mahākuṃḍaṃ rudrāvāsa iti smṛtam |
tatra rudreśamabhyarcya koṭirudraphalaṃ labhet || 89 ||
[Analyze grammar]

caturdaśī yadāparṇe rudranakṣatra saṃyutā |
tadā puṇyatamaḥ kālastasminkuṃḍe mahāphalaḥ || 90 ||
[Analyze grammar]

rudrakuṃḍe naraḥ snātvā dṛṣṭvā rudreśvaraṃ vibhum |
yatratatra mṛto vāpi rudralokamavāpnuyāt || 91 ||
[Analyze grammar]

rudrasya nairṛte bhāge liṃgaṃ tatra mahālayam |
tadagre pitṛkūposti pitṝṇāmālayaḥ paraḥ || 92 ||
[Analyze grammar]

tatra śrāddhaṃ naraḥ kṛtvā piṃḍānkūpe parikṣipet |
ekaviṃśakulopetaḥ śrāddhakṛdrudralokabhāk || 93 ||
[Analyze grammar]

tatra vaitaraṇī nāma dīrghikā paścimānanā |
tasyāṃ snāto naro devi narakaṃ naiva gacchati || 94 ||
[Analyze grammar]

bṛhaspatīśvaraṃ liṃgaṃ rudrakuṃḍācca paścime |
gurupuṣyasamāyoge dṛṣṭvā divyāṃ labhedgiram || 95 ||
[Analyze grammar]

rudrāvāsāddakṣiṇataḥ kāmeśaṃ liṃgamuttamam |
taddakṣiṇe mahākuṃḍaṃ snānācciṃtita kāmadam || 96 ||
[Analyze grammar]

caitraśukla trayodaśyāṃ tatra yātrā ca kāmadā |
nalakūbara liṃgaṃ ca prācyāṃ kāmeśvarācchubham || 97 ||
[Analyze grammar]

tadagre pāvanaḥ kūpo dhanadhānya samṛddhidaḥ |
nalakūbarapūrveṇa sūryācaṃdramaseśvarau || 96 ||
[Analyze grammar]

ajñānadhvāṃtapaṭalīṃ haratastau samarcitau |
taddakṣiṇedhvakeśaśca dṛṣṭo mohavināśanaḥ || 99 ||
[Analyze grammar]

tatra siddhīśvaraṃ liṃgaṃ mahāsiddhisamarpakam |
tatraiva maṃḍaleśaśca maṃḍaleśapadapradaḥ || 100 ||
[Analyze grammar]

kāmakuṃḍasya pūrveṇa cyavaneśaḥ samṛddhidaḥ |
tatraiva sanakeśaśca rājasūyaphalapradaḥ || 1 ||
[Analyze grammar]

sanatkumāra liṃgaṃ ca tatpaścādyogasiddhikṛt |
taduttare sanaṃdeśo mahājñāna samarthakaḥ || 2 ||
[Analyze grammar]

tadyāmyāmāhutīśaśca dṛṣṭo homaphalapradaḥ |
tadyāmyāṃ puṇyajanakaṃ liṃgaṃ paṃcaśikheśvaram || 3 ||
[Analyze grammar]

mārkaṃḍeya hradastasya paścime puṇyavardhanaḥ |
tasminhrade naraḥ snātvā kiṃ bhūyaḥ pariśocati || 4 ||
[Analyze grammar]

tatra snānaṃ ca dānaṃ ca bhavedakṣaya puṇyadam |
taduttare ca kuṃḍeśaḥ sarvasiddhairnamaskṛtaḥ || 5 ||
[Analyze grammar]

dīkṣāṃ pāśupatīṃ labdhvā dvādaśābdena yatphalam |
tatphalaṃ labhate vipra martyaḥ kuṃḍeśa darśanāt || 6 ||
[Analyze grammar]

mārkaṃḍeya hradātpūrvaṃ śāṃḍilyeśaḥ supuṇyadaḥ |
tatpaścime ca caṃḍeśaścaṃḍāṃśu grahaṇāghahṛt || 7 ||
[Analyze grammar]

dakṣiṇe ca kapāleśātkuṃḍaṃ śrīkaṃṭhasaṃjñitam |
tatra kuṃḍe naraḥ snātvā dātā syācchrīprabhāvataḥ || 8 ||
[Analyze grammar]

mahālakṣmīśvaraṃ liṃgaṃ tasya kuṃḍasya sannidhau |
mahālakṣmīṃ samabhyarcya snātastatkuṃḍavāriṣu || 9 ||
[Analyze grammar]

cāmarāsaktahastābhirdivyastrībhiśca vījyate |
yadā matsyodarīṃ yāṃti svargalokāddivaukasaḥ |
tadā tenaiva mārgeṇa yāṃti strībhirvṛtāḥ sukham || 110 ||
[Analyze grammar]

svargadvāramataḥ khyātaṃ tatsthānaṃ munisattama |
tatkuṃḍa dakṣiṇebhāge liṃgaṃ brahmapadapradam || 11 ||
[Analyze grammar]

gāyatrīśvara sāvitrīśvarau pūjyau prayatnataḥ |
matsyodaryāstaṭe ramye liṃgaṃ satyavatīśvaram || 12 ||
[Analyze grammar]

tayoḥ pūrveṇa saṃpūjya tapaḥśrī parivardhanam |
ugreśvaraṃ mahāliṃgaṃ lakṣmīśātpūrvadiksthitam || 13 ||
[Analyze grammar]

jātismaro bhavenmartyastalliṃgasya samarcanāt |
taddakṣiṇe cograkuṃḍaṃ snānātkanakhalādhikam || 14 ||
[Analyze grammar]

karavīreśvaraṃ liṃgaṃtasya kuṃḍaṃsya paścime |
tasya darśanataḥ puṃsāṃ jāyate rogasaṃkṣayaḥ || 15 ||
[Analyze grammar]

tadvāvye marīcīśaṃ kuṃḍaṃ cāghaughanāśanam |
tatpaścācceṃdrakuṃḍaṃ liṃgaṃ ceṃdreśvaraṃ mune || 16 ||
[Analyze grammar]

iṃdreśāddakṣiṇebhāge śubhā karkoṭavāpikā |
tatra vāpījale snātvā dṛṣṭvā karkoṭakeśvaram || 17 ||
[Analyze grammar]

nāgānāmādhipatyaṃ tu jāyate nātra saṃśayaḥ |
tatpaścāddṛmicaṃḍeśo brahmahatyāharo haraḥ || 18 ||
[Analyze grammar]

taddakṣiṇe mahākuṃḍaṃ rudralokaphalapradam |
tatpaścime mahāliṃgamagnīśa iti viśrutam || 19 ||
[Analyze grammar]

āgneyaṃ nāma kuṃḍaṃ ca tatpūrvegnisalokadam |
āgneyeśvarataḥ prācyāṃ kuṃḍaṃ taddakṣiṇe śubham || 120 ||
[Analyze grammar]

tatra kuṃḍe naraḥ snātvā svarge vasati pūrvajaiḥ |
tatprācyāṃ bālacaṃdreśaścaṃdralokagatipradaḥ || 21 ||
[Analyze grammar]

parito bālacaṃdreśaṃ gaṇaliṃgānyanekaśaḥ |
vilokya tāni liṃgāni gāṇapatyaṃ padaṃ labhet || 22 ||
[Analyze grammar]

bālacaṃdra samīpe tu kūpaḥ pitṛgaṇapriyaḥ |
tatra śrāddhapradaḥ snātvā pitṝnsaptā'tra tārayet || 23 ||
[Analyze grammar]

tadaṃdhoḥ pūrvato liṃgaṃ puṇyaṃ viśveśvarāhvayam |
viśveśvarasya pūrveṇa vṛddhakāleśvaro haraḥ || 24 ||
[Analyze grammar]

kālodo nāma kūposti tadagre sarvarogahṛt |
yaistu tatrodakaṃ pītaṃ strībhiḥ puṃbhiḥ svakarmabhiḥ || 25 ||
[Analyze grammar]

na teṣāṃ parivartotra kalpakoṭiśatairapi |
tatpītvā janmabaṃdhotthādbhayānmucyeta mānavaḥ || 26 ||
[Analyze grammar]

tatra kūpe tu yaddattaṃ dānaṃ śivaratātmanām |
saṃvartepi na tasyāsti nāśaḥ kalaśasaṃbhava || 27 ||
[Analyze grammar]

khaṃḍasphuṭitasaṃskāraṃ tatra kurvaṃti ye narāḥ |
te rudralokamāsādya modaṃte sukhinaḥ sadā || 28 ||
[Analyze grammar]

kāleśāddakṣiṇe bhāge mṛtyvīśastvapamṛtyuhṛt |
liṃgaṃ dakṣeśvarāhvaṃ ca tataḥ kūpādudagdiśi || 29 ||
[Analyze grammar]

aparādhasahasraṃ tu naśyettasya samarcanāt || 130 ||
[Analyze grammar]

mahākāleśa liṃgaṃ ca dakṣeśātpūrvato mahat |
mahākuṃḍe naraḥ snātvā mahākālaṃ tu yorcayet || 31 ||
[Analyze grammar]

arcitaṃ tena vai tatra jagadetaccarācaram |
aṃtakeśvaramālokya tadyāmyāṃ nāṃtakasya bhīḥ || 32 ||
[Analyze grammar]

hastipāleśvaraṃ liṃgaṃ tasya dakṣiṇato mune |
tasya pūjanato yāti puṇyaṃ vai hastidānajam || 33 ||
[Analyze grammar]

tatrairāvatakuṃḍaṃ ca liṃgamairāvateśvaram |
talliṃgamarcayanmartyo dhanadhānyasamṛddhibhāk || 34 ||
[Analyze grammar]

taddakṣiṇe śreyase ca liṃgaṃ syānmālatīśvaram |
hastīśvarāduttare tu jayaṃteśo jayapradaḥ || 35 ||
[Analyze grammar]

baṃdīśvaro mahākāla kuṃḍāduttarataḥ śubhaḥ |
baṃdikuṃḍaṃ ca vikhyātaṃ vārāṇasyāṃ mahāghahṛt || 36 ||
[Analyze grammar]

tatra snānena dānena śrāddhenākṣayamaśnute |
dhanvaṃtarīśvaraṃ liṃgaṃ kuṃḍaṃ tannāma caiva hi || 37 ||
[Analyze grammar]

tasya liṃgasya nāmānyatkuṃḍanāmānyadeva hi |
tuṃgeśvaraṃ liṃga nāma kuṃḍaṃ vaidyeśvarābhidham || 38 ||
[Analyze grammar]

sudhāmayyo mahauṣadhyaḥ kṣiptāstatra mahādhiyaḥ |
tatkuṃḍasnānatastasmāttalliṃga parivīkṣaṇāt |
naśyaṃti vyādhayaḥ sarve saha pāpaiḥ sudāruṇaiḥ || 39 ||
[Analyze grammar]

taduttare halīśeśaḥ sarvavyādhinipūdanaḥ |
śiveśvaraḥ śivakarastuṃganāmnaśca dakṣiṇe || 140 ||
[Analyze grammar]

jamadagnīśvaraṃ liṃgaṃ śiveśāddakṣiṇe śubham |
tatpaścime bhairaveśaḥ kūpastasyottare śubhaḥ || 41 ||
[Analyze grammar]

tadudasparśamātreṇa sarvayajñaphalaṃ labhet |
tatkūpapaścime bhāge sukeśo yogasiddhidaḥ || 42 ||
[Analyze grammar]

tannairṛtyāṃ ca vyāseśaḥ kūpaśca vimalodakaḥ |
vyāsakūpe naraḥ snātvā tarpayitvā surānpitṝn || 43 ||
[Analyze grammar]

akṣayaṃ labhate lokaṃ yatrakutrābhikāṃkṣitam |
vyāsatīrthātpaścimato ghaṃṭākarṇo hrado mahān || 44 ||
[Analyze grammar]

ghaṃṭākarṇahrade snātvā vyāsaṃśa paridarśanāt |
yatratatra mṛto vāpi vārāṇasyāṃ mṛto bhavet || 45 ||
[Analyze grammar]

ghaṃṭākarṇa samīpe tu paṃcacūḍāpsaraḥ saraḥ |
paṃcacūḍājale snātvā dṛṣṭvā devaṃ tamīśvaram || 46 ||
[Analyze grammar]

svargalokaṃ naro yāti paṃcacūḍāpriyo bhavet |
gaurīkūpastatovācyāṃ sarvajāḍyavināśanaḥ || 47 ||
[Analyze grammar]

paṃcacūḍottare bhāge tīrthaṃ cāśokasaṃjñitam |
maṃdākinī mahātīrthaṃ tadudīcyāṃ mahāghahṛt || 48 ||
[Analyze grammar]

svargalokepi sā puṇyā kiṃ punarmānave mune |
taduttare madhyameśo madhye kṣetraṃ svapityaho || 49 ||
[Analyze grammar]

tatra jāgaraṇaṃ kṛtvā'śokāṣṭamyāṃ madhau naraḥ |
na jātu śokaṃ labhate sadānaṃdamayo bhavet || 150 ||
[Analyze grammar]

muktikṣetrapramāṇaṃ ca krośaṃ krośaṃ ca sarvataḥ |
ārabhya liṃgādasmācca puṇyadānmadhyameśvarāt || 51 ||
[Analyze grammar]

etadeva sadā prāhuḥ sarve vai prapitāmahāḥ |
kaścidasmatkule jāto maṃdākinyā jalāplutaḥ || 52 ||
[Analyze grammar]

bhojayetprayato viprānyatīnpāśupatānapi |
madākinyāṃ naraḥ snātvā dṛṣṭvā vai madhyameśvaram || 53 ||
[Analyze grammar]

ekaviṃśatkulopeto rudraloke vasecciram |
madhyameśādavācyāṃ ca viśvedeveśvaraḥ śubhaḥ || 54 ||
[Analyze grammar]

tadarcanādarcitāḥ syurviśvedevāstrayodaśa |
tatpūrve vīrabhadreśo mahāvīrapadapradaḥ || 55 ||
[Analyze grammar]

bhadradā bhadrkālī ca tasya dakṣiṇataḥ śubhā |
bhadrākāla hrado nāma tatrātīva śubhapradaḥ || 56 ||
[Analyze grammar]

āpastaṃbeśvaraṃ liṃgaṃ tatprācyāṃ jñānadaṃ param |
taduttare puṇyakūpastatpaścācchaunako hradaḥ || 57 ||
[Analyze grammar]

hradapaścimato liṃgaṃ śaunakeśaṃ sudhīpradam |
hrade tatra naraḥ snātvā dṛṣṭvā vai śaunakeśvaram || 58 ||
[Analyze grammar]

jñānaṃ tatsaṃlabheddivyaṃ yena mṛtyuṃ taratyasau |
taddakṣiṇe jaṃbukeśastiryagyoni nivārakaḥ || 59 ||
[Analyze grammar]

taduttare mataṃgeśo gānavidyāprabodhakaḥ |
mataṃgeśasya vāyavye nānāliṃgāni sarvataḥ || 160 ||
[Analyze grammar]

munibhiḥ sthāpitānīha sarvasiddhipradāni ca |
brahmarāteśvaraṃ liṃgaṃ mataṃgeśācca dakṣiṇe || 61 ||
[Analyze grammar]

talliṃgadarśanādāyurnāṃtarācchidyate kvacit |
tatrājyapeśvaraṃ liṃgaṃ pitṛliṃgānyanekaśaḥ |
talliṃgasevayā sarve tuṣyaṃti prapitāmahāḥ || 62 ||
[Analyze grammar]

taddakṣiṇe siddhakūpaḥ siddhāḥ saṃti sahasraśaḥ |
vāyurūpāstu ye siddhā ye siddhā bhānuraśmigāḥ || 63 ||
[Analyze grammar]

taiḥ sthāpitaṃ tu yalliṃgaṃ tatsiddheśvaramīritam |
tasya saṃdarśanādeva sarvāḥ syuḥ siddhayo'malāḥ || 64 ||
[Analyze grammar]

tatpaścime siddhavāpī pītā snātā ca siddhidā |
prācyāṃ ca siddhakūpādvai liṃgaṃ vyāghreśvarābhidham || 65 ||
[Analyze grammar]

talliṃgadarśanānnṛṇāṃ na bhayaṃ vyāghracorajam |
jyeṣṭheśvaraṃ ca tadyāmyāṃ jyeṣṭhasthāneti siddhidam || 66 ||
[Analyze grammar]

taddakṣiṇe mudāṃ dhāma liṃgaṃ prahasiteśvaram |
taduttare nivāseśa kāśīvāsaphalapradaḥ || 67 ||
[Analyze grammar]

catuḥsamudrakūposti tatrābdhisnāna puṇyadaḥ |
jyeṣṭhā devī tu tatrāsti natā jyeṣṭhapadapradā || 68 ||
[Analyze grammar]

avācyāṃ vyāghraliṃgācca liṃgaṃ caṃḍīśvarābhidham |
taduttare daṃḍakhātaṃ saraḥ pitṛmudāvaham || 69 ||
[Analyze grammar]

grahaṇānaṃtare snānaṃ daṃḍakhāteti puṇyadam |
jaigīṣavya guhā tatra tatra liṃgaṃ tadāhvayam || 170 ||
[Analyze grammar]

trirātropoṣitastatra jñānaṃ labhyeta nirmalam |
mahāpuṇyapradaṃ liṃgaṃ tatpaścāddevaleśvaram || 71 ||
[Analyze grammar]

śatakālastatsamīpe śataṃ kālānumāpatiḥ |
talliṃgāvirbhave kāśyāṃ kālayāmāsa kuṃbhaja || 72 ||
[Analyze grammar]

talliṃgadaśarnādāyuḥ śatavarṣāṇyakhaṃḍitam |
śātātapeśastadyāmyāṃ mahājapaphalapradaḥ || 73 ||
[Analyze grammar]

tatpaścime hetukeśo hetubhūto mahāphale |
taddakṣiṇekṣapādeśo mahājñānaprarvatakaḥ || 74 ||
[Analyze grammar]

tadagre ca kaṇādeśastatra puṇyodakaḥ prahiḥ |
snātvā kāṇādakūpe yaḥ kaṇādeśaṃ samarcayet || 75 ||
[Analyze grammar]

na dhanena na dhānyena tyajyate sa kadācana |
tasya dakṣiṇato dṛśyo bhūtīśo bhūtikṛtsatām || 76 ||
[Analyze grammar]

tatpaścime'ghasaṃhartṛ āṣāḍhīśvara saṃjñitam |
durvāseśaśca tatpūrve sarvakāmasamṛddhikṛt || 77 ||
[Analyze grammar]

tadyāmyāṃ bhārabhūteśaḥ pāpabhārāpahārakaḥ |
vyāseśvarasya pūrveṇa dvau śaṃkhalikhiteśvarau |
tau dṛśyau yatnataḥ kāśyāṃ mahājñāna pravartakau || 78 ||
[Analyze grammar]

yatsamāpyāpyate puṇyaṃ niṣṭhā pāśupatavratam |
tadāpyatetra viśveśa sakṛdīkṣaṇataḥ kṣaṇāt || 79 ||
[Analyze grammar]

tadīśānevadhūteśo yogajñānapravartakaḥ |
tīrthaṃ caivāvadhūteśaṃ sarvakalmaṣanāśakṛt || 180 ||
[Analyze grammar]

avadhūteśvarātpūrve liṃgaṃ paśupatīśvaram |
talliṃgasevayā puṃsāṃ paśupāśavimokṣaṇam || 81 ||
[Analyze grammar]

taddakṣiṇe gobhileśo mahābhilaṣitapradaḥ |
jīmūtavāhaneśaśca tatpaścālliṃgamuttamam || 82 ||
[Analyze grammar]

vidyādharapadaprāptistalliṃgaparisevanāt |
mayūkhārkaḥ paṃcanade gabhastīśaśca tatra vai || 83 ||
[Analyze grammar]

dadhikalpahrado nāma tadudīcyāṃ mahāprahiḥ |
durlabhaṃ tatprahisnānaṃ durlabhaṃ ca tadīkṣaṇam || 84 ||
[Analyze grammar]

gabhastīśottare bhāge dadhikalpeśvaro haraḥ |
narastamāśu saṃvīkṣya kalpaṃ tryakṣapure vaset || 85 ||
[Analyze grammar]

gabhastīśāddakṣiṇe tu maṃgalāṃ maṃgalālayām |
uddiśya maṃgalāṃ gaurīṃ bhojayeddvijadaṃpatī || 86 ||
[Analyze grammar]

alaṃkṛtya yathāśakti tatpuṇyāṃto na karhicit |
kṣitipradakṣiṇaphalā maṃgalaikā pradakṣiṇā || 87 ||
[Analyze grammar]

vadanaprekṣaṇādevī mukhaprekṣeśvarottare |
maṃgalāyāḥ samīpe tu sarvasiddhikarī śivā || 88 ||
[Analyze grammar]

liṃge tvaṣṭrīśavṛtteśau mukhaprekṣottare śubhe |
sahemabhūmidānasya phalaṃ darśanatastayoḥ || 89 ||
[Analyze grammar]

taduttare carcikāyā devyāḥ saṃdarśanaṃ śubham |
revateśvara liṃgaṃ ca carcikāgreṇa śāṃtikṛt || 190 ||
[Analyze grammar]

mahāśubhāyatasyāgre liṃgaṃ paṃcanadeśvaram |
maṃgalodo mahākūpo maṃgalā paścime śubhaḥ || 91 ||
[Analyze grammar]

upamanyormahāliṃgaṃ maṃgalā paścime śubham |
vyāghrapādeśvaraṃ liṃgaṃ tatpaścādvyāghrabhītihṛt || 92 ||
[Analyze grammar]

nairṛtyāṃ ca gabhastīśācchaśāṃkeśoghasaṃghahṛt |
tatpaścime caitrarathaṃ liṃgaṃ divyagatipradam || 93 ||
[Analyze grammar]

revateśātpaścimato jaiminīśo mahāghahṛt |
tatra liṃgānyanekāni ṛṣīṇāmṛṣisattama || 94 ||
[Analyze grammar]

jaiminīśācca vāyavye liṃgaṃ vai rāvaṇeśvaram |
na taddaśarnataḥ puṃsāṃ rākṣasānāṃ mahābhayam || 95 ||
[Analyze grammar]

taddakṣiṇe varāheśo māṃḍavyeśastato yame |
taddakṣiṇe pracaṃḍeśo yogeśo dakṣiṇe tataḥ || 96 ||
[Analyze grammar]

taddakṣiṇe ca dhāteśaḥ someśaśca tadagrataḥ |
tannairṛtyāṃ kanakeśo mahākanakadaḥ satām || 97 ||
[Analyze grammar]

taduttare pāṃḍavānāṃ paṃcaliṃgāni sanmude |
saṃvarteśastadagre ca śveteśastasya paścime || 98 ||
[Analyze grammar]

tatpaścātkalaśeśaśca liṃgaṃ kālābhayapradam |
kālena pāśite śvete mune kuṃbhātsamutthitam || 99 ||
[Analyze grammar]

citragupteśvaraṃ liṃgaṃ tadudīcyāmaghāpaham |
citragupteśvarātpaścādyo dṛḍheśo mahāphalaḥ || 200 ||
[Analyze grammar]

kalaśeśādavācyāṃ ca graheśo liṃgamuttamam |
grahabādhāṃ śamayati talliṃga parilokanam || 1 ||
[Analyze grammar]

citragupteśvarātpaścādyadṛccheśo mahāphalaḥ |
utathyavāmadeveśaṃ liṃgaṃ yāmyāṃ graheśvarāt || 2 ||
[Analyze grammar]

kaṃbalāśvatareśau ca tasya dakṣiṇataḥ śubhe |
tatraiva nirmalaṃ liṃgaṃ nalakūbarapūjitam || 3 ||
[Analyze grammar]

tadyāmyāṃ maṇikarṇīśaṃ tadudakpaliteśvaram |
jarāharaṃ ca tatraiva tatpaścātpāpanāśanam || 4 ||
[Analyze grammar]

tatpaścime nirjareśastannairṛtyāṃ pitāmahaḥ |
pitāmahasrotikā ca tatra śrāddhaṃ mahāphalam || 5 ||
[Analyze grammar]

tadyāmyāṃ varuṇeśaśca bāṇeśastasya dakṣiṇe |
pitāmahasrotikāyāṃ kūśmāṃḍeśastu siddhikṛt || 6 ||
[Analyze grammar]

tatpūrvato rākṣaseśo gaṃgeśastasya dakṣiṇe |
taduttare nimnageśāḥ saṃti liṃgānyanekaśaḥ || 7 ||
[Analyze grammar]

vaivasvateśvarastatra yamalokanivārakaḥ |
tatpaścādaditīśaśca cakreśastasya cāgrataḥ || 8 ||
[Analyze grammar]

tadagre kālakeśākhyo dṛṣṭapratyayakṛtparaḥ |
chāyā saṃdṛśyate tatra niṣpāpastadavekṣaṇāt || 9 ||
[Analyze grammar]

tadagre tārakeśaśca tadagre svarṇabhāradaḥ |
taduttare marutteśaḥ śakreśaśca tadagrataḥ || 210 ||
[Analyze grammar]

taddakṣiṇe ca raṃbheśastatraiva ca śaśīśvaraḥ |
taduttare lokapeśāstatra liṃgānyanekaśaḥ || 11 ||
[Analyze grammar]

nāgagaṃdharvayakṣāṇāṃ kinnarāpsarasāmapi |
devarṣigaṇavṛdānāṃ nānāsiddhikarāṇyapi || 12 ||
[Analyze grammar]

śakreśāddakṣiṇe bhāge phālguneśo mahāghahṛt |
mahāpāśupateśaśca tadyāmyāṃ śubhakṛtparaḥ || 13 ||
[Analyze grammar]

tatpaścime samudreśa īśāneśastaduttare |
tatpūrve lāṃgalīśaśca sarvasiddhisamarpakaḥ || 14 ||
[Analyze grammar]

rāgadveṣavinirmuktāḥ siddhiṃ yāṃti ca pūjakāḥ |
teṣāṃ mokṣo mayā khyāto na tu te devi mānavāḥ || 15 ||
[Analyze grammar]

madhupiṃgaśvetaketū lāṃgalīśe tapasvinau |
anenaiva śarīreṇa jagmatuḥ siddhimuttamām || 16 ||
[Analyze grammar]

tatraiva nakulīśaśca kapileśaśca tatra vai |
rahasyaṃ paramaṃ cobhau mama vrata niṣeviṇau || 17 ||
[Analyze grammar]

tatsannidhau prītikeśastatra prītirmama priye |
tatropavāsādekasmātphalamabdaśatādhikam || 18 ||
[Analyze grammar]

ekaṃ jāgaraṇaṃ kṛtvā prītikeśa upoṣitaḥ |
gaṇatvapadavī tasya niścitā mama parvaṇi || 19 ||
[Analyze grammar]

devasya dakṣiṇe bhāge tatra vāpī śubhodakā |
tadaṃbuprāśanaṃ nṛṇāmapunarbhavahetave || 220 ||
[Analyze grammar]

tajjalātpaścime bhāge daṃḍapāṇiḥ sadāvati |
tatprācyavācyuttarasyāṃ tāraḥ kālaḥ śilādajaḥ || 21 ||
[Analyze grammar]

liṃgatrayaṃ hṛdabjeyacchraddhayāpī tamarpayet |
yaistatra tajjalaṃ pītaṃ kṛtārthāste narottamāḥ || 22 ||
[Analyze grammar]

avimuktasamīpecyoṃ mokṣeśo mokṣabuddhidaḥ |
karuṇeśo dayādhāma tadudīcyāṃ samarcayet || 23 ||
[Analyze grammar]

svarṇākṣeśastu tatprācyāṃ jñānadastasya cottare |
saubhāgyagaurī saṃpūjyā bahusaubhāgyasaṃpade || 24 ||
[Analyze grammar]

viśveśāddakṣiṇebhāge nikuṃbheśaḥ prayatnataḥ |
kṣetrakṣemakaraḥ pūjyastatpaścādvighnanāyakaḥ || 25 ||
[Analyze grammar]

sarvavighnacchidabhyarcyaścaturthyāṃ tu viśeṣataḥ |
virūpākṣo nikuṃbheśādvahnau pūjyaḥ susiddhidaḥ || 26 ||
[Analyze grammar]

taddakṣiṇe ca śukreśaḥ putrapautrapravardhanaḥ |
tadudīcyāṃ mahāliṃgaṃ devayānīśvarābhidham || 27 ||
[Analyze grammar]

śukreśādagrataḥ pūjyaḥ kaceśa iti saṃjñitaḥ |
śukrakūpamupaspṛśya hayamedhaphalaṃ labhet || 28 ||
[Analyze grammar]

bhavānīśau namasyau ca śukreśātpaścime śubhau |
bhaktapotapradau tau tu nijabhaktasya sarvadā || 29 ||
[Analyze grammar]

alarkeśaḥ samabhyarcyaḥ śukreśātpūrvadiksthitaḥ |
madālaseśvarastatra tatpūrve sarvavighnahṛt || 230 ||
[Analyze grammar]

gaṇeśvareśvaraṃ liṃgaṃ sarvasiddhikaraṃ param |
hatvā laṃkeśvaraṃ vipra raghuṇātha pratiṣṭhitam || 31 ||
[Analyze grammar]

talliṃgasparśanādāśu brahmahāpi viśudhyati |
mahāpuṇyapradaṃ cānyattatrārcyaṃ tripurāṃtakam || 32 ||
[Analyze grammar]

dattātreyeśvaraṃ liṃgaṃ tasya paścimataḥ śubham |
tadyāmyāṃ harikeśeśo gokarṇeśastataḥ param || 33 ||
[Analyze grammar]

sarastadagre pāpaghnaṃ tatpaścācca dhruveśvaraḥ |
tadagre dhuvakuṃḍaṃ ca pitṛprītikaraṃ param || 34 ||
[Analyze grammar]

taduttarapiśāceśaḥ paiśācya padahārakaḥ |
pitrīśastadyamadiśi pitṛkuṃḍaṃ tadagrataḥ || 35 ||
[Analyze grammar]

tatra śrāddhakṛtāṃ puṃsāṃ tuṣyeyuḥ prapitāmahāḥ |
agre dhruveśāttāreśo vaidyanāthaḥ sa eva hi || 36 ||
[Analyze grammar]

tannairṛtyāṃ manoliṃgaṃ vaṃśavṛddhikaraṃ param |
priyavrateśvaraṃ liṃgaṃ vaidyanāthapurogatam || 37 ||
[Analyze grammar]

tadyāmyāṃ mucukuṃdeśastatpārśve gautameśvaraḥ |
tatpaścimena bhadreśtadyāmyāmṛṣyaśṛṃgiṇaḥ || 38 ||
[Analyze grammar]

brahmeśastatpurastācca parjanyeśastadīśagaḥ |
tatprācyāṃ nahuṣeśaśca viśālākṣī ca tatpuraḥ || 39 ||
[Analyze grammar]

viśālākṣīśvaraṃ liṃgaṃ tatraiva kṣetravastidam |
jarāsaṃdheśvaraṃ liṃgaṃ tadyāmyāṃ jvaranāśanam || 240 ||
[Analyze grammar]

tatpurastāddhiraṇyākṣaliṃgaṃ pūjyaṃ hiraṇyadam |
tatpaścime gayādhīśastatpratīcyāṃ bhagīrathaḥ || 41 ||
[Analyze grammar]

tadagre ca dilīpeśo brahmeśātpaścime mune |
tatra liṃgaṃ sakuṃḍaṃ ca snāturiṣṭaphalapradam || 42 ||
[Analyze grammar]

tatra viśvāvasorliṃgaṃ muṃḍeśastatra pūrvataḥ |
taddakṣiṇe vidhīśaśca tadyāmyāṃ vājimedhakaḥ || 43 ||
[Analyze grammar]

daśāśvamedhike snātvā dṛṣṭvā talliṃgamuttamam |
daśānāmaśvamedhānāṃ phalaṃ prāpnoti mānavaḥ || 44 ||
[Analyze grammar]

taduttare mātṛtīrthaṃ snāturjanmabhayāpahṛt |
tatra snānaṃ tu yakuryānnārī vā puruṣopi vā || 45 ||
[Analyze grammar]

īpsitaṃ phalamāpnoti mātṛṇāṃ ca prasādataḥ |
dakṣiṇe tava kuṃḍācca puṣpadaṃteśvaraḥ paraḥ || 46 ||
[Analyze grammar]

tadagnidiśi devarṣi gaṇa liṃgānyanekaśaḥ |
puṣpadaṃtāddakṣiṇataḥ siddhīśaḥ parasiddhidaḥ || 47 ||
[Analyze grammar]

paṃcopacārapūjātaḥ svapne siddhiṃ parāṃ diśet |
rājyaprāptirbhavetpuṃsāṃ hariścaṃdreśasevayā || 48 ||
[Analyze grammar]

tatpaścime nairṛteśoṃgiraseśastato yame |
taddakṣiṇe ca kṣemeśaścitrāṃgeśastato yame || 49 ||
[Analyze grammar]

taddakṣiṇe ca kedāro rudrānucaratāpradaḥ |
caṃdrasūryānvayairbhūpaiḥ kedārāddakṣiṇāpathe || 250 ||
[Analyze grammar]

pratiṣṭhitāni liṃgāni śataśotha sahasraśaḥ |
lolārkāddakṣiṇāśāyāṃ sarvāśāpūrakorcitaḥ || 51 ||
[Analyze grammar]

karaṃdhameśvaraṃ liṃgaṃ tatpratīcyāṃ mahāphalam |
tatpaścime mahādurgā mahādurgaprabhaṃjanī || 52 ||
[Analyze grammar]

śuṣkeśvaraṃ ca tadyāmyāṃ śuṣkayā saritārcitam |
janakeśastatpratīcyāṃ śaṃkukarṇastaduttare || 53 ||
[Analyze grammar]

mahāsiddhīśvaraṃ liṃgaṃ tatprācyāṃ sarvasiddhidam |
siddhakuṃḍe naraḥ snātvā dṛṣṭvā siddheśvaraṃ mahat || 54 ||
[Analyze grammar]

sarvāsāmeva siddhīnāṃ pāraṃ gacchati mānavaḥ |
śaṃkukarṇeśa vāyavye liṃgaṃ vāḍavyasaṃjñitam || 55 ||
[Analyze grammar]

tadagre ca vibhāṃḍeśaḥ kaholeśastaduttare |
tatra dvāreśvaraṃ liṃgaṃ devī dvāreśvarī śubhā || 56 ||
[Analyze grammar]

tatpūjanādbhavetsiddhirānaṃdāraṇya vastidā |
rakṣakāśca gaṇāstatra nānārūpāyudhā mune || 57 ||
[Analyze grammar]

tatraiva haridīśaṃ ca liṃgaṃ kātyāyanaṃ tataḥ |
tatpārśve jāṃgaleśaśca tatpaścānmukuṭeśvaraḥ || 58 ||
[Analyze grammar]

tatraiva kuṃḍaṃ vimalaṃ sarvayātrāphalapradam |
snātvā mukuṭakuṃḍe ca dṛṣṭvā vai mukuṭeśvaram || 59 ||
[Analyze grammar]

yātrayā sarva liṃgānāṃ yatphalaṃ tadavāpyate |
tapasaścāpi yogasya siddhidā sā'vanīparā || 260 ||
[Analyze grammar]

mune śataṃ sahasrāṇi tatra liṃgāni siddhaye |
ekā diguttarā devi vārāṇasyāṃ priyā mama || 61 ||
[Analyze grammar]

tatrāpi paṃcāyatane ratirme nitarāṃ priye |
utpattisthiti kālepi tatrāhaṃ sarvadā sthitaḥ || 62 ||
[Analyze grammar]

evaṃ yastu vijānāti na sa pāpaiḥ pralipyate |
satyaṃ satyaṃ punaḥ satyaṃ trisatyaṃ nānyataḥ priye || 63 ||
[Analyze grammar]

śīghraṃ tatraiva gaṃtavyaṃ yadīcchenmāmakaṃ padam |
uddeśamātraṃ ligāni kathitāni mayā mune || 64 ||
[Analyze grammar]

dvistriḥ kṛtvaḥ sthāpitāni bhaktyā liṃgāni kānicit |
na tāni punaruktāni śraddhayārcyāni sarvataḥ || 65 ||
[Analyze grammar]

etāni yāni liṃgāni yāni kuṃḍāni yeṃ'dhavaḥ |
 yā vāpyastāni sarvāṇi śraddheyāni manīṣibhiḥ || 66 ||
[Analyze grammar]

eteṣāṃ darśanātsnānātphalamatrottarottaram |
atratyānāṃ ca liṃgānāṃ kūpānāṃ sarasāmapi || 67 ||
[Analyze grammar]

vāpīnāṃ cāpi mūrtīnāṃ kaḥ saṃkhyātuṃ prabhurbhavet |
ānaṃdakānanasthāni tṛṇānyapi paraṃ varam || 68 ||
[Analyze grammar]

divaukasopi nānyatra yatpunarjanmabhājanam |
sarvaliṃgamayī kāśī sarvatīrthekajanmabhūḥ || 69 ||
[Analyze grammar]

svargāpavargayordātrī dṛṣṭā dehāṃtasevitā |
mama priyatamā devi tvameva tapaso balāt || 270 ||
[Analyze grammar]

svabhāvatastviyaṃ kāśī sukhaviśrāmabhūrmama |
ye kāśyānāma gṛhṇaṃti yenumodaṃta eva hi || 71 ||
[Analyze grammar]

te me śākhaviśākhābhāḥ skaṃdanaṃdigajāsyavat |
ta eva bhaktā me devi ta eva mama sevakāḥ || 72 ||
[Analyze grammar]

mumukṣavasta evātra yecānaṃdavanaukasaḥ |
tapastaptaṃ mahattaistu kṛtaṃ taistu mahāvratam || 73 ||
[Analyze grammar]

taiśca dattaṃ mahādānaṃ ye cānaṃdavanaukasaḥ |
te snātasarvatīrthā vai tekhilādhvaradīkṣitāḥ || 74 ||
[Analyze grammar]

te cīrṇasarvadharmāhi ye cānaṃdavanaukasaḥ |
surāsuroraganarā bhūmibhārāyate'khilāḥ |
vayasyapīha carame yenānaṃdavanaukasaḥ || 75 ||
[Analyze grammar]

aṃtyajopi varaḥ kāśyāṃ nānyatra śrutipāragaḥ |
saṃsārapāragaḥ pūrvastvaṃtyaścāṃtyajatopyadhaḥ || 76 ||
[Analyze grammar]

sa eva nūnaṃ sarvajñaḥ sa eva hyadhikekṣaṇaḥ |
yaḥ pārthivīṃ tanuṃ hitvā kāśyāṃ dhatte sudhāmayīm || 77 ||
[Analyze grammar]

śrutvādhyāyamidaṃ puṇyaṃ sarvatīrtharahasyavat |
kāśīdarśanajaṃ puṇyaṃ prāpnoti niyataṃ naraḥ || 78 ||
[Analyze grammar]

yaḥ paṭhedimamadhyāyaṃ prātaḥ prātardinedine |
dṛṣṭāni tena sarvāṇi tīrthānyetāni nānyathā || 79 ||
[Analyze grammar]

sarvaliṃgamayādhyāyaṃ yo'muṃ nityaṃ japetsudhīḥ |
na taṃ yamo na taṃ dūtā nainamaṃhopi bādhate || 280 ||
[Analyze grammar]

brahmayajñaphalaṃ tasya jāyate sukṛtātmanaḥ |
yo japedamumadhyāyaṃ śucistadgatamānasaḥ || 81 ||
[Analyze grammar]

sa snātaḥ sarvakuṃḍeṣu sarvavāpyaṃbupaḥ sa ca |
sarvaliṃgārcakaḥ sotra yo'mumadhyāyamājapet || 82 ||
[Analyze grammar]

kimanyairbahubhiḥ stotrairatistokaphalapradaiḥ |
matpremavadbhiradhyāyo japtavyoyaṃ mahāphala || 83 ||
[Analyze grammar]

mahādāneṣu datteṣu yatphalaṃ prāpyate'tra vai |
sakṛjjapānmahādhyāyādamuṣmāttatsamāpyate || 84 ||
[Analyze grammar]

snātvā sarvāṇi tīrthāni dṛṣṭvā liṃgānyanekaśaḥ |
yatphalaṃ labhyate martyaistadetajjapanāddhruvam || 85 ||
[Analyze grammar]

idameva tapotyugramayameva japo mahān |
kāśīliṃgāvalī nāmādhyāyo japyeta yanmune || 86 ||
[Analyze grammar]

mama druhe nāstikāya vedaniṃdāratāya ca |
na dātavyo na dātavyo na dātavyo japastvayam || 87 ||
[Analyze grammar]

adhyāyasyāsya japanātpāpaṃ brahmavadhodbhavam |
agamyāgamanaṃ cāpi tathābhakṣasyabhakṣaṇam || 88 ||
[Analyze grammar]

gurudārābhicārotthaṃ hemasteyasamudbhavam |
mātāpitṛvadhājjātaṃ gobhrūṇahananodbhavam || 89 ||
[Analyze grammar]

mahāpāpāni pāpāni jñātājñātāni bhūriśaḥ |
upapāpāni pāpāni manovākkāyajānyapi || 290 ||
[Analyze grammar]

vilayaṃ yāṃtyaśeṣāṇi niḥsaṃdehaṃ mamājñayā |
putrānpautrāndhanaṃ dhānyaṃ kalatraṃ kṣetrameva ca || 91 ||
[Analyze grammar]

manaḥsamīhitaṃ sarvaṃ svargaṃ mokṣasukhānyapi |
japtvādhyāyamimaṃ vidvānprāpsyatyeva na saṃśayaḥ || 92 ||
[Analyze grammar]

iti yāvatsamākhyāti devo devīpuraḥ kathām |
tāvannaṃdīsamāgatya praṇamyeti vyajijñapat || 93 ||
[Analyze grammar]

jātā parisamāptiśca mahāprāsādanirmiteḥ |
sajjīkṛto rathaścāyaṃ brahmādyā militāḥ surāḥ || 94 ||
[Analyze grammar]

tārkṣyagaḥ puṃḍarīkākṣo dvāri tiṣṭhati sānugaḥ |
pratīkṣamāṇo'vasaraṃ puraskṛtya munīśvarān || 95 ||
[Analyze grammar]

caturdaśasu lokeṣu ye ye tiṣṭhaṃti suvratāḥ |
te niśamyādyamilitāḥ prāveśika mahotsavam || 96 ||
[Analyze grammar]

skaṃda uvāca |
iti naṃdivacaḥ śrutvā devo devī samāyutaḥ |
divyaṃ rathaṃ samāruhya nirjagāma triviṣṭapāt || 297 ||
[Analyze grammar]

iti śrīskāṃde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ caturthe kāśīkhaṃḍa uttarārdhe kṣetratīrthavarṇanaṃ nāma saptanavatitamo'dhyāyaḥ || 97 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 47

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: