Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

lomaśa uvāca |
viṣṇau gate tadā sarve devāśca ṛṣibhiḥ saha |
vinirjitā gaṇaiḥ sarve ye ca yajñopajīvinaḥ || 1 ||
[Analyze grammar]

bhṛguṃ ca pātayāmāsa smaśrūṇāṃ luṃcanaṃ kṛtam |
dvijāṃścotpāṭayāmāsa pūṣṇo vikṛtavikriyān || 2 ||
[Analyze grammar]

viḍaṃbitā svadhā tatra ṛṣayaśca viḍaṃbitāḥ |
vavṛṣuste purīṣeṇa vitānāgnau rupānvitāḥ || 3 ||
[Analyze grammar]

anirvācyaṃ tadā cakrurgaṇāḥ krodhasamanvitāḥ |
aṃtarvedyaṃtaragato dakṣo vai mahato bhayāt || 4 ||
[Analyze grammar]

taṃ nilīnaṃ samājñāya ānināyaruṣānvitaḥ |
kapoleṣu gṛhītvā taṃ khaḍgenopahataṃ śiraḥ || 5 ||
[Analyze grammar]

abhedyaṃ tacchiro matvā vīrabhadraḥ pratāpavān |
skaṃdhaṃ padbhyāṃ samākramya kadhare'pīḍayattadā || 6 ||
[Analyze grammar]

gaṃdharātpāṭyamānācca śiraśchinnaṃ durātmanaḥ |
dakṣasya ca tadā tena vīrabhadreṇa dhīmatā |
tacchiraḥ suhutaṃ kuṃḍe jvali || 7 ||
[Analyze grammar]

ye cānya ṛṣayo devāḥ pitaro yakṣarākṣasāḥ |
gaṇairupadrutāḥ sarve palāyanaparā yayuḥ || 8 ||
[Analyze grammar]

caṃdrādityagaṇāḥ sarve grahanakṣatratārakāḥ |
sarve vicalitā hyāsangaṇaistepi hyupadrutāḥ || 9 ||
[Analyze grammar]

satyalokaṃ gato brahmā putraśokena pīḍitaḥ |
ciṃtayāmāsa cāvyagraḥ kiṃ kāryaṃ kāryamadya vai || 10 ||
[Analyze grammar]

manasā dūyamānena śaṃna lebhe pitāmahaḥ |
jñātvā sarvaṃ prayatnena duṣkṛtaṃ tasya pāpinaḥ || 11 ||
[Analyze grammar]

gamanāya matiṃ cakre kailāsaṃ parvataṃ prati |
haṃsārūḍho mahātejāḥ sarvadevaiḥ samanvitaḥ || 12 ||
[Analyze grammar]

praviṣṭaḥ parvataśreṣṭhaṃ sa dadarśa sadāśivam |
ekāṃtavāsinaṃ rudraṃ śailādena samanvitam || 13 ||
[Analyze grammar]

kaparddinaṃ śriyā yuktaṃ vedāṃgānāṃ ca durgamam |
tathāvidhaṃ samālokya brahma kṣobhaparo'bhavat || 14 ||
[Analyze grammar]

daṃḍavatpatito bhūmaukṣamāpayitumudyataḥ |
saṃspṛśaṃ statpadābjaṃ ca caturmukuṭakoṭibhiḥ |
stutiṃ kartuṃ samārebhe śivasya paramātmanaḥ || 15 ||
[Analyze grammar]

brahmovāca |
namo rudrāya śāṃtāya brahmaṇe paramātmane |
tvaṃ hi viśvasṛjāṃ sraṣṭā dhātā tvaṃ prapitāmahaḥ || 16 ||
[Analyze grammar]

namo rudrāya mahate nīlakaṃṭhāya vedhase |
viśvāya viśvabījāya jagadānaṃdahetave || 17 ||
[Analyze grammar]

oṃkārastvaṃ vaṣaṭkāraḥ sarvāraṃbhapravartakaḥ |
yajñosi yajñakarmāsi yajñānāṃ ca pravartakaḥ || 18 ||
[Analyze grammar]

sarveṣāṃ yajñakartṝṇāṃ tvameva pratipālakaḥ |
śaraṇyosi mahādeva sarveṣāṃ prāṇināṃ prabho |
rakṣa rakṣa mahādeva putraśokena pīḍitam || 19 ||
[Analyze grammar]

mahādeva uvāca |
śrṛṇuṣvāvahito bhūtvā mama vākyaṃ pitāmaha |
dakṣasya yajñabhaṃgoyaṃ na kṛtaśca mayā kvacit || 20 ||
[Analyze grammar]

svīyena karmaṇā dakṣo hato brahmanna saṃśayaḥ || 21 ||
[Analyze grammar]

pareṣāṃ kleśadaṃ karma na kāryaṃ tatkadācana |
parameṣṭhinpareṣāṃ yadātmanastadbhaviṣyati || 22 ||
[Analyze grammar]

evamuktvā tadā rudro brahmaṇā sahitaḥ suraiḥ |
yayau kanakhalaṃ tīrthaṃ yajñavāṭaṃ prajāpateḥ || 23 ||
[Analyze grammar]

rudrastadā dadarśāya vīrabhadreṇa yatkṛtam |
svāhā svadhā tathā pūṣā bhṛgurmatimatāṃ varaḥ || 24 ||
[Analyze grammar]

tadānya ṛṣayaḥ sarve pitaraśca tathāvidhāḥ |
ye'nye ca bahavastatra yakṣagaṃdharvakinnarāḥ || 25 ||
[Analyze grammar]

troṭitā luṃcitāścaiva mṛtāḥ kecidraṇājire || 26 ||
[Analyze grammar]

śaṃbhuṃ samāgataṃ dṛṣṭvā vīrabhadro gaṇaiḥ saha |
daṃḍapraṇāmasaṃyuktastasthāvagre sadāśivam || 27 ||
[Analyze grammar]

dṛṣṭvā puraḥ sthitaṃ rudro vīrabhadraṃ mahābalam |
upāca prahasanvākyaṃ kiṃ kṛtaṃ vīra nanvidam || 28 ||
[Analyze grammar]

dakṣamānaya śīghraṃ bho yenedaṃ kṛtamīdṛśam |
yajñe vilakṣaṇaṃ tāta yasyedaṃ phalamīdṛśam || 29 ||
[Analyze grammar]

evamuktaḥ śaṃkareṇa vīrabhadrastvarānvitaḥ |
kabaṃdhamānayitvātha śaṃbhoragre tadākṣipat || 30 ||
[Analyze grammar]

tadoktaḥ śaṃkareṇaiva vīrabhadro mahāmanāḥ |
śiraḥ kenā panītaṃ ca dakṣasyāsya durātmanaḥ || 31 ||
[Analyze grammar]

dāsyāmi jīvanaṃ vīra kuṭilasyāpi cādhunā |
evamuktaḥ śaṃkareṇa vīrabhadro'bravītpunaḥ || 32 ||
[Analyze grammar]

mayā śiro hutaṃ cāgnau tadānīmeva śaṃkara |
avaśiṣṭaṃ śiraḥśaṃbho paśośca vikṛtānanam || 33 ||
[Analyze grammar]

iti jñātvā tato rudraḥ kabaṃdhopari cākṣipat |
śiraḥ paśośca vikṛtaṃ kūrcayuktaṃ bhayāvaham || 34 ||
[Analyze grammar]

sa dakṣo jīvitaṃ lebhe prasādācchaṃkarasya ca |
sa dṛṣṭvāgre tadā rudraṃ dakṣo lajjāsamanvitaḥ |
tuṣṭāva praṇato bhūtvā śaṃkaraṃ lokaśaṃkaram || 35 ||
[Analyze grammar]

dakṣa uvāca |
namāmi devaṃ varadaṃ vareṇyaṃ namāmi deveśvaraṃ sanātanam |
namāmi devādhipamīśvaraṃ haraṃ namāmi śaṃbhuṃ jagadekabaṃdhum || 36 ||
[Analyze grammar]

namāmi viśveśvaraviśvarūpaṃ sanātanaṃ brahma nijātmarūpam |
namāmi sarvaṃ nijabhāvabhāvaṃ varaṃ vareṇyaṃ nato'smi || 37 ||
[Analyze grammar]

lomaśa uvāca |
dakṣeṇa saṃstuto rudro babhāṣe prahasanrahaḥ || 38 ||
[Analyze grammar]

hara uvāca |
caturvidhā bhajaṃte māṃ janāḥ sukṛtinaḥ sadā |
ārto jijñāsurarthārthī jñānī ca dvijasattama || 39 ||
[Analyze grammar]

tasmānme jñāninaḥ sarve priyāḥ syurnātra saṃśayaḥ |
vinā jñānena māṃ prāptuṃ yataṃte te hi bāliśaḥ || 40 ||
[Analyze grammar]

kevalaṃ karmaṇā tvaṃ hi saṃsārāttartumicchasi || 41 ||
[Analyze grammar]

na vedaiśca na dānaiśca na yajñaistapasā kvacit |
na śaknuvaṃti māṃ prāptuṃ mūḍhāḥ karmmavaśānarāḥ || 42 ||
[Analyze grammar]

tasmājjñānaparo bhūtvā kuru karmma samāhitaḥ |
sukhaduḥkhasamo bhūtvā sukhī bhava niraṃtaram || 43 ||
[Analyze grammar]

lomaśa uvāca |
upadiṣṭastadā tena śaṃbhunā parameṣṭhinā |
dakṣaṃ tatraiva saṃsthāpāya yayo rudraḥ svaparvatam || 44 ||
[Analyze grammar]

brahmaṇāpi tathā sarve bhṛgvādyāśca maharṣayaḥ |
āśvāsitā bodhitāśca jñāninaścābhavankṣaṇāt || 45 ||
[Analyze grammar]

gataḥ pitāmaho brahmā tataśca sadanaṃ svakam || 46 ||
[Analyze grammar]

dakṣopi ca svayaṃ vākyātparaṃ bodhamupāgataḥ |
śivadhyānaparo bhūtvā tapastepe mahāmanāḥ || 47 ||
[Analyze grammar]

tasmātsarvaprayatnena saṃkṣevyo bhagavāñchivaḥ || 48 ||
[Analyze grammar]

saṃmārjanaṃ ca kurvaṃti narā ye ca śivāṃgaṇe |
te vai śivapuraṃ prāpya jagadvaṃdyā bhagsi ca || 49 ||
[Analyze grammar]

ye śivasya prayacchati darppaṇaṃ sumahāprabham |
bhaviṣyaṃti śivasyāgre pārṣadatvena te narāḥ || 50 ||
[Analyze grammar]

cāmarāṇi prayacchaṃti devadevasya śūlinaḥ |
cāmarairvījyapānāste bhaviṣyaṃti jagattraya || 51 ||
[Analyze grammar]

dīpadānaṃ prayacchaṃti mahādevālaye narāḥ |
tejasvino bhaviṣyaṃti te trailokyapradīpakā || 52 ||
[Analyze grammar]

dhūpaṃ ye vai prayacchanti śivāya paramātmane |
yaśasvino bhaviṣyaṃti uddharanti kuladvayam || 53 ||
[Analyze grammar]

naivedyaṃ ye prayacchaṃti bhakayā hariharāgrataḥ |
sikthesikthe kratuphalaṃ prāpnuvaṃti hi te narāḥ || 54 ||
[Analyze grammar]

bhagnaṃ śivālayaṃ ye ca prakurvaṃti narottamāḥ |
prāpnuvati phala te vai dviguṇaṃ nātra saṃśayaḥ || 55 ||
[Analyze grammar]

nūtanaṃ ye prakṛrvaṃti iṣṭakairaśmanāpi vā |
svarge hi te pramodaṃte yāvattiṣṭhati nirmalam |
yaśo bhūmau dvijaśreṣṭhā kāryā vicāraṇā || 56 ||
[Analyze grammar]

kārayaṃti ca ye viprāḥ prāsādaṃ bahubhūmikam |
śivasyātha mahāprājñāḥ prāpnuvaṃti parāṃ gatim || 57 ||
[Analyze grammar]

śuddhaṃ dhavalitaṃ ye ca kurvanti haramaṃdiram |
svīyaṃ parakṛtaṃ cāpi te'pi yāṃti parāṃ gatim || 58 ||
[Analyze grammar]

vitānaṃ ye prayacchati narāḥ sukṛtinopi hi |
tārayati kulaṃ kṛtsnaṃ śivalokaṃ gatāḥ punaḥ || 59 ||
[Analyze grammar]

ye ca nādamayīṃ ghaṃṭāṃ nibadhnaṃti śivālaye |
tejasvinaḥ kīrtimaṃto bhaviṣyaṃti jagattraye || 60 ||
[Analyze grammar]

ekakālaṃ dvikālaṃ vā trikālaṃ cānupaśyati |
āḍhyo vāpi daridro vā sukhaṃ duḥkhātpracucyate || 61 ||
[Analyze grammar]

śraddhāvānbhajate yo vā śivāya paramātmane |
kulakoṭiṃ samuddhṛtya śivena saha modate || 62 ||
[Analyze grammar]

atraivodāharaṃtīma mitihāsaṃ purātanam |
aiṃdradyumneśca saṃvādaṃ yamasya ca mahātmanaḥ || 63 ||
[Analyze grammar]

purā kṛtayuge hyasīdindraseno narādhipaḥ |
pratiṣṭhānādhipo vīro mṛgayārasikaḥ sadā || 64 ||
[Analyze grammar]

abrahmaṇyaḥ sadā krūraḥ kevalāsutṛpaḥ sadā |
paraprāṇaurnijaprāṇānpuṣṇāti sa khalaḥ sadā || 65 ||
[Analyze grammar]

parastrīlaṃ paṭo'tyaṃtaṃ paradravyeṣu lolupaḥ |
brāhmaṇā ghātitāstena surāpaśca niraṃtaram || 66 ||
[Analyze grammar]

gurulatpagatotyarthaṃ sadā sauvarṇataskaraḥ |
tathābhūtānugāḥ sarve rājñastasya durātmanaḥ || 67 ||
[Analyze grammar]

evaṃ bahuvidhaṃ rājyaṃ cakāra sa durātmavān |
tataḥ kālena mahatā paṃcatvaṃ prāpa durmatiḥ || 68 ||
[Analyze grammar]

tadā yāmyaiśca nīto'sāviṃdraseno durātmavān |
yamāntikamanuprāptastadā rājā sakalmaṣaḥ || 69 ||
[Analyze grammar]

yamena dṛṣṭastatrāsāviṃdrasenogrataḥ sthitaḥ |
abhyutthānaparo bhūtvā nanāma śirasā śivam || 70 ||
[Analyze grammar]

dūtānsaṃbhartsayāmāsa yamo dharmabhṛtāṃ varaḥ |
pāśairbaddhaṃ caṃdrasenaṃ muktvā provāca dharmarāṭ || 71 ||
[Analyze grammar]

gaccha puṇyatamāṃllokānbhuṃkṣva rājanyasattama |
yāvadiṃdraśca nāke'sti yāvatsūryo nabhastale || 72 ||
[Analyze grammar]

paṃcabhūtāni yāvacca tāvattvaṃ ca sukhī bhava |
sukṛtī tvaṃ mahārāja śivabhakto'si nityadā || 73 ||
[Analyze grammar]

yamasya vacanaṃ śrutvā iṃdrasenobhyabhāṣata |
ahaṃ śivaṃ na jānāmi mṛgayārasiko hyaham || 74 ||
[Analyze grammar]

tacchrutvā vacanaṃ tasya yamo bhāṣyamabhāṣata |
āhara praharasveti uktaṃ cedaṃ sadā tvayā || 75 ||
[Analyze grammar]

tena karmavipākena sadā pūtosi mānada |
tasmāttvaṃ gaccha kailāsaṃ parvataṃ śaṃkaraṃ prati || 76 ||
[Analyze grammar]

evaṃ saṃbhāṣamāṇasya yamasya ca mahātmanaḥ |
āgatāḥ śivadvatāste vṛṣārūḍhā mahāprabhāḥ || 77 ||
[Analyze grammar]

nīlakaṃṭhā daśabhujāḥ paṃcavaktrāstrilocanāḥ |
kaparddinaḥ kuṃḍalinaḥ śaśaṃkāṃkitamaulayaḥ || 78 ||
[Analyze grammar]

tāndṛṣṭvā sahasotthāya yamo dharmabhṛtāṃ varaḥ |
pūjayāmāsa tānsarvānmaheṃdrapratimāṃstadā || 79 ||
[Analyze grammar]

tvarīrenaiva te sarve ūcurvaivasvataṃ yamam |
atrāgato mahābhāga iṃdraseno'mitadyutiḥ |
nāmnāḥ pravarttako nityaṃ rudrasya ca mahātmanaḥ || 80 ||
[Analyze grammar]

śrutvā ca vacanaṃ teṣāṃ yamena ca puraskṛtaḥ |
iṃdraseno vimānasthaḥ preṣito hi śivālayam || 81 ||
[Analyze grammar]

ānītoyaṃ tadā taiśca pārṣadapravarottamaiḥ |
śaṃbhunā hi tadā dṛṣṭa iṃdraseno'mitadyutiḥ || 82 ||
[Analyze grammar]

abhyutthāyāgato rudraḥ pariṣvajya tadā nṛpam |
arddhāsanagataṃ kṛtvā iṃdrasenaṃ tato'bravīt || 83 ||
[Analyze grammar]

kiṃ dātavyaṃ nṛpaśreṣṭha prayacchāmi tavepsitam |
iti śrutvā vacastasya maheśasya tadā nṛpaḥ |
ānaṃdāśrukaṇānmuṃcanpremṇā novāca kiṃcana || 84 ||
[Analyze grammar]

tadā kṛto maheśena pārṣado hi mahātmanā |
caṃḍo nāmnāca vikhyātomuṇḍasya ca sakhā priyaḥ || 85 ||
[Analyze grammar]

nāmoccāraṇamātreṇa rudrasya paramātmanaḥ |
siddhiṃ prāpto hi pāpiṣṭha idraseno narādhipaḥ || 86 ||
[Analyze grammar]

rahehareti vai nāmnā śaṃbhoścakradharasya ca |
rakṣitā bahavo martyāḥ śivena paramātmanā || 87 ||
[Analyze grammar]

maheśānnāparo devo dṛśyatebhuvanatraye |
tasmātsarvaprayatnena pūjanīyaḥ sadāśivaḥ || 88 ||
[Analyze grammar]

patraiḥpuṣpaiḥ phalairvāpi jalairvā vimalaiḥ sadā |
karavīraiḥ pūjyamānaḥ śaṃkaro varado bhavet || 89 ||
[Analyze grammar]

karavīrāddaśaguṇamarkapuṣpaṃ viśiṣyate |
vibhūtyādikṛtaṃ sarvaṃ jagadetaccarācaram || 90 ||
[Analyze grammar]

śivasyāṃgaṇalagnā yā tasmāttāṃ dhārayetsadā |
tatastripuṃḍre yatpumyaṃ tacchṛṇudhvaṃ dvijottamāḥ || 91 ||
[Analyze grammar]

sarvapāpaharaṃ puṇyaṃ tacchṛṇudhvaṃ dvijottamāḥ |
stenaḥ ko'pi mahāpāpo ghātito rājadūtakaiḥ || 92 ||
[Analyze grammar]

taṃ khādituṃ samāyātaḥ śvāśirasyuparisthitaḥ |
nakhāṃtarālasaṃlagnā rakṣā tasyaiva pāpinaḥ || 93 ||
[Analyze grammar]

lalāṭe patitā tasya tripuṃḍrāṃkiṃtamudrayā |
caitanyena vinā tasya dehamātraikalagnayā || 94 ||
[Analyze grammar]

kailāsaṃ taskaro nīto rudradūtaistatastadā |
vibhūtermahimānaṃ tu ko viśeṣiturmahati || 95 ||
[Analyze grammar]

vibhūtvā maṃḍitāṃgānāṃ narāṇāṃ puṇyakarmaṇām |
mukhe paṃcākṣaro yeṣāṃ rudrāste nātra śaṃśayaḥ || 96 ||
[Analyze grammar]

jaṭākalāpino ye ca ye rudrākṣavibhūṣaṇāḥ |
te vai manuṣyarūpeṇa rudrā nāstyatra saṃśayaḥ || 97 ||
[Analyze grammar]

tasmātsadāśivaḥ puṃbhiḥ pūjanīyo hi nityaśaḥ |
prātarmadhyāhnakāle ca sāyaṃ saṃdhyā viśiṣyate || 98 ||
[Analyze grammar]

prātastu darśanācchaṃbhornaiśameno vyapohati |
madhyāhne darśanācchaṃbhoḥ saptajanmārjitaṃ nṛṇām |
pāpaṃ praṇāśamāyāti niśāyāṃ naiva gaṇyate || 99 ||
[Analyze grammar]

śiveti dvyakṣaraṃ nāma mahā pāpapraṇāśanam |
yeṣāṃ mukhodgataṃ nṝṇāṃ tairidaṃ dhāryate jagat || 100 ||
[Analyze grammar]

śivāṃgaṇe tu yā bherī sthāpitā puṇyakarmabhiḥ |
tasyā nādena pūtā vai ye ca pāparatā janāḥ |
pāṣaṃḍino'pyasadvādāste'pi yāṃti parāṃ gatim || 101 ||
[Analyze grammar]

paśoryasya ca saṃbaddhā carmaṇā ca śivālaye |
nṛbhiryā sthāpitā bherī mṛdaṃgamurajādi ca |
sa paśuḥ śivasānnidhyamāpnotyatra na saṃśayaḥ || 102 ||
[Analyze grammar]

tasmāttataṃ ca vitataṃ ghanaṃ suṣirameva ca |
cāmarāṇi mahārhāṇi maṃcakāḥ śayanāni ca || 103 ||
[Analyze grammar]

gāthāśca itihāsāśca gāyanaṃ ca yathāvidhi |
bahurūpādikaṃ śaṃbhoḥ priyānyetāni kalpayet || 104 ||
[Analyze grammar]

kalpayitvā ca gacchaṃti śivalokaṃ hi pāpinaḥ |
sudharmāṇo mahātmānaḥ śivapūjāviśāradāḥ || 105 ||
[Analyze grammar]

gurormukhācca saṃprāptaśivapūjāratāśca ye |
śivarūpeṇa ye viśvaṃ paśyaṃti kṛtaniścayāḥ || 106 ||
[Analyze grammar]

samyagbuddhyā samācārā varṇāśramayutā narāḥ |
brāhmaṇāḥ kṣatriyā vaiśvayāḥ śūdrāścānye tathā narāḥ || 107 ||
[Analyze grammar]

śvapaco'pi variṣṭhaḥ sa śaṃbhoḥ priyataro bhavet |
śaṃbhunādhiṣṭhitaṃ sarvaṃ jagadetaccarācaram || 108 ||
[Analyze grammar]

tasmātsarvaṃ śivamayaṃ jñātavyaṃ suviśeṣataḥ |
vedaiḥ purāṇaiḥ śāstraiśca tathaupanipadairapi || 109 ||
[Analyze grammar]

āgamairvividhaiḥ śaṃbhurjñātavyo nātra saṃśayaḥ |
niṣkāmaiśca sakāmaiśca pūjanīyaḥ sadā śivaḥ || 110 ||
[Analyze grammar]

lomaśa uvāca |
kathayāmi purāvṛttamitihāsaṃ purātanam |
naṃdī nāma purā vaiśyo hyavaṃtīpuramāvasat || 111 ||
[Analyze grammar]

śivadhyānaparo bhūtvā śivapūjāṃ cakāra saḥ |
nityaṃ tapovanasthaṃ hi liṃgamekaṃ samarcayat || 112 ||
[Analyze grammar]

uṣasyuṣasi cotthāya pratyahaṃ śivavallabhaḥ |
naṃdīliṃgārccanarato babhūvātiśayena hi || 113 ||
[Analyze grammar]

liṃgaṃ paṃcāmṛtenaiva yathoktenābhyaṣecayat |
vipraiḥ samāvṛto nityaṃ vedavedāṃgapāragaiḥ || 114 ||
[Analyze grammar]

yathāśāstreṇa vidhinā liṃgārcanaparo'bhavat |
snāpayitvā tataḥ puṣpairnānaścaryasamanvitaiḥ || 115 ||
[Analyze grammar]

muktāphalairiṃdranīlairgomedaiśca niraṃtaram |
vaiḍūryaiścaiva nīlaiśca māṇikyaiśca tathārcayat || 116 ||
[Analyze grammar]

evaṃ naṃdī mahābhāgo bahūnyabdāni cārccayat |
vijanasthaṃ tadā liṃgaṃ nānābhogasamanvitam || 117 ||
[Analyze grammar]

ekadā mṛgayāsaktaḥ kirāto bhūtahiṃsakaḥ |
avivekaparo bhūtvā mṛgayārasikaḥ sadā || 118 ||
[Analyze grammar]

pāpī pāpasamācāro vicarangirikaṃdare |
anekaśvāpadākīrṇe hanyamāna itastataḥ || 119 ||
[Analyze grammar]

evaṃ vicaramāṇo'sau kirāto bhūtahiṃsakaḥ |
yadṛcchayāgatastatra yatra liṃgaṃ supūjitam || 120 ||
[Analyze grammar]

udakaṃ vīkṣmāṇo'sau tṛṣayā pīḍito bhṛśam |
tato vane saraḥ śīghraṃ dṛṣṭvā toye samāviśat || 121 ||
[Analyze grammar]

tīre saṃsthāpya duṣṭātmā tatsarvaṃ mṛgayādikam |
gaṃḍūṣotsarjanaṃ kṛtvā pītvā toyaṃ ca nirgataḥ || 122 ||
[Analyze grammar]

śivālayaṃ dadarśāgre anekāścaryamaṃḍitam |
dṛṣṭaṃ supūjitaṃ liṃgaṃ nānāratnaiḥ pṛthakpṛthak || 123 ||
[Analyze grammar]

tathā liṃgaṃ samālakṣya yadā pūjāṃ samāharat |
ratnāni sarvabhūtāni vidhūtāni itastataḥ || 124 ||
[Analyze grammar]

snapanaṃ tasya liṃgasya kṛtaṃ gaṃḍūṣavārīṇā |
kareṇaikena pūjārthaṃ bilvapatrāṇi so'rpayat || 125 ||
[Analyze grammar]

dvitīyena kareṃṇaiva mṛgamāṃsaṃ samarpayat |
daṇḍapraṇāmasaṃyuktaḥ saṃkalpaṃ manasā'karot || 126 ||
[Analyze grammar]

adyaprabhṛti pūjāṃ vai kariṣyāmi prayatnataḥ |
tvaṃ me svāmī ca bhaktohamadyaprabhṛti śaṃkara || 127 ||
[Analyze grammar]

evaṃ naiyamiko bhūtvā kirāto gṛhamāgataḥ |
nandī dadarśa tatsarvaṃ kirātena itastataḥ || 128 ||
[Analyze grammar]

ciṃtāyukto'bhavannaṃdī jātaṃ kiṃ chidramadya me |
kathitāni ca vighnāni śivapūjāratasya ca |
upasthitāni tānyeva mama bhāgyaviparyayāt || 129 ||
[Analyze grammar]

evaṃ vimṛśya suciraṃ prakṣālya śivamaṃdiram |
yathāgatena mārgeṇa naṃdī svagṛhamāgataḥ || 130 ||
[Analyze grammar]

tato naṃdinamāgatya purodhā gatamānasam |
abravodvacanaṃ taṃ tu kasmāttvaṃ gatamānasaḥ || 131 ||
[Analyze grammar]

purohitaṃ prati tadā nandī vacanamabravīt || 132 ||
[Analyze grammar]

adya dṛṣṭaṃ mayā vipra amedhyaṃ śivasaṃnidhau |
kenedaṃ kāritaṃ tatra na jānāmi kathaṃcana || 133 ||
[Analyze grammar]

tataḥ purodhā vacanaṃ nandinaṃ cābravīttadā |
yena viskhalitaṃ tatra ratnādīnāṃ prapūjanam |
so'pi mūḍho na saṃdehaḥ kāryākāryeṣu maṃdadhīḥ || 134 ||
[Analyze grammar]

tasmācciṃtā na kartavyā tvayā amurapi prabho |
prabhāte ca mayā sārddhaṃ gamyatāṃ tacchivālayam || 135 ||
[Analyze grammar]

nirīkṣaṇārthaṃ duṣṭasya tatkāryaṃ vidadhāmyaham |
etacchrutvā tu vacanaṃ nandī tasya purodhasaḥ || 136 ||
[Analyze grammar]

āsthitaḥ svagṛhe naktaṃ dūyamānena cetasā |
tasyāṃ rātryāṃ vyatītāyāmāhūya ca purodhasam || 137 ||
[Analyze grammar]

gataḥ śivālayaṃ nandī samaṃ tena mahātmanā |
tato dṛṣṭaṃ pūrvadine kṛtaṃtena durātmanā || 138 ||
[Analyze grammar]

samyakprapūjanaṃ kṛtvā nānāratnaparicchadam |
pañcopacārasaṃyuktaṃ caikādasyanvitaṃ tathā || 139 ||
[Analyze grammar]

anekastutibhiḥ stutvā girīśaṃ brāhmaṇaiḥ saha |
tadā yāmadvayaṃ jātaṃ stūyamānasya naṃdinaḥ || 140 ||
[Analyze grammar]

āyāto hi mahākālasthārūpo mahābalaḥ |
kālarūpo mahāraudro dhanuṣpāṇiḥ pratāpavān || 141 ||
[Analyze grammar]

taṃ dṛṣṭvā bhayavitrasto nandī sa vilalāpa ha |
purodhāścaiva sahasā bhayabhītastadābhavat || 142 ||
[Analyze grammar]

kirātena kṛtaṃ tatra yathāpūrvamaviskhalam |
tāṃ pūjāṃ prapadāhatya bilvapatraṃ samarpayat || 143 ||
[Analyze grammar]

snapanaṃ tasya kṛtvā ca tato gaṃḍūṣavāriṇā |
naivedyaṃ tatpalaṃ caiva kirātaḥ śivamarpayat || 144 ||
[Analyze grammar]

daṇḍavatpatito bhūmāvutthāya svagṛhaṃ gataḥ |
taddṛṣṭvā mahadāścaryaṃ ciṃtayāmāsa vai ciram || 145 ||
[Analyze grammar]

purodhasā saha tadā naṃdīvyākulacetasā |
tena cākāritā viprā bahavo vedavādinaḥ || 146 ||
[Analyze grammar]

nivedya teṣu tatsarvaṃ kirātena ca yatkṛtam |
kiṃ kāryamatha bho viprāḥ kathyatāṃ ca yathātatham || 147 ||
[Analyze grammar]

saṃpradhārya tataḥ sarve militvā dharmaśāstrataḥ |
ūcuḥ sarve tadā viprā naṃdinaṃ cātiśaṃkinam || 148 ||
[Analyze grammar]

idaṃ vighnaṃ samutpannaṃ durnivāryaṃ surairapi |
tasmādānaya liṃgaṃ tvaṃ svagṛhaṃ vaiśyasatt || 149 ||
[Analyze grammar]

tatheti matvāsau naṃdī śivasyotpāṭanaṃ tadā |
kṛtvā svagṛha mānīya pratiṣṭhāpya yatāvidhi || 150 ||
[Analyze grammar]

suvarṇapīṭhikāṃ kṛtvā navaratnasuśobhitām |
upacārairanekaiśca pūjayāmāsa vai tadā || 151 ||
[Analyze grammar]

athāpare dyurāyātaḥ kitarātaḥ śivamaṃdiram |
yāvadvilokyāmāsa liṃgamaiśaṃ na dṛṣṭavān || 152 ||
[Analyze grammar]

maunaṃ vihāya sahasā hyākrośannidamabravīt |
he śaṃbho kva gatosi tvaṃ darśayātmānamadya vai || 153 ||
[Analyze grammar]

na dṛṣṭosi mayā tvaṃ hi tyajāmyadya kalevaram |
he śaṃbho he jagannātha tripurāṃtakara prabho || 154 ||
[Analyze grammar]

he rudra he mahādevadarśayātmānamātmanā || 155 ||
[Analyze grammar]

evaṃ sākṣepamadhurairvākyaiḥ kṣiptaḥ sadāśivaḥ |
kirātena tato raṃgairvīrosau jaṭharaṃ svakam || 156 ||
[Analyze grammar]

vibhedāśu tato bāhūnāsphoṭyaiva ruṣābravīt |
he śaṃbho darśayātmānaṃ kuto māṃ tyajya yāsyasi || 157 ||
[Analyze grammar]

iti kṣitvā tatoṃtrāṇi māṃsamukṛttya sarvataḥ |
tasmingarte kareṇaiva kirātaḥ sahasākṣipat || 158 ||
[Analyze grammar]

svasthaṃ ca hṛdayaṃ kṛtvā sasnau tatsarasi dhruvam |
tathaiva jalamānīya bilvapattraṃ tvarānvitaḥ || 159 ||
[Analyze grammar]

pūjayitvā yathānyāyaṃ daṃḍavatpatito bhuvi || 160 ||
[Analyze grammar]

dhyānasthitastatastatra kirātaḥ śivasaṃnidhau |
prādurbhūtastadā rudraḥ pramathaiḥ parivāritaḥ || 161 ||
[Analyze grammar]

karpūragaurodyutimānkapardī caṃdraśekharaḥ |
taṃ gṛhītvā kare rudra uvāca parisāṃtvayan || 162 ||
[Analyze grammar]

bhobho vīra mahāprājña madbhaktosi mahāmate |
varaṃ vṛṇīṣvātmahitaṃ yatte'bhilaṣitaṃ mahat || 163 ||
[Analyze grammar]

evamuktaḥ sa rudreṇa mahākālo mudānvitaḥ |
papāta daṃḍavadbhūmau bhaktyā paramayā yutaḥ || 164 ||
[Analyze grammar]

tato rudraṃ babhāpe sa varaṃ samprārthayāmyaham |
ahaṃ dāsosmi te rudra tvaṃ me svāmī na saṃśayaḥ || 165 ||
[Analyze grammar]

etadbuddhātmano bhaktiṃ dehi janmanijanmani |
tvaṃ mātā ca pitā tvaṃ ca tvaṃ baṃdhuśca sakhā hi me || 166 ||
[Analyze grammar]

tvaṃ guhustvaṃ mahāmaṃtro maṃtravedyo'si sarvadā |
tasmāttvadaparaṃ nānyattriṣu lokeṣu kiṃcana || 167 ||
[Analyze grammar]

niṣkāmaṃ vākyamākarṇya kirātasya tadā bhavaḥ |
dadau pārṣadamukhyatvaṃ dvārapālatvameva ca || 168 ||
[Analyze grammar]

tadā ḍamarunādena nāditaṃ bhuvanatrayam |
bherībhāṃkāraśabdena śaṃkhānāṃ ninadena ca || 169 ||
[Analyze grammar]

tadā duṃdubayo neduḥ paṭahāścasahasraśaḥ |
naṃdī taṃ nādamākarṇya vismayāttavarīto yayau || 170 ||
[Analyze grammar]

tapovanaṃ yatra śivaḥ sthitaḥ pramathasaṃvṛtaḥ |
kirāto hi tathā dṛṣṭo naṃdinā ca tadā bhṛśam || 171 ||
[Analyze grammar]

uvāca praśrito vākyaṃ sa naṃdī vismayānvitaḥ |
kirātaṃ stotukāma'sau parameṇa samādhinā || 172 ||
[Analyze grammar]

ihānītastvayā śaṃbhustvaṃ bhaktosi paraṃtapa |
tvaṃ bhakto'hamiha prāpto māṃ nivedaya śaṃkare || 173 ||
[Analyze grammar]

tacchrutvā vacanaṃ tasya kirātastvarayānvitaḥ |
naṃdinaṃ ca kare gṛhya śaṃkaraṃ samupāgataḥ || 174 ||
[Analyze grammar]

prahasya bhagavānrudraḥ kirātaṃ vākyamabravīt |
ko'yaṃ tvayā samānīto gaṇānāmiha sannidhau || 175 ||
[Analyze grammar]

kirāta uvāca |
vijñapto'sau kirātena śaṃkaro lokaśaṃkaraḥ |
tava bhaktaḥ sadā deva tava pūjārato hyasau || 176 ||
[Analyze grammar]

pratyahaṃ ratnamāṇikyaiḥ puṣpaiścoccāvacairapi |
jīvitena dhanenāpi pūjito'si na saṃśayaḥ || 177 ||
[Analyze grammar]

tasmājjānīhi manmitraṃ naṃdinaṃ bhaktavatsala || 178 ||
[Analyze grammar]

mahādeva uvāca |
na jānāmi mahābhāga naṃdinaṃ vaiśyacarcitam |
tvaṃ me bhaktaḥ sakhā ceti mahākāla mahāmate || 179 ||
[Analyze grammar]

upādhirahitā ca ye'pi caiva manasvinaḥ |
te'tīva me priyā bhaktāste viśiṣṭā narottamāḥ || 180 ||
[Analyze grammar]

tava bhakto hyahaṃ tāta sa ca me priyakṛttaraḥ |
tāvubhau svīkṛtau tena pārṣadatvena śaṃbhunā || 181 ||
[Analyze grammar]

tato vimānāni bahūni tatra samāgatānyeva mahāprabhāṇi |
kirātavaryeṇa sa vaiśyavarya uddhāritastena mahāprabheṇa || 182 ||
[Analyze grammar]

kailāsaṃ parvataṃ prāptau vimānairvegavattaraiḥ |
sārūpyameva saṃprāptāvīśvareṇa mahātmanā || 183 ||
[Analyze grammar]

nīrājitau girijayā śivena sahitau tadā |
uvācedaṃ tato devī prahasya gajagāminī || 184 ||
[Analyze grammar]

yathā tvaṃ hi mahādeva tathā caitau na saṃśayaḥ |
svarūpeṇa ca gatyā ca hāsyabhāvaiḥ supūjitau || 185 ||
[Analyze grammar]

mayā tvameka evāsīḥ sevito vai na saṃśayaḥ |
devyāstadvacanaṃ śrutvā kirāto vaiśya eva ca || 186 ||
[Analyze grammar]

sadyaḥ parāṅmukhau bhūtvā śaṃkarasya ca paśyataḥ |
bhavāvastvanukaṃpyau ca bhavatā hi trilocana || 187 ||
[Analyze grammar]

tava dvāri sthitau nityaṃ bhāvavaste namonamaḥ || 188 ||
[Analyze grammar]

tayorbhāvaṃ sa bhagavānviditvā prahasanbhavaḥ |
uvāca parayā bhaktyā bhavatorastu vāṃchitam || 189 ||
[Analyze grammar]

tadā prabhṛti tāvetau dvārapālau babhūvatuḥ |
śivadvāri sthitau viprā madhyāhne śivadarśinau || 190 ||
[Analyze grammar]

eko naṃdī mahākālo dvāvetau śivavallabhau |
ūcatustau mudāyuktāveka eva sadāśivaḥ || 191 ||
[Analyze grammar]

ekāṃguliṃ samuddhṛtya mahādevobhyabhāṣata |
tathā naṃdī uvācedamuddhṛtya svāṃgulidvayam || 192 ||
[Analyze grammar]

evaṃ saṃjñānvitau dvāri tiṣṭhatastau mahātmanaḥ |
śaṃkarasya mahābhāgāḥ śrṛṇvaṃtu ṛṣayo hyamī || 193 ||
[Analyze grammar]

śailādena purā proktaṃ śivadharmamanaṃtakam |
prāṇināṃ kṛpayā viprāḥ sarveṣāṃ duṣkṛtātmanām || 194 ||
[Analyze grammar]

ye pāpino'pyadharmiṣṭhā aṃdhā mūkāśca paṃgavaḥ |
kulahīnā durātmānaḥ śvapacā api mānavāḥ || 195 ||
[Analyze grammar]

yādṛśāstādṛśāścānye śivabhaktipuraskṛtāḥ |
te'pi gacchaṃti sāṃnidhyaṃ devadevasya śūlinaḥ || 196 ||
[Analyze grammar]

liṃgaṃ sikatāmayaṃ ye pūjayaṃti vipaścitaḥ |
te rudralokaṃ gacchaṃti nātra kāryā vicāraṇā || 197 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 5

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: