Skanda Purana [sanskrit]

876,996 words | ISBN-10: 8170800978 | ISBN-13: 9788170800972

This Sanskrit edition of the Skandapurana. It is one of the largest of the eighteen Mahapuranas, covering over 80,000 shlokas (verses). It is divided into seven large section each covering holy regions detailing their background and legends.

[English text for this chapter is available]

lomaśa uvāca |
viṣṇunoktaṃ vacaḥ śrutvā dakṣo vacanamabravīt |
vedānāmapramāṇaṃ ca kṛtaṃ te madhusūdana || 1 ||
[Analyze grammar]

vaidikaṃ karma cotsṛjya kathaṃ seśvaratāṃ vrajet |
taducyatāṃ mahāviṣṇo yena dharmaḥ pratiṣṭhitaḥ || 2 ||
[Analyze grammar]

dakṣeṇokto mahāviṣṇuruvāca parisāṃtvayan |
traigaṇyaviṣayā vedāḥ saṃbhavaṃti na cānyathā || 3 ||
[Analyze grammar]

vedoditāni karmāṇi īśvareṇa vinā katham |
saphalāni bhaviṣyaṃti viphalānyeva tāni ca || 4 ||
[Analyze grammar]

tasmātsarvaprayatnena īśvaraṃ śaraṇaṃ vraaijā |
evaṃ bruvati govinda āgataḥ sainyasāgaraḥ |
vīrabhadreṇa sadṛśo dadṛśustaṃ tadā surāḥ || 5 ||
[Analyze grammar]

iṃdropi prahasanviṣṇumātmavādarataṃ tadā |
vajrapāṇiḥ suraiḥ sārddhaṃ yoddhukāmo'bhavattadā || 6 ||
[Analyze grammar]

bhṛguṇācāritaḥ śīghramuccāṭanapareṇa hi |
tadā gaṇāḥ suraiḥ sārdhaṃ yuyudhuste gaṇānvitāḥ || 7 ||
[Analyze grammar]

śaratomaranāgacairjaghnuste ca parasparam |
neduḥśaṃkhāśca bahuśastasminraṇamahotsave || 8 ||
[Analyze grammar]

tathā dundubhayo neduḥ paṭahā ḍiṃḍimādayaḥ |
tena śabdena mahatāślāghyamānāstadā surāḥ |
lokapālaiśca sahitā jaghnustāñchivakiṃkarān || 9 ||
[Analyze grammar]

khaḍgaiścāpi hatāḥ kecidgadābhiśca vipothitāḥ |
devaiḥ parājitāḥ sarve gaṇāḥ śatasahasraśaḥ || 10 ||
[Analyze grammar]

iṃdrādyaurlokapālaiśca gaṇāste ca parāṅgamukhāḥ |
kṛtāśca tatkṣaṇādeva bhṛgormaṃtrabalena hi || 11 ||
[Analyze grammar]

uccāṭanaṃ kṛtaṃ teṣāṃ bhṛguṇā yajvinā tadā |
yajanārthaṃ ca devānāṃ tuṣṭyarthaṃ dīkṣitasya ca || 12 ||
[Analyze grammar]

tenaiva devā jayino jātāstatkṣaṇameva hi |
svānāṃ parājayaṃ dṛṣṭvā vīrabhadro rupānvitaḥ || 13 ||
[Analyze grammar]

bhūtānpretānpiśācāṃśca kṛtvā tāneva pṛṣṭhataḥ |
vṛṣabhasthānpuraskṛtya svayaṃ caiva mahābalaḥ |
tīkṣṇaṃ triśūlamādāya pātayāmāsa tānraṇe || 14 ||
[Analyze grammar]

devānyakṣānpiśācāṃśca guhyakānrākṣasāṃ stathā |
śūlaghātaiśca te sarve gaṇā devānprajaghnire || 15 ||
[Analyze grammar]

keciddvidhākṛtāḥ khaṅgairmudgaraiścāpi pothitāḥ |
paraśvadhaiḥ khaṃḍaśaśca kṛtāḥ kecidraṇājire || 16 ||
[Analyze grammar]

śūlairbhinnāśca śataśaḥ kecicca śakalīkṛtāḥ |
evaṃ parājitāḥ sarve palāyanaparāyaṇāḥ || 17 ||
[Analyze grammar]

parasparaṃ pariṣvajya gatāstepi triviṣṭapam |
kevalaṃ lokapālāśca iṃdrādyāstasthurutsukāḥ |
bṛhaspatiṃ pṛcchamānāḥ kutosmākaṃ jayo bhavet || 18 ||
[Analyze grammar]

bṛhaspatiruvācedaṃ sureṃdraṃ tvaritastadā |
bṛhaspatiruvāca |
yaduktaṃ viṣṇunā pūrvaṃ tatsatyaṃ jātamadya vai || 19 ||
[Analyze grammar]

asti cedīśvaraḥ kaścitphalarūpyasya karmmaṇaḥ |
kartāraṃ bhajate sopi na hyakartuḥ prabhurhisaḥ || 20 ||
[Analyze grammar]

na maṃtrauṣadhayaḥ sarve nābhicārā na laukikāḥ |
na karmāṇi na vedāśca na mīmāṃsādvayaṃ tathā || 21 ||
[Analyze grammar]

jñātumīśāḥ saṃbhavaṃti bhaktyājñeyastvananyayā |
śāṃtyā ca parayā tṛṣṭyā jñātavyo hi sadāśivaḥ || 22 ||
[Analyze grammar]

tena sarvaṃ saṃbhavaṃti sukhaduḥjhakhātmakaṃ jagat |
paraṃtu saṃvadiṣyāmi kāryākāryavivakṣayā || 23 ||
[Analyze grammar]

tvamiṃdra bāliśo bhūtvā lokapālaiḥ sahādya vai |
āgato bāliśo bhūtvā idānīṃ kiṃ kariṣyasi || 24 ||
[Analyze grammar]

ete rudrasahāyāśca gaṇāḥ paramaśobhanāḥ |
kupitāśca mahābhāgā na tu śeṣaṃ prakurvate || 25 ||
[Analyze grammar]

evaṃ bṛhaspatervākyaṃ śrutvā te'pi divaukasaḥ |
ciṃtāmāpedire sarve lokapālā maheśvarāḥ || 26 ||
[Analyze grammar]

tato'bravīdvīrabhadro gaṇaiḥ parivṛto bhṛśam |
sarve yūyaṃ bāliśatvādavadānārthamāgatāḥ || 27 ||
[Analyze grammar]

avadānāni dāsyāmi tṛptyarthaṃ bhavatāṃ tvaran |
evamuktvā śitairbāṇairjaghānātha ruṣānvitaḥ || 28 ||
[Analyze grammar]

tairbāṇairnihatāḥ sarve jagmuste ca diśo daśa || 29 ||
[Analyze grammar]

gateṣu lokapāleṣu vidruteṣu sureṣu ca |
yajñavāṭe samāyāto vīrabhadro gaṇānvataḥ || 30 ||
[Analyze grammar]

tadā ta ṛṣayaḥ sarve sarvameveśvareśvaram |
vijñaptukāmāḥ sahasā ūcurevaṃ janārdanam || 31 ||
[Analyze grammar]

rakṣa yajñaṃ hi dakṣasya yajñosi tvaṃ na saṃśayaḥ |
etacchrutvā tu vacanamṛṣīṇāṃ vai janārdanaḥ || 32 ||
[Analyze grammar]

yoddhukāmaḥ sthito yuddhe viṣṇuradhyātmadīpakaḥ |
vīrabhadro mahābāhuḥ keśavaṃ vākyamabravīt || 33 ||
[Analyze grammar]

atra tvayāgataṃ kasmādviṣṇo vettrā mahābalam |
dakṣasya pakṣamāśritya kathaṃ jeṣyasi tadvada || 34 ||
[Analyze grammar]

dākṣāyaṇyā kṛtaṃ yacca na dṛṣṭaṃ kiṃ tvayānagha |
tvaṃ cāpi yajñe dakṣasya avadānārthamāgataḥ |
avadānaṃ prayacchāmi tava cāpi mahābhūja || 35 ||
[Analyze grammar]

evamuktvā praṇamyādau viṣṇuṃ sadṛśarūpiṇam |
vīrabhadro'grato bhūtvā viṣṇuṃ vākyamathābravīt || 36 ||
[Analyze grammar]

yathā śaṃbhustathā tvaṃ hi mama nāstyatra saṃśayaḥ |
tathāpi tvaṃ mahābāho yoddhukāmo'grataḥ stitaḥ |
neṣyāmyapunarāvṛttiṃ yadi tiṣṭhestvamātmanā || 37 ||
[Analyze grammar]

tasya tadvacanaṃ śrutvā vīrabhadrasya dhīmataḥ |
uvāca prahasandevo viṣṇuḥ sarveśvareśvaraḥ || 38 ||
[Analyze grammar]

viṣṇuruvāca |
rudratejaḥprasūtosi pavitro'si mahāmate |
anena prārthitaḥ pūrvaṃ yajñārthaṃ ca punaḥ punaḥ || 39 ||
[Analyze grammar]

ahaṃ bhaktaparādhīnastathā so'pi maheśvaraḥ |
tenaiva kāraṇenātra dakṣasya yajanaṃ prati || 40 ||
[Analyze grammar]

āgato'haṃ vīrabhadra rudrakopasamudbhava |
ahaṃ nivārayāmi tvāṃ tvaṃ vā māṃ vinivāraya || 41 ||
[Analyze grammar]

ityuktavati goviṃde prahasya sa mahābhujaḥ |
praśrayāvanato bhūtvā idamāha janārdanam || 42 ||
[Analyze grammar]

yathā śivastathā tvaṃ hi yathā tvaṃ ca tathā śivaḥ |
sevakāśca vayaṃ sarve tava vā śaṃkarasya ca || 43 ||
[Analyze grammar]

tacchrutvā vacanaṃ tasya so'cyutaḥ saṃprahasya ca |
idaṃ viṣṇurmahāvākyaṃ jagāda parameśvaraḥ || 44 ||
[Analyze grammar]

yodhayasva mahābāho mayā sārdhamaśaṃkitaḥ |
tavāstraiḥ pūryamāṇo'haṃ gacchāmi bhavanaṃ svakam || 45 ||
[Analyze grammar]

tathetyuktvā tu vīro'sau vīrabhadro mahābalaḥ |
gṛhītvā paramāstrāṇi siṃhanādairjagarja ha || 46 ||
[Analyze grammar]

viṣṇuścāpi mahāghoṣaṃ śaṃkhanādaṃ cakāra saḥ |
tacchrutvā ye gatā devā raṇaṃ hitvā'yayuḥ punaḥ || 47 ||
[Analyze grammar]

vyūhaṃ cakrustadā sarve lokapālāḥ savāsavāḥ |
tadendreṇa hato naṃdīvajreṇa śataparvaṇā || 48 ||
[Analyze grammar]

naṃdīnā ca hataḥ śakrastriśūlena stanāṃtare |
vāyunā ca hato bhṛṃgī bhṛṃgiṇā vāyurāhataḥ || 49 ||
[Analyze grammar]

śūlena sitadhāreṇa saṃnaddho daṇḍadhāriṇā |
yamena saha saṃgrāmaṃ mahākālo balānvitaḥ || 50 ||
[Analyze grammar]

kubereṇa ca saṃgamya kūṣmāṃḍānāṃ patiḥ svayam |
varuṇena samaṃ yuddhaṃ muṃḍaścaiva mahābalaḥ || 51 ||
[Analyze grammar]

yuyudhe parayāśaktyā trailokyaṃ vismayanniva |
nairṛtena samāgamya caṃḍaścabalavattaraḥ || 52 ||
[Analyze grammar]

yuyudhe paramāstreṇa nairṛtyaṃ ca viḍaṃbayan |
yoginīcakrasaṃyukto bhairavo nāyako mahān || 53 ||
[Analyze grammar]

vidārya devānakhilānpapau śoṇitamadbutam |
kṣetrapālāstathā cānye bhūtapramathaguhyakāḥ || 54 ||
[Analyze grammar]

sākinī ḍākinī raudrā navadurgāstathaiva ca |
yoginyo yātudānyaśca tathā kūṣmāṃḍakādayaḥ |
neduḥ papuḥ śoṇitaṃ ca bubhujuḥ piśitaṃ bahu || 55 ||
[Analyze grammar]

bhakṣyamāṇaṃ tadā sainyaṃ vilokya surarāṭsvayam |
vihāya naṃdinaṃ paścādvīrabhadraṃ samākṣipat || 56 ||
[Analyze grammar]

vīrabhadro vihāyaiva viṣṇuṃ devendramāsthitaḥ |
tayoryuddhamabhūddhoraṃ budhāṃgārakayoriva || 57 ||
[Analyze grammar]

vīrabhadraṃ yadā śakro haṃtukāmastvarānvitaḥ |
tāvacchaṃkraṃ gajasthaṃ hi purayāmāsa mārgaṇaiḥ || 58 ||
[Analyze grammar]

vīrabhadro ruṣāviṣṭo durnivāryo mahābalaḥ |
tadedreṃṇāhataḥ śīghraṃ vajreṇa śataparvaṇā || 59 ||
[Analyze grammar]

sagajaṃ ca savajraṃ ca vāsavaṃ grastumudyutaḥ |
hāhākāro mahā nāsīdbhūtānāṃ tatra paśyatām || 60 ||
[Analyze grammar]

vīrabhadraṃ tatābhūtaṃ tathābhūtaṃ haṃtukāmaṃ puraṃdaram |
tavramāṇastadā viṣṇurvīrabhadrāgrataḥ sthitaḥ || 61 ||
[Analyze grammar]

śakraṃ ca pṛṣṭhataḥ kṛtvā yodhayāmāsa vai tadā |
vīrabhadrasya viṣṇośca yuddhaṃ paramabhūttadā || 62 ||
[Analyze grammar]

śastrāstrairvividhākārairyodhayāmāsatustadā |
punarnaṃdinamālokya śakro yuddha viśāradaḥ || 63 ||
[Analyze grammar]

dvaṃdvayuddhaṃ sutumulaṃ devānāṃ pramathaiḥ saha |
pramathā mathitā devaiḥ sarve te prādravanraṇāt || 64 ||
[Analyze grammar]

gaṇānparāṅmukhāndṛṣṭvā sarve te vyādhayo bhṛśam |
rudrakopātsamudbhūtā devāścāpi pradudruvuḥ || 65 ||
[Analyze grammar]

jvaraistu pīḍitāndevāndṛṣṭvā viṣṇurhasanniva |
jīvagrāheṇa jagrāha devāṃstāṃśca pṛthakpṛthak || 66 ||
[Analyze grammar]

devāścinau tadāhūya vyādhīnhaṃtuṃ tadā bhṛtim |
dadau tābhyāṃ prayatnena gaṇayitvā subuddhimān || 67 ||
[Analyze grammar]

jvarāṃśca sannipātāṃśca anye bhūtadruhastadā |
tānsarvānnigṛhītvātha aśvinau tau mudānvitau |
vijvarānatha devāṃśca kṛtvā mumudatuściram || 68 ||
[Analyze grammar]

tairjitaṃ yoginīcakraṃ bhairavaṃ vyākulīkṛtam |
tīkṣṇāgraiḥ pātayāmāsuḥ śarairbhūtagaṇānapi || 69 ||
[Analyze grammar]

surairvidrāvitaṃ sainyaṃ vilokya patitaṃ bhuvi |
vīrabhadro rupāviṣṭo viṣṇuṃ vacanamabravīt || 70 ||
[Analyze grammar]

tvaṃ śūrosi mahābāho devānāṃ pālako hyasi |
yudhyasva māṃ prayatnena yadi te matirīdṛśī || 71 ||
[Analyze grammar]

ityuktvā taṃ samāsādya viṣṇuṃ sarveśvareśvaram |
vavarṣa niśitairbāṇairvīrabhadro mahābalaḥ || 72 ||
[Analyze grammar]

tadā cakreṇa bhagavānvīrabhadraṃ jaghāna saḥ |
āyāṃtaṃ cakramālokya grasitaṃ tatkṣaṇācca tat || 73 ||
[Analyze grammar]

grasitaṃ cakramālokya viṣṇuḥ parapuraṃjayaḥ |
mukhaṃ tasya parāmṛjya viṣṇunodgilitaṃ punaḥ || 74 ||
[Analyze grammar]

svacakramādāya mahānubhāvo divaṃ gato'tho bhuvanaikabhartā |
jñātvā ca tatsarvamidaṃ ca viṣṇuḥ kṛtī kṛtaṃ duṣprasahaṃ pareṣām || 75 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Skandapurana Chapter 4

Cover of edition (2007)

The Skanda-Purana
by G. V. Tagare (2007)

(23 Volumes) - Motilal Banarsidass Publishers Pvt. Ltd.

Buy now!
Cover of edition (2016)

Skanda Purana (Hindi Translation)
by S. N. Khandelwal (2016)

(Set of 10 Books) - Chowkhamba Sanskrit Series Office

Buy now!
Cover of Bengali edition

Skanda Purana in Bengali
by Navabharat Publishers, Kolkata (0)

স্কন্ধ পুরাণম: - (Set of 7 Volumes)

Buy now!
Cover of edition (0)

Skanda Purana in Kannada
by Vandana Book House, Bangalore (0)

ಶ್ರೀ ಸ್ಕಾಂದ ಮಹಾಪುರಣಂ: (Set of 25 Volumes)

Buy now!
Cover of Gujarati edition

Skanda Mahapurana (Gujarati)
by Sahitya Sangam, Ahemdabad (2017)

સ્કંદ મહાપુરાણ: (Condensed/Summary)

Buy now!
Cover of edition (2015)

Shri Skanda purana (Malayalam)
by M.P. Pillai kaniyanthara (2015)

(Condensed/Summary) - Devi Book Stall, Kodungallur

Buy now!
Like what you read? Consider supporting this website: